Pandit | Pandit Online
top of page

विश्वकर्मापूजापद्धतिः

विश्वकर्मा पूजा पूजन सामग्री

  • शुद्ध मिट्टी (महादेव का स्वरुप बनावें)     

  •  कुश (तेकुशा),अनामिका(कुश,ताँबा) अँगुली में धारण करने वाला

  • गंगाजल

  • अक्षत (वासमती चावल)

  • श्रीखण्ड चंदन (उजला चंदन)

  • रक्त चंदन (लाल चंदन)

  • चन्द्रौटा (छोटा प्लेट)

  • अर्घा (छोटा ग्लास)

  • पञ्चपात

  • आचमनि

  • घण्टी

  • सराई

  • लाल सिन्दूर

  • फूलक माला

  • तुलसी माला

  • बेलपत्र

  • दुर्वा(दुइव)

  • धूप

  • दीप

  • पान

  • सुपाड़ी(कसैली)

  • पंचमेवा (मिठाई)

  • पाकल केरा

  • पंचामृत(दुध,दही,घी,मधु, शक्कर)

  • जनेऊ

  • कर्पूर  

  • घी  

  • दक्षिणा-द्रव्य 

  • केला पत्ता

  • शंख

  • नया वस्त्र

दाहिने हाथ के अनामिका अँगुली में कुश निर्मित पवित्री धारण करेगें,तथा दाहिने हाथ में तेकुशा(कुश) तथा जल को लेकर अपने शरीर को शिक्त करने से पूर्व इस मंत्र को पढ़ेंगे, अनन्तर शरीर को शिक्त करेंगे ।

ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।

यः स्मरेत् पुण्डरीकाक्षं  स बाह्याभ्यन्तरः शुचिः।।

ॐ  पुण्डरीकाक्षः पुनातु ।।

आसनशुद्धिः -  पृथ्वी त्वया धृता लोका देवि त्वं विष्णुना धृता। त्वं  च धारय मां देवि पवित्रं कुरु चासनम्।

पूजोपयोगिवस्तुसेचनम् -

पञ्चदेवता पूजा

 

दाहिने हाथ में तेकुशा (कुश) तथा अक्षत  लेकर ये मंत्र पढेंगे ।

ॐ श्रीसूर्यादिपञ्चदेवताः इहागच्छत इह तिष्ठत।

इसे केले के पत्ते पर उपर से बाएं तरफ से रखेंगे

 

अर्घा में जल  लेकर  ये मंत्र पढेंगे ।

एतानि पाद्यार्घाचमनीय-स्नानीय पुनराचमनीयानि ॐ सूर्यादि पंचदेवताभ्यो नमः।

 

दाहिने हाथ से फूल में चन्दन  लगाकर ये मंत्र  पढेंगे ।

इदमनुलेपनं ॐ सूर्यादि  पंचदेवताभ्यो नमः

 

दाहिने हाथ से फूल में लाल चन्दन को लगाकर इस मंत्र को पढ़ेंगे ।

इदं रक्तचन्दनं ॐ सूर्यादि पंचदेवताभ्यो नमः ।

 

दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे ।

इदमक्षतं ॐ सूर्यादि पंचदेवताभ्यो नमः।

 

दोनों हाथों को जोड़ते हुए फूल/फूलों को   लेकर  भगवान् का ध्यान करते हुए ये मंत्र  पढेंगे ।

इदं पुष्पं /एतानि पुष्पाणि ॐ सूर्यादि पंचदेवताभ्यो नमः।

 

एक दूर्वा/ अनेक दूर्वा को लेकर ये मंत्र पढेंगे ।

इदं दुर्वादलं / एतानि दुर्वादलानि ॐ सूर्यादि पञ्चदेवताभ्यो नमः।

 

एक बेलपत्र/बेलपत्रों को  लेकर ये मंत्र  पढेंगे ।

इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ॐ सूर्यादि  पञ्चदेवताभ्यो नमः।

 

एक तुलसीपत्र/तुलसीपत्रों को  लेकर ये मंत्र  पढेंगे ।

इदं तुलसीपत्रं / एतानि तुलसीपत्राणि ॐ सूर्यादि पञ्चदेवताभ्यो नमः।

 

अर्घा में जल लेकर  ये मंत्र पढेंगे ।
एतानि गन्ध-पुष्प-धूप-दीप ताम्बूल यथाभाग नानाविधि नैवेद्यानि ॐ सूर्यादि पंचदेवताभ्यो नमः।

 

अर्घा में जल को लेकर  ये मंत्र  पढेंगे ।

इदमाचमनीयं ॐ सूर्यादि पंचदेवताभ्यो नमः।

 

फूल  हाथ में लेकर भगवान् का ध्यान करते हुए ये मंत्र  पढेंगे ।

एष पुष्पांजलि ॐ सूर्यादि पंचदेवताभ्यो नमः।

विष्णु पूजा

दाहिने हाथ में तिल लेकर ये मंत्र  पढेंगे - 

ॐ भगवन् श्रीविष्णो इहागच्छ इह तिष्ठ।

  

इसे  केले के  पत्ते पर ऊपर से बाएं तरफ से दूसरे  स्थान पर रखेंगे।

अर्घा में जल  लेकर  ये मंत्र  पढेंगे –

एतानि पाद्यार्घाचमनीय स्नानीय पुनराचमनीयानि ॐ भगवते श्रीविष्णवे नमः

दाहिने हाथ से फूल में चन्दन  लगाकर ये मंत्र  पढेंगे –

इदमनुलेपनम्  ॐ भगवते श्रीविष्णवे नमः

दाहिने हाथ में तिल लेकर ये मंत्र  पढेंगे –

एते तिलाः  ॐ भगवते श्रीविष्णवे नमः

दोनों हाथों को जोड़ते हुए फूल/फूलों को   लेकर  भगवान् का ध्यान करते हुए ये मंत्र  पढेंगे -  

इदं पुष्पं/ एतानि पुष्पाणि ॐ भगवते श्रीविष्णवे नमः ।

एक तुलसीपत्र/तुलसीपत्रों को  लेकर ये मंत्र  पढेंगे –

इदं तुलसीपत्रं / एतानि तुलसीपत्राणि ॐ भगवते श्रीविष्णवे नमः ।

एक दूर्वा/ अनेक दूर्वा को लेकर ये मंत्र पढेंगे –

इदं दूर्वादलं  / एतानि   दूर्वादलानि ॐ भगवते श्रीविष्णवे नमः ।

एक बेलपत्र/बेलपत्रों को  लेकर ये मंत्र  पढेंगे –

इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ॐ भगवते श्रीविष्णवे नमः ।

अर्घा में जल लेकर  ये मंत्र  पढेंगे –

एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ॐ भगवते श्रीविष्णवे नमः ।

अर्घा में जल को लेकर  ये मंत्र  पढेंगे –

इदमाचमनीयं   ॐ भगवते श्रीविष्णवे नमः ।

फूल  हाथ में लेकर भगवान् का ध्यान करते हुए ये मंत्र  पढेंगे –

एष पुष्पाञ्जलिः ॐ भगवते श्रीविष्णवे नमः ।

स्वस्तिवाचनम्

हाथ में पुष्प लेकर स्वस्तिवाचन करें -

स्वस्तिनऽइन्द्रो वृद्धश्रवाः स्वस्तिनः पूषाव्विश्ववेदाः। स्वस्तिनस्तार्क्ष्योऽअरिष्टनेमिःस्वस्तिनो बृहस्पतिर्द्दधातु।।

पृषदश्वामरुतः पृश्निमातरः शुभंय्यावानोविदथेषुजग्ग्मयः। अग्निजिह्वामनवः सूरचक्षसोव्विश्वेनोदेवाऽअवसागमन्निह।।

भद्रङ्कर्णेभिः श्रृणुयामदेवाभद्रम्पश्येमाक्षभिर्य्यजत्राः। स्थिरैरङ्गैस्तुष्टुवाᳪसस्तनूभिर्व्व्यशेमहिदेवहितंय्यदायुः।।

शतमिन्नुशरदोऽअन्तिदेवायत्रानश्चक्राजरसन्तनूनाम्।। पुत्रासोयत्रपितरोभवन्तिमानोमद्ध्यारीरिषतायुर्गन्तोः।।

अदितिर्द्यौरदितिरन्तरिक्षमदितिर्म्मातासपितासपुत्रः। व्विश्वेदेवाऽअदितिः पञ्चजनाऽअदितिर्ज्जातमदितिर्ज्जनित्वम्।।

द्यौः शान्तिरन्तरिक्षᳪशान्तिःपृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः। व्वनस्पतयः शान्तिर्व्विश्वेदेवाः शान्तिर्ब्रह्मशान्तिः सर्व्वᳪशान्तिः शान्तिरेवशान्तिःसामाशान्तिरेधि।। यतो यतः समीहसेततोनोऽअभयङ्कुरु। शन्नः कुरुप्प्रजाभ्योभयन्नः पशुभ्यः।।

संकल्पः –

दाहिने हाथ में तेकुशा , तिल,जल लेकर संकल्प करें -

 

ॐ अद्य अमुके मासि अमुके पक्षे अमुकतिथौ एतद्- यन्त्रागारकर्मचारिणां नानानां गोत्राणां सकलजनानामेतद्-यन्त्रागारस्थापकानां च  यथानामगोत्राणां सपरिवाराणां शरीराविरोधेन सर्वापच्छान्ति-धनधान्यसमृद्धि- सकलारिष्टझटितिप्रशमनपूर्वक- दीर्घायुष्ट्वबलपुष्टि- नैरुज्य- विशिष्टापत्यलाभार्थं शान्तिघटस्थापनपूर्वकसाङ्गसायुधसपरिवारश्रीविश्वकर्मपूजनमहं करिष्यामि।

 

गणेशपूजनम् –

दाहिने हाथ में अक्षत लेकर यह मंत्र  पढेगें –

 ॐ मनोजूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमन्तनोत्वरिष्टं यज्ञᳪ समिमन्दधातु। विश्वेदेवास इह मादयन्तामो३प्रतिष्ठ।।ऊँ भूभुर्वः स्वः गं गणेश इहागच्छ इह तिष्ठ  । 

इसे  केले पत्ते पर ऊपर से बाएं तरफ से रखेंगे।

दोनों हाथों को जोड़ते हुए फूल/फूलों को   लेकर गणेश  का ध्यान करते हुए ये मंत्र  पढेगें -  

एकदन्तं शूर्पकर्णं गजवक्त्रं चतुर्भुजम्। पाशाङ्कुशधरं देवं ध्यायेत् सिद्धिविनायकम्।

इदं ध्यानपुष्पं/ एतानि ध्यानपुष्पाणि गं गणेशाय नमः ।

 

अर्घा में जल  लेकर  यह मंत्र  पढेगें –

एतानि पाद्यार्घाचमनीय स्नाननीय पुनराचमनीयानि ऊँ गं गणेशाय नमः ।

 

दाहिने हाथ से फूल में चन्दन  लगाकर ये मंत्र  पढेगें –

इदमनुलेपनम्  ऊँ गं गणेशाय नमः ।

दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेगें –

इदमक्षतम् ऊँ गं गणेशाय नमः ।

 

दोनों हाथों को जोड़ते हुए फूल/फूलों को   लेकर गणेश  का ध्यान करते हुए ये मंत्र  पढेगें -  

इदं पुष्पं/ एतानि पुष्पाणि गं गणेशाय नमः ।

 

एक बेलपत्र/बेलपत्रों को  लेकर ये मंत्र  पढेगें –

इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि गं गणेशाय नमः ।

 

 

एक दूर्वा/ अनेक दूर्वा को लेकर ये मंत्र पढेंगे –

इदं दूर्वादलं  / एतानि दूर्वादलानि गं गणेशाय नमः ।

अर्घा में जल लेकर  ये मंत्र  पढेगें –

एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि गं गणेशाय नमः ।

अर्घा में जल को लेकर  ये मंत्र  पढेगें –

इदमाचमनीयम्   गं गणेशाय नमः ।

फूल  हाथ में लेकर गणेश का ध्यान करते हुए ये मंत्र  पढेगें –

एष पुष्पाञ्जलिः गं गणेशाय नमः ।

कलशस्थापनविधिः

कलशस्थापन इस विधि से करें – हाथ में कुश अक्षत लेकर – ओं कलशाधारशक्ते इत्यादि से आवाहन कर पंचोपचार विधि से पूजन करें । तदुपरान्त हाथ में कुश लेकर कलशाधार भूमिका स्पर्श कर भूमि परिग्रहण करें  ।

 

तत्र प्रथमं कुशहस्तो अक्षतमादाय – ओम् कलशाधारशक्ते इहागच्छ इह तिष्ठेत्यावाह्य पञ्चोपचारैः कलशाधारभूमिं सम्पूज्य, कुशहस्तः स्पृशे पठेच्च –

कुश के साथ हाथ से भूमि का स्पर्श करें।

ॐ भूरसि भूमिरस्यदितिरसि विश्वधाया विश्वस्य भुवनस्य धर्त्री। पृथिवीं यच्छ पृथिवीं दृᳪह पृथिवीं मा हि ᳪसीः ।।

इतिमन्त्रेण भूमिपरिग्रहणं कृत्वा – इस मन्त्र से स्पर्श कर भूमि परिग्रहण कर के

ॐ मानस्तोके तनये मान आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः। मा नो वीरान् रुद्र भामिनो वधीर्हविष्मन्तः सदमित्त्वा हवामहे ।।

इति मन्त्रेण  गोमयोदकेनोपलिप्य –इस मन्त्र से गाय गोबर और जल से भूमि शुद्ध करें।

ॐ वेद्या वेदिः समाप्यते बर्हिषा बर्हिरिन्द्रियम् । यूपेन यूप आप्यते प्रणीतोऽग्निरग्निना ।।

इति गङ्गाजलेन भूशुद्धिं कृत्वा तदुपरि यवान् दद्यादनेन – गंगाजल से पवित्र करने के बाद यव दें।

ॐ धान्यमसि धिनुहि देवान् प्राणायत्वोदानाय त्वा व्यानाय त्वा । दीर्घामनुप्रसितिमायुषेधान्देवो वः सविता हिरण्यपाणिः प्रतिगृभ्णात्वाच्छिद्रेण पाणिना चक्षुषे त्वा महीनाम्पयोसि ।।

ततस्तत्र कलशं स्थापयोदनेन – इस मन्त्र को पढते हुए कलश स्थापित करें।

ॐ आजिघ्र कलशम्मह्या त्वा विशन्विन्दवः पुनरुर्ज्जा निवर्तस्व सा नः सहस्रन्धुक्ष्वोरुधारा पयस्वती पुनर्मा विशताद्रयिः ।।

ततः कलशं दध्यक्षतैर्भूषयेदनेन – इस मन्त्र के द्वारा दधि और अक्षत दें।

ॐ दधिक्राब्नोऽअकारिषञ्जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखा करत् प्रण आयूᳪषि तारिषत् ।।

ततः कलशे जलं क्षिपेदनेन –कलश में गंगाजल डालें।

ॐ वरुणस्योत्तम्भनमसि वरुणस्य स्कम्भसर्जनीस्थो वरुणस्य ऋतसदन्यसि वरुणस्य ऋतसनमसि वरुणस्य ऋतसदनमासीद ।।

ततः कलशे गङ्गाजलं प्रक्षिप्य पञ्चरत्न दद्यादनेन – इस मन्त्र से पंचरत्न दें।

ॐ परिवाजपतिः कविरग्निर्हव्यान्यक्रमीत्।दधद्रत्नानि दाशुषे।।

ततः कलशे पञ्चपल्लवं दद्यादनेन –  इस मन्त्र से पंचपल्लव दें।

ॐ अश्वत्थे वो निषदनं पर्णे वो वसतिष्कृता । गोभाज इत्किलासथयत्सनवथ पूरुषम् ।।

इति पञ्चपल्लवं दत्वा सप्तमृत्तिकाः क्षिपेदनेन – इस मन्त्र के द्वारा सप्तमृत्तिका दें।

ॐ स्योना पृथिवि नो भवा नृक्षरा निवेशनी । यच्छा नः शर्म सप्रथाः ।।

इति सप्तमृत्तिकां दत्वा सर्वौषधिर्दद्यादनेन – इस मन्त्र के द्वारा सर्वौषधि दें।

ॐ या ओषधीः पूर्वा जाता देवेभ्यस्त्रियुगं पुरा । मनैनुबभ्रूणामहᳪ शतं धामानि सप्त च ।।

ततः कलशे गन्धोदकंक्षिपेदनेन – इस मन्त्र से गन्धोदक दें।

ॐ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् । ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ।।

ततो नारिकेलमादाय -  इस मन्त्र के द्वारा नारियल दें।

ॐ याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः । बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वᳪ हसः ।।

अनेन कलशे नारिकेलं दत्वा दूर्वामादाय – इस मन्त्र के द्वारा कलश पर दुबि दें।

ॐ काण्डात् काण्डात् प्ररोहन्ती परुषः परुषस्परि । एवा नो दूर्वे प्रतनु सहस्रेण शतेन च ।।

इति दूर्वादलं दत्वा , हस्ते जलमादाय अनेन – हाथ में जल लेकर कलश में दें।

ॐ इमं मे वरुण श्रुधी हवमद्या च मृडय । त्वामवस्युराचके ।।

कलशे जलं दत्वा  ततः कलशे गङ्गाजलप्रक्षेपः – इस मन्त्र के द्वारा गंगाजल दें।

ॐ आपोहिष्ठा मयोभुवः । ॐ तान ऊर्जे दधातन । ॐ महेरमाय चक्षसे । ॐ यो वः शिवतमो रसः ।

ॐ तस्य भाजयते हनः । ॐ उशतीरिव मातरः । ॐ तस्मा अरङ्गमा मवः । ॐ यस्यक्षयाय जिन्वथ ।

ॐ आपोजनयथा च नः ।। इति गङ्गाजलप्रक्षेपः।

                                    

ततस्ताम्बूलमादाय – इस मन्त्र के द्वारा पान दें।

ॐ प्राणाय स्वाहा । ॐ अपानाय स्वाहा । ॐ व्यानाय स्वाहा ।अनेन कलशे ताम्बूलं क्षिपेत् ।

ततो हिरण्यादिकमादाय – इस मन्त्र के द्वारा सुवर्णादि कलश में दें।

ॐ हिरण्यगर्भः समवर्त्तताग्रे भूतस्य जातः पतिरेक आसीत् । सदाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ।।

इति हिरण्यादिकं क्षिपेत् , ततो वस्त्रमादाय – इस मन्त्र को पढते हुए वस्त्र दें।

ॐ युवा सुवासाः परिवीत आगात् स उ श्रेयान् भवति जायमानः । तन्धारास कवय उन्नयन्ति स्वाध्यो मनसा देवयन्तः ।।

अनेन कलशे वस्त्रं वेष्टयित्वा कलशाधिकरणकैस्मिन् पात्रे धान्यमसीति धान्यं तण्डुलं च दत्वा तदुपरि दीपं दद्यादनेन – इस मन्त्र को पढते हुए कलश पर दीप दें।

ॐ अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा सूर्योज्योतिर्ज्योतिः सूर्यः स्वाहा।अग्निर्वर्च्चो ज्योतिर्वर्चः स्वाहा,सूर्योवर्चो ज्योतिर्वर्चः स्वाहा । ज्योतिः सूर्यः सूर्यो ज्योतिः स्वाहा।।

अनेन प्रज्वलितं दीपं निधाय प्राणप्रतिष्ठां कुर्यादनेन – इस मन्त्र के द्वारा कलश की प्राणप्रतिष्ठा करें।

ॐ मनोजूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमन्तनोत्वरिष्टं यज्ञᳪ समिमन्दधातु। विश्वेदेवास इह मादयन्तामो३प्रतिष्ठ।।

ॐ कलशाधिष्ठितगणेशादिदेवता इह सुप्रतिष्ठिता भवत। इति प्रतिष्ठाप्य पञ्चोपचारैः पूजयेत्।इस प्रकार से स्थापनोपरान्त पंचोपचार विधि से पूजन करें।

अथ पञ्चोपचारैः इन्द्रादिदशदिक्पालान् नवग्रहांश्च पूजनम् –

इन्द्रादिदशदिक्पालपूजाः-

 

दाहिने हाथ में अक्षत लेकर यह मंत्र  पढेगें - 

ऊँ भूभुर्वः स्वः श्री इन्द्रादिदशदिक्पालाः इहागच्छत इह तिष्ठत  ।

इसे  केले पत्ते पर ऊपर से बाएं तरफ से रखेंगे।

 

अर्घा में जल  लेकर  यह मंत्र  पढेगें –

एतानि पाद्यार्घाचमनीय स्नाननीय पुनराचमनीयानि ऊँ इन्द्रादिदशदिक्पालेभ्यो नमः ।

 

दाहिने हाथ से फूल में चन्दन  लगाकर ये मंत्र  पढेगें –

इदमनुलेपनम्  ऊँ इन्द्रादिदशदिक्पालेभ्यो नमः ।

 

दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेगें –

इदमक्षतम् ऊँ इन्द्रादिदशदिक्पालेभ्यो नमः ।

दोनों हाथों को जोड़ते हुए फूल/फूलों को   लेकर इन्द्रादिदशदिक्पाल  का ध्यान करते हुए ये मंत्र  पढेगें -  

इदं पुष्पं/ एतानि पुष्पाणि ऊँ इन्द्रादिदशदिक्पालेभ्यो नमः ।

 

एक बेलपत्र/बेलपत्रों को  लेकर ये मंत्र  पढेगें –

इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ऊँ इन्द्रादिदशदिक्पालेभ्यो नमः ।

 

एक तुलसीपत्र/तुलसीपत्रों को  लेकर ये मंत्र  पढेगें –

इदं तुलसीपत्रं / एतानि तुलसीपत्राणि ऊँ इन्द्रादिदशदिक्पालेभ्यो नमः ।

 

एक दूर्वा/ अनेक दूर्वा को लेकर ये मंत्र पढेंगे –

इदं दूर्वादलं  / एतानि दूर्वादलानि ऊँ इन्द्रादिदशदिक्पालेभ्यो नमः ।

 

अर्घा में जल लेकर  ये मंत्र  पढेगें –

एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ऊँ इन्द्रादिदशदिक्पालेभ्यो नमः ।

 

अर्घा में जल को लेकर  ये मंत्र  पढेगें –

इदमाचमनीयम्   ऊँ इन्द्रादिदशदिक्पालेभ्यो नमः ।

 

फूल  हाथ में लेकर दशदिक्पाल का ध्यान करते हुए ये मंत्र  पढेगें –

एष पुष्पाञ्जलिः ऊँ इन्द्रादिदशदिक्पालेभ्यो नमः ।

 

नवग्रहपूजाः-

दाहिने हाथ में अक्षत लेकर यह मंत्र  पढेगें - 

ऊँ भूर्भुवः स्वः साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहाः इहागच्छत इह तिष्ठत । इसे  केले पत्ते पर ऊपर से बाएं तरफ से रखेंगे।

 

अर्घा में जल  लेकर  यह मंत्र  पढेगें –

एतानि पाद्यार्घाचमनीय स्नाननीय पुनराचमनीयानि ऊँ साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहेभ्यो नमः।

 

दाहिने हाथ से फूल में चन्दन  लगाकर ये मंत्र  पढेगें –

इदमनुलेपनम्  ऊँ साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहेभ्यो नमः।

 

दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेगें –

इदमक्षतम् ऊँ साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहेभ्यो नमः।

 

दोनों हाथों को जोड़ते हुए फूल/फूलों को   लेकर साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहों का ध्यान करते हुए ये मंत्र  पढेगें -  

इदं पुष्पं/ एतानि पुष्पाणि ऊँ साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहेभ्यो नमः।

 

एक बेलपत्र/बेलपत्रों को  लेकर ये मंत्र  पढेगें -

इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ऊँ साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहेभ्यो नमः।

एक तुलसीपत्र/तुलसीपत्रों को  लेकर ये मंत्र  पढेगें –

इदं तुलसीपत्रं / एतानि तुलसीपत्राणि ऊँ साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहेभ्यो नमः।

 

एक दूर्वा/ अनेक दूर्वा को लेकर ये मंत्र पढेंगे –

इदं दूर्वादलं  / एतानि दूर्वादलानि ऊँ साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहेभ्यो नमः।

 

अर्घा में जल लेकर  ये मंत्र  पढेगें –

एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ऊँ साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहेभ्यो नमः।

 

अर्घा में जल को लेकर  ये मंत्र  पढेगें –

इदमाचमनीयम्   ऊँ साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहेभ्यो नमः।

 

फूल  हाथ में लेकर साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहों का ध्यान करते हुए ये मंत्र  पढेगें –

एष पुष्पाञ्जलिः ऊँ साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहेभ्यो नमः।

विश्वकर्मपूजनम् –

ततः अष्टदलं विलिख्य तदुपरि अष्टावसुमावाहयेत् । तद्यथा – अब अष्टदल पद्म निर्माणकर उसपर   आवाहनपूर्वक अष्टवसु की पूजा करें।

अष्टवसु.jpg

अब क्रम से आठों वसुओं की पूजा करेंगे। यथा –

 

1. द्रोण पूजा –

 

दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे - 

ॐ द्रोण इहागच्छ इह तिष्ठ।   

इसे  केले के  पत्ते पर ऊपर से बाएं तरफ से दूसरे  स्थान पर रखेंगे।

अर्घा में जल  लेकर  ये मंत्र  पढेंगे –

एतानि पाद्यार्घाचमनीय स्नानीय पुनराचमनीयानि ॐ द्रोणाय नमः

 

दाहिने हाथ से फूल में चन्दन  लगाकर ये मंत्र  पढेंगे –

इदमनुलेपनम्  ॐ द्रोणाय नमः

 

दाहिने हाथ में तिल लेकर ये मंत्र  पढेंगे –

एते तिलाः  ॐ द्रोणाय नमः

 

दोनों हाथों को जोड़ते हुए फूल/फूलों को   लेकर  भगवान् का ध्यान करते हुए ये मंत्र  पढेंगे -  

इदं पुष्पं/ एतानि पुष्पाणि ॐ द्रोणाय नमः

 

एक तुलसीपत्र/तुलसीपत्रों को  लेकर ये मंत्र  पढेंगे –

इदं तुलसीपत्रं / एतानि तुलसीपत्राणि ॐ द्रोणाय नमः

 

एक दूर्वा/ अनेक दूर्वा को लेकर ये मंत्र पढेंगे –

इदं दूर्वादलं  / एतानि   दूर्वादलानि ॐ द्रोणाय नमः

 

एक बेलपत्र/बेलपत्रों को  लेकर ये मंत्र  पढेंगे –

इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ॐ द्रोणाय नमः

 

अर्घा में जल लेकर  ये मंत्र  पढेंगे –

एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ॐ द्रोणाय नमः

 

अर्घा में जल को लेकर  ये मंत्र  पढेंगे –

इदमाचमनीयं   ॐ द्रोणाय नमः ।

 

फूल  हाथ में लेकर द्रोण भगवान् का ध्यान करते हुए ये मंत्र  पढेंगे –

एष पुष्पाञ्जलिः ॐ द्रोणाय नमः।

 

2. प्राण पूजा –

दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे - 

ॐ प्राण इहागच्छ इह तिष्ठ।   

इसे  केले के  पत्ते पर ऊपर से बाएं तरफ से दूसरे  स्थान पर रखेंगे।

 

अर्घा में जल  लेकर  ये मंत्र  पढेंगे –

एतानि पाद्यार्घाचमनीय स्नानीय पुनराचमनीयानि ॐ प्राणाय नमः

 

दाहिने हाथ से फूल में चन्दन  लगाकर ये मंत्र  पढेंगे –

इदमनुलेपनम्  ॐ प्राणाय नमः

 

दाहिने हाथ में तिल लेकर ये मंत्र  पढेंगे –

एते तिलाः  ॐ प्राणाय नमः

 

दोनों हाथों को जोड़ते हुए फूल/फूलों को   लेकर  भगवान् का ध्यान करते हुए ये मंत्र  पढेंगे -  

इदं पुष्पं/ एतानि पुष्पाणि ॐ प्राणाय नमः

 

एक तुलसीपत्र/तुलसीपत्रों को  लेकर ये मंत्र  पढेंगे –

इदं तुलसीपत्रं / एतानि तुलसीपत्राणि ॐ प्राणाय नमः

एक दूर्वा/ अनेक दूर्वा को लेकर ये मंत्र पढेंगे –

इदं दूर्वादलं  / एतानि   दूर्वादलानि ॐ प्राणाय नमः

 

एक बेलपत्र/बेलपत्रों को  लेकर ये मंत्र  पढेंगे –

इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ॐ प्राणाय नमः


अर्घा में जल लेकर  ये मंत्र  पढेंगे –

एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ॐ प्राणाय नमः

 

अर्घा में जल को लेकर  ये मंत्र  पढेंगे –

इदमाचमनीयं   ॐ प्राणाय नमः ।

फूल  हाथ में लेकर प्राण भगवान् का ध्यान करते हुए ये मंत्र  पढेंगे –

एष पुष्पाञ्जलिः ॐ प्राणाय नमः।

3. ध्रुव पूजा -

दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे - 

ॐ ध्रुव इहागच्छ इह तिष्ठ।   

इसे  केले के  पत्ते पर ऊपर से बाएं तरफ से दूसरे  स्थान पर रखेंगे।

 

अर्घा में जल  लेकर  ये मंत्र  पढेंगे –

एतानि पाद्यार्घाचमनीय स्नानीय पुनराचमनीयानि ॐ ध्रुवाय नमः

 

दाहिने हाथ से फूल में चन्दन  लगाकर ये मंत्र  पढेंगे –

इदमनुलेपनम्  ॐ ध्रुवाय नमः

 

दाहिने हाथ में तिल लेकर ये मंत्र  पढेंगे –

एते तिलाः  ॐ ध्रुवाय नमः

 

दोनों हाथों को जोड़ते हुए फूल/फूलों को   लेकर  भगवान् का ध्यान करते हुए ये मंत्र  पढेंगे -  

इदं पुष्पं/ एतानि पुष्पाणि ॐ ध्रुवाय नमः

 

एक तुलसीपत्र/तुलसीपत्रों को  लेकर ये मंत्र  पढेंगे –

इदं तुलसीपत्रं / एतानि तुलसीपत्राणि ॐ ध्रुवाय नमः

 

एक दूर्वा/ अनेक दूर्वा को लेकर ये मंत्र पढेंगे –

इदं दूर्वादलं  / एतानि   दूर्वादलानि ॐ ध्रुवाय नमः

 

एक बेलपत्र/बेलपत्रों को  लेकर ये मंत्र  पढेंगे –

इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ॐ ध्रुवाय नमः

 

अर्घा में जल लेकर  ये मंत्र  पढेंगे –

एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ॐ ध्रुवाय नमः

 

अर्घा में जल को लेकर  ये मंत्र  पढेंगे –

इदमाचमनीयं   ॐ ध्रुवाय नमः ।

 

फूल  हाथ में लेकर ध्रुव भगवान् का ध्यान करते हुए ये मंत्र  पढेंगे –

एष पुष्पाञ्जलिः ॐ ध्रुवाय नमः।

4.अर्क पूजा –

दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे - 

ॐ अर्क इहागच्छ इह तिष्ठ।   

इसे  केले के  पत्ते पर ऊपर से बाएं तरफ से दूसरे  स्थान पर रखेंगे।

 

अर्घा में जल  लेकर  ये मंत्र  पढेंगे –

एतानि पाद्यार्घाचमनीय स्नानीय पुनराचमनीयानि ॐ अर्काय नमः

 

दाहिने हाथ से फूल में चन्दन  लगाकर ये मंत्र  पढेंगे –

इदमनुलेपनम्  ॐ अर्काय नमः

 

दाहिने हाथ में तिल लेकर ये मंत्र  पढेंगे –

एते तिलाः  ॐ अर्काय नमः

 

दोनों हाथों को जोड़ते हुए फूल/फूलों को   लेकर  भगवान् का ध्यान करते हुए ये मंत्र  पढेंगे -  

इदं पुष्पं/ एतानि पुष्पाणि ॐ अर्काय नमः

 

एक तुलसीपत्र/तुलसीपत्रों को  लेकर ये मंत्र  पढेंगे –

इदं तुलसीपत्रं / एतानि तुलसीपत्राणि ॐ अर्काय नमः

 

एक दूर्वा/ अनेक दूर्वा को लेकर ये मंत्र पढेंगे –

इदं दूर्वादलं  / एतानि   दूर्वादलानि ॐ अर्काय नमः

 

एक बेलपत्र/बेलपत्रों को  लेकर ये मंत्र  पढेंगे –

इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ॐ अर्काय नमः

 

अर्घा में जल लेकर  ये मंत्र  पढेंगे –

एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ॐ अर्काय नमः

 

अर्घा में जल को लेकर  ये मंत्र  पढेंगे –

इदमाचमनीयं   ॐ अर्काय नमः ।

 

फूल  हाथ में लेकर अर्क भगवान् का ध्यान करते हुए ये मंत्र  पढेंगे –

एष पुष्पाञ्जलिः ॐ अर्काय नमः।

5. अग्नि पूजा –

दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे - 

ॐ अग्ने इहागच्छ इह तिष्ठ।   

इसे  केले के  पत्ते पर ऊपर से बाएं तरफ से दूसरे  स्थान पर रखेंगे।

अर्घा में जल  लेकर  ये मंत्र  पढेंगे –

एतानि पाद्यार्घाचमनीय स्नानीय पुनराचमनीयानि ॐ अग्नये नमः

दाहिने हाथ से फूल में चन्दन  लगाकर ये मंत्र  पढेंगे –

इदमनुलेपनम्  ॐ अग्नये नमः

 

दाहिने हाथ में तिल लेकर ये मंत्र  पढेंगे –

एते तिलाः  ॐ अग्नये नमः

 

दोनों हाथों को जोड़ते हुए फूल/फूलों को   लेकर  भगवान् का ध्यान करते हुए ये मंत्र  पढेंगे -  

इदं पुष्पं/ एतानि पुष्पाणि ॐ अग्नये नमः

 

एक तुलसीपत्र/तुलसीपत्रों को  लेकर ये मंत्र  पढेंगे –

इदं तुलसीपत्रं / एतानि तुलसीपत्राणि ॐ अग्नये नमः

 

एक दूर्वा/ अनेक दूर्वा को लेकर ये मंत्र पढेंगे –

इदं दूर्वादलं  / एतानि   दूर्वादलानि ॐ अग्नये नमः

 

एक बेलपत्र/बेलपत्रों को  लेकर ये मंत्र  पढेंगे –

इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ॐ अग्नये नमः

 

अर्घा में जल लेकर  ये मंत्र  पढेंगे –

एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ॐ अग्नये नमः

 

अर्घा में जल को लेकर  ये मंत्र  पढेंगे –

इदमाचमनीयं   ॐ अग्नये नमः ।

 

फूल  हाथ में लेकर अग्नि भगवान् का ध्यान करते हुए ये मंत्र  पढेंगे –

एष पुष्पाञ्जलिः ॐ अग्नये नमः।

 

6.दोष पूजा -

दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे - 

ॐ दोष इहागच्छ इह तिष्ठ।   

इसे  केले के  पत्ते पर ऊपर से बाएं तरफ से दूसरे  स्थान पर रखेंगे।

 

अर्घा में जल  लेकर  ये मंत्र  पढेंगे –

एतानि पाद्यार्घाचमनीय स्नानीय पुनराचमनीयानि ॐ दोषाय नमः

 

दाहिने हाथ से फूल में चन्दन  लगाकर ये मंत्र  पढेंगे –

इदमनुलेपनम्  ॐ दोषाय नमः

 

दाहिने हाथ में तिल लेकर ये मंत्र  पढेंगे –

एते तिलाः  ॐ दोषाय नमः

 

दोनों हाथों को जोड़ते हुए फूल/फूलों को   लेकर  भगवान् का ध्यान करते हुए ये मंत्र  पढेंगे -  

इदं पुष्पं/ एतानि पुष्पाणि ॐ दोषाय नमः

 

एक तुलसीपत्र/तुलसीपत्रों को  लेकर ये मंत्र  पढेंगे –

इदं तुलसीपत्रं / एतानि तुलसीपत्राणि ॐ दोषाय नमः

 

एक दूर्वा/ अनेक दूर्वा को लेकर ये मंत्र पढेंगे –

इदं दूर्वादलं  / एतानि   दूर्वादलानि ॐ दोषाय नमः

 

एक बेलपत्र/बेलपत्रों को  लेकर ये मंत्र  पढेंगे –

इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ॐ दोषाय नमः

 

अर्घा में जल लेकर  ये मंत्र  पढेंगे –

एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ॐ दोषाय नमः

 

अर्घा में जल को लेकर  ये मंत्र  पढेंगे –

इदमाचमनीयं   ॐ दोषाय नमः ।

 

फूल  हाथ में लेकर दोष भगवान् का ध्यान करते हुए ये मंत्र  पढेंगे –

एष पुष्पाञ्जलिः ॐ दोषाय नमः।

 

7. वास्तु पूजा –

दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे - 

ॐ वास्तो इहागच्छ इह तिष्ठ।   

इसे  केले के  पत्ते पर ऊपर से बाएं तरफ से दूसरे  स्थान पर रखेंगे।

 

अर्घा में जल  लेकर  ये मंत्र  पढेंगे –

एतानि पाद्यार्घाचमनीय स्नानीय पुनराचमनीयानि ॐ वास्तवे नमः

 

दाहिने हाथ से फूल में चन्दन  लगाकर ये मंत्र  पढेंगे –

इदमनुलेपनम्  ॐ वास्तवे नमः

 

दाहिने हाथ में तिल लेकर ये मंत्र  पढेंगे –

एते तिलाः  ॐ वास्तवे नमः


दोनों हाथों को जोड़ते हुए फूल/फूलों को   लेकर  भगवान् का ध्यान करते हुए ये मंत्र  पढेंगे -  

इदं पुष्पं/ एतानि पुष्पाणि ॐ वास्तवे नमः

 

एक तुलसीपत्र/तुलसीपत्रों को  लेकर ये मंत्र  पढेंगे –

इदं तुलसीपत्रं / एतानि तुलसीपत्राणि ॐ वास्तवे नमः

 

एक दूर्वा/ अनेक दूर्वा को लेकर ये मंत्र पढेंगे –

इदं दूर्वादलं  / एतानि   दूर्वादलानि ॐ वास्तवे नमः

 

एक बेलपत्र/बेलपत्रों को  लेकर ये मंत्र  पढेंगे –

इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ॐ वास्तवे नमः

 

अर्घा में जल लेकर  ये मंत्र  पढेंगे –

एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ॐ वास्तवे नमः

 

अर्घा में जल को लेकर  ये मंत्र  पढेंगे –

इदमाचमनीयं   ॐ वास्तवे नमः ।

 

फूल  हाथ में लेकर वास्तु भगवान् का ध्यान करते हुए ये मंत्र  पढेंगे –

एष पुष्पाञ्जलिः ॐ वास्तवे नमः।

 

8. विभावसु पूजा-

दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे - 

ॐ विभावसो इहागच्छ इह तिष्ठ।   

इसे  केले के  पत्ते पर ऊपर से बाएं तरफ से दूसरे  स्थान पर रखेंगे।

 

अर्घा में जल  लेकर  ये मंत्र  पढेंगे –

एतानि पाद्यार्घाचमनीय स्नानीय पुनराचमनीयानि ॐ विभावसवे नमः

 

दाहिने हाथ से फूल में चन्दन  लगाकर ये मंत्र  पढेंगे –

इदमनुलेपनम्  ॐ विभावसवे नमः

 

दाहिने हाथ में तिल लेकर ये मंत्र  पढेंगे –

एते तिलाः  ॐ विभावसवे नमः

 

दोनों हाथों को जोड़ते हुए फूल/फूलों को   लेकर  भगवान् का ध्यान करते हुए ये मंत्र  पढेंगे -  

इदं पुष्पं/ एतानि पुष्पाणि ॐ विभावसवे नमः

 

एक तुलसीपत्र/तुलसीपत्रों को  लेकर ये मंत्र  पढेंगे –

इदं तुलसीपत्रं / एतानि तुलसीपत्राणि ॐ विभावसवे नमः

 

एक दूर्वा/ अनेक दूर्वा को लेकर ये मंत्र पढेंगे –

इदं दूर्वादलं  / एतानि   दूर्वादलानि ॐ विभावसवे नमः

 

एक बेलपत्र/बेलपत्रों को  लेकर ये मंत्र  पढेंगे –

इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ॐ विभावसवे नमः

 

अर्घा में जल लेकर  ये मंत्र  पढेंगे –

एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ॐ विभावसवे नमः

 

अर्घा में जल को लेकर  ये मंत्र  पढेंगे –

इदमाचमनीयं   ॐ विभावसवे नमः ।

 

फूल  हाथ में लेकर विभावसु भगवान् का ध्यान करते हुए ये मंत्र  पढेंगे –

एष पुष्पाञ्जलिः ॐ विभावसवे नमः।

अथ विश्वकर्मपूजनम् –

 

प्राणप्रतिष्ठा –गन्धपुष्पाक्षतैः

ओं मनोजूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमन्तनोत्वरिष्ठं यज्ञ समिमं दधातु । विश्वेदेवा स इह मादयं तामों प्रतिष्ठ ।

 

दाहिने हाथ में चन्द पुष्प एवम् अक्षत को लेकर ये मंत्र को पढेंगे।

ओं मनोजूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमन्तनोत्वरिष्ठं यज्ञ समिमं दधातु । विश्वेदेवा स इह मादयं तामों प्रतिष्ठ ।

ओं भूर्भुवः स्वः भगवन् श्रीविश्वकर्मन् ! इहागच्छ, इह तिष्ठ, इह सुप्रतिष्ठतो भव ।।

विश्वकर्मा की प्रतिमा पर दें।

ओं भूर्भुवः स्वः भगवन् श्रीविश्वकर्मन् ! इहागच्छ, इह तिष्ठ, इह सुप्रतिष्ठतो भव ।।

 

 

ध्यानपुष्पं –                                         

ओं ध्यायेच्छ्रीविश्वकर्माणं शिल्पकर्मविशारदम्। सुतप्तकनकप्रेक्षं कर्तारं सुप्रभातकम्।। इदं ध्यानपुष्पं श्रीविश्वकर्मणे नमः ।

दोनों हाथो में फुल लेकर  विश्वकर्मा को ध्यान करते हुए ये मंत्र को पढेंगे ।

ओं ध्यायेच्छ्रीविश्वकर्माणं शिल्पकर्मविशारदम्। सुतप्तकनकप्रेक्षं कर्तारं सुप्रभातकम्।।

इदं ध्यानपुष्पं श्रीविश्वकर्मणे नमः ।

आवाहनम् –

ओं देवेश भक्ति सुलभ सर्वावरणसंयुत। यावत् त्वं पूजयामि तावत् त्वं सुस्थिरो भव।

दोनों हाथो में फुल लेकर  भगवान को ध्यान करते हुए ये मंत्र को पढेंगे ।

ओं देवेश भक्ति सुलभ सर्वावरणसंयुत। यावत् त्वं पूजयामि तावत् त्वं सुस्थिरो भव।

 

पुष्पासनम् –                                       

ओं कार्तस्वरमयं दिव्य नानागुणसमन्वितम्। अनेकशक्तिसंयुक्तमासनं प्रतिगृह्यताम्। इदं पुष्पासनं विश्वकर्मणे नमः

फुल को दहीनें हाथ में लेकर भगवान को ध्यान करते हुए ये मंत्र को पढेंगे ।

ओं कार्तस्वरमयं दिव्य नानागुणसमन्वितम्। अनेकशक्तिसंयुक्तमासनं प्रतिगृह्यताम्। इदं पुष्पासनं विश्वकर्मणे नमः

 

पाद्यम् –                                           

ओं विश्वकर्मन् महाबाहो ब्रह्मपुत्रमहेश्वर। अर्घं गृहाण भो देव शिल्पशास्त्रविशारद।। ।। इदं पाद्यम् विश्वकर्मणे नमः

अर्घा में जल लेकर प्रतिमा पर चढावें।

ओं विश्वकर्मन् महाबाहो ब्रह्मपुत्रमहेश्वर। अर्घं गृहाण भो देव शिल्पशास्त्रविशारद।। ।। इदं पाद्यम् विश्वकर्मणे नमः

 

अर्घम् –

ओं तापत्रयहरं दिव्यं परमानन्दलक्षणम्। तापत्रयविनिर्मुक्त्यं तवार्घ्यं कल्पयाम्यहम्।। इदमघ्यम् विश्वकर्मणे नमः

अर्घा में जल लेकर  ये मंत्र को पढेंगे ।

ओं तापत्रयहरं दिव्यं परमानन्दलक्षणम्। तापत्रयविनिर्मुक्त्यं तवार्घ्यं कल्पयाम्यहम्।। इदमघ्यम् विश्वकर्मणे नमः

 

आचमनम् –

ओं देव देव नमस्तुभ्यं पुराणपुरुषोत्तम। मयानीतमिदं तोयं गृहीत्वाचमनं कुरु।। इदमाचमनीयम् विश्वकर्मणे नमः

अर्घा में जल लेकर मन्त्र पढें।

ओं देव देव नमस्तुभ्यं पुराणपुरुषोत्तम। मयानीतमिदं तोयं गृहीत्वाचमनं कुरु।। इदमाचमनीयम् विश्वकर्मणे नमः

 

स्नानम् –

ओं गङ्गा च यमुना चैव नर्मदा च सरस्वती । तीर्थानां पावनं तोऽयं स्नानार्थ प्रतिगृह्राताम् ।। इदं स्नानीयं जलम् विश्वकर्मणे नमः

शंख में गंगाजल को मिलाते हुए दहीनें हाथो में लेकर भगवान को स्ननान कराते हुए ये मंत्र को पढेंगे ।

ओं गङ्गा च यमुना चैव नर्मदा च सरस्वती । तीर्थानां पावनं तोऽयं स्नानार्थ प्रतिगृह्राताम् ।। इदं स्नानीयं जलम् विश्वकर्मणे नमः

 

पञ्चामृतम् –

ओं अनाथनाथ सर्वज्ञ गीर्वाणपरिपूजित । स्नानं पञ्चामृतैर्देव गृहाण पुरुषोत्तम ।।

इदं (१) पञ्चामृतम्विश्वकर्मणे नमः

जल में  दूध-दही-धृत-चीनी-मधु को मिलाकर ये मं त्र को पढेंगे । ओं अनाथनाथ सर्वज्ञ गीर्वाणपरिपूजित । स्नानं पञ्चामृतैर्देव गृहाण पुरुषोत्तम ।। इदं (१) पञ्चामृतम्  विश्वकर्मणे नमः

शुद्धोदकम् –

ओं परमानन्दतोयाब्धौ निमग्नस्तव मूर्तये । साङ्गोपङ्गमिदं स्नानं कल्पयामि प्रसीद मे ।। इदं शुद्धोदकम् विश्वकर्मणे नमः

जल लेकर चढावें।

ओं परमानन्दतोयाब्धौ निमग्नस्तव मूर्तये । साङ्गोपङ्गमिदं स्नानं कल्पयामि प्रसीद मे ।।

इदं शुद्धोदकम् विश्वकर्मणे नमः

वस्त्रम् (पीतवस्रम्) –

ओं तन्तुसंतानसंयुक्तं कलाकौशलकल्पितम्। पीतवस्रमिदं देव कृपया प्रतिगृह्यताम्।।इदं पीतवस्त्रं वृहस्पतिदैवतम् विश्वकर्मणे नमः । वस्त्राङ्गमाचमनीयम् ।

दहीने हाथ में पिला वस्त्र (शुद्ध –वस्त्र) को लेकर मंत्र को पढते हुए भगवान को समर्पित करेगें ।

ओं तन्तुसंतानसंयुक्तं कलाकौशलकल्पितम्। पीतवस्रमिदं देव कृपया प्रतिगृह्यताम्।।इदं पीतवस्त्रं वृहस्पतिदैवतम् विश्वकर्मणे नमः । वस्त्राङ्गमाचमनीयम् ।

 

यज्ञोपवीतम् –

यस्य शक्तित्रयेणेदं सम्प्रोक्तं सचराचरम्। यज्ञरूपाय तस्मै ते यज्ञसूत्रं प्रकल्पये।।

इमे यज्ञोपवीते वृहस्पतिदैवते भगवते विश्वकर्मणे नमः । यज्ञोपवीताङ्गमाचमनीयम्      

दहीने हाथ में जनऊ को लेते हुए ये मंत्र को पढेंगे । यस्य शक्तित्रयेणेदं सम्प्रोक्तं सचराचरम्। यज्ञरूपाय तस्मै ते यज्ञसूत्रं प्रकल्पये।। इमे यज्ञोपवीते वृहस्पतिदैवते भगवते विश्वकर्मणे नमः । यज्ञोपवीताङ्गमाचमनीयम्

चन्दनम् –

ओं श्रीखण्डचन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् । विलेपनं सुरश्रेष्ठ चन्दनं प्रतिगृह्यताम् ।।

इदं श्रीखण्डचन्दनम् ।इदं रक्तानुलेपनम् । विश्वकर्मणे नमः

दहीने हाथो से लाल चन्दन तथा उजला चन्दन को फुलो में लगाकर ये मंत्र को पढेंगे ।

ओं श्रीखण्डचन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् । विलेपनं सुरश्रेष्ठ चन्दनं प्रतिगृह्यताम् ।।

इदं श्रीखण्डचन्दनम् ।इदं रक्तानुलेपनम् । विश्वकर्मणे नमः

 

अक्षतम् –

अक्षताश्च सुरश्रेष्ठ कुङ्कुमाक्ताः सुशोभनाः। मया निवेदितो भक्त्या तान् गृहाण सुरेश्वर। इदमक्षतं विश्वकर्मणे नमः

दहीने हाथ में तिल को लेते हुए ये मंत्र को पढेंगे । अक्षताश्च सुरश्रेष्ठ कुङ्कुमाक्ताः सुशोभनाः। मया निवेदितो भक्त्या तान् गृहाण सुरेश्वर। इदमक्षतं विश्वकर्मणे नमः

पुष्पाणी –

ओं सुगन्धीनि सुपुष्पाणि देशकालोद्भवानि च । मयाऽऽनीतानि पूजार्थं, प्रीत्या स्वीकुरु प्रभो।। एतानि पुष्पाणि विश्वकर्मणे नमः

फुल को दहीनें हाथ में लेकर भगवान को ध्यान करते हुए ये मंत्र को पढेंगे । ओं सुगन्धीनि सुपुष्पाणि देशकालोद्भवानि च । मयाऽऽनीतानि पूजार्थं, प्रीत्या स्वीकुरु प्रभो।। एतानि पुष्पाणि विश्वकर्मणे नमः

पुष्पमाल्यम् –

ओं नानापुष्पविचित्राढ्यां पुष्पमालां सुशोभनाम् । प्रयच्छामि च देवेश गृहाण परमेश्वर ।। इदं पुष्पमाल्यम् विश्वकर्मणे नमः

दहीने हाथ में फुलो के माला को लेकर ये मंत्र को पढेंगे ।

ओं नानापुष्पविचित्राढ्यां पुष्पमालां सुशोभनाम् । प्रयच्छामि च देवेश गृहाण परमेश्वर ।। इदं पुष्पमाल्यम् विश्वकर्मणे नमः

 

तुलसीपत्राणि –

ओं तुलसीं हेमरूपां च रत्नरूपां च मञ्जरीम् । भवमोक्षप्रदां तुभ्यमर्चयामिहरिप्रियाम् ।

एतानि तुलसीपत्राणि विश्वकर्मणे नमः

दहीने हाथ में तुलसी-पात को लेकर ये मंत्र को पढेंगे । ओं तुलसीं हेमरूपां च रत्नरूपां च मञ्जरीम् ।

भवमोक्षप्रदां तुभ्यमर्चयामिहरिप्रियाम् । एतानि तुलसीपत्राणि विश्वकर्मणे नमः

आचमनीयम् –

ओं कर्पूरवासितं तोयं मन्दाकिन्याः समाहृतम्। आचम्यतां महाभाग मया दत्तं हिभक्तितः ।।

इदमाचमनीयम् विश्वकर्मणे नमः अर्घा में जल लेकर  ये मंत्र को पढेंगे ।  ओं कर्पूरवासितं तोयं मन्दाकिन्याः समाहृतम्।

आचम्यतां महाभाग मया दत्तं हिभक्तितः ।। इदमाचमनीयम् विश्वकर्मणे नमः

धूप –

ओं वनस्पतिरसो दिव्यो गन्धाढ्यः सुमनो- हरः। आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम्।। एष धूपः विश्वकर्मणे नमः

दहीने हाथ में धूप को लेकर ये मंत्र को पढेंगे ।

ओं वनस्पतिरसो दिव्यो गन्धाढ्यः सुमनो- हरः। आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम्।। एष धूपः विश्वकर्मणे नमः

 

दीपः –

ओं आज्यं च वर्तिसंयुक्तं वह्रिना योजितं मया । दीपं गृहाण देवेश त्रैलोक्य तिमिरापह ।।

एष दीपः विश्वकर्मणे नमः 

दहीने हाथ में धूप को लेकर ये मंत्र को पढेंगे ।

ओं आज्यं च वर्तिसंयुक्तं वह्रिना योजितं मया । दीपं गृहाण देवेश त्रैलोक्य तिमिरापह ।।

एष दीपः विश्वकर्मणे नमः

नैवेद्यानि –

ओं अन्नं चतुर्विधं स्वादुरसैः षड्भिःसमन्वितम्। मया निवेदितं देव नैवेद्यं प्रतिगृह्यताम्।।

एतानि नानाविधनैवेद्यानि विश्वकर्मणे नमः

दहीनें हाथ में नैवेद्य को लेकर भगवान को समर्पित करते हुए ये मंत्र को पढेंगे ।

ओं अन्नं चतुर्विधं स्वादुरसैः षड्भिःसमन्वितम्। मया निवेदितं देव नैवेद्यं प्रतिगृह्यताम्।।

एतानि नानाविधनैवेद्यानि विश्वकर्मणे नमः

फलानि –

ओं फलान्यमृतकल्पानि स्थापितानि पुरतस्तव। तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि ।। एतानि नानाविधानि फलानि । विश्वकर्मणे नमः

दाहिने हाथ में फल को लेकर ये मंत्र  को पढेंगे ।

ओं फलान्यमृतकल्पानि स्थापितानि पुरतस्तव। तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि ।। एतानि नानाविधानि फलानि । विश्वकर्मणे नमः

आचमनीयम् –

ओं सर्वपापहरं दिव्यं गाङ्गेयं निर्मल जलम् । दत्तमाचमनीयं ते गृहाण पुरुषोत्तम् ।।

इदमाचमनीयम् । विश्वकर्मणे नमः

अर्घा में जल को लेकर ये मंत्र को पढेंगे । ओं सर्वपापहरं दिव्यं गाङ्गेयं निर्मल जलम् ।

दत्तमाचमनीयं ते गृहाण पुरुषोत्तम् ।। इदमाचमनीयम् । विश्वकर्मणे नमः

ताम्बूलम् –

ओं पूगीफलं महद्दिव्यं नागबल्लीदलैर्युतम् । कर्पूरादिसमायुक्तं ताम्बूलं प्रतिगृह्राताम् ।।

एतानि ताम्बूलानि । इदमाचमनीयम् । विश्वकर्मणे नमः

दहीनें हाथ में पान और सुपारीको लेते हुए ये मंत्र को पढेंगे । ओं पूगीफलं महद्दिव्यं नागबल्लीदलैर्युतम् ।

कर्पूरादिसमायुक्तं ताम्बूलं प्रतिगृह्राताम् ।। एतानि ताम्बूलानि । इदमाचमनीयम् । विश्वकर्मणे नमः

आचमनीयम् – इदमाचमनीयम् । विश्वकर्मणे नमः

अर्घा में जल लेकर मन्त्र पढें।

इदमाचमनीयम् । विश्वकर्मणे नमः​

ओं विश्वकर्मन् महाभाग सर्वविघ्नविनाशय। भक्त्या गृहाण देवेश वाञ्छितार्थं प्रदेहि मे।एष पुष्पाञ्जलिः ओं विश्वकर्मणे नमः

दोनो हाथो में फुल को लेकर ध्यान करते हुए ये मंत्र को पढेंगे । ओं विश्वकर्मन् महाभाग सर्वविघ्नविनाशय। भक्त्या गृहाण देवेश वाञ्छितार्थं प्रदेहि मे।  एष पुष्पाञ्जलिः ओं विश्वकर्मणे नमः

 

प्रणाममन्त्रः –

ओं नमामि विश्वकर्माणं शिल्पकर्मविशारदम्। पद्मासनं महाभागं सर्वविघ्नविनाशनम्। ओं रूपं देहि जयं देहि भाग्यं भगवन् देहि मे। ज्ञानं देहि धनं देहि सर्वान् कामान् प्रदेहि मे।। ओं विश्वकर्मणे नमः 

हाथ में पुष्प लेकर ध्यान करते हुए चढावें।

प्रणाममन्त्रः –

ओं नमामि विश्वकर्माणं शिल्पकर्मविशारदम्। पद्मासनं महाभागं सर्वविघ्नविनाशनम्। ओं रूपं देहि जयं देहि भाग्यं भगवन् देहि मे। ज्ञानं देहि धनं देहि सर्वान् कामान् प्रदेहि मे।। ओं विश्वकर्मणे नमः

 

ततः मानसोपचारैः पूजयेत् –

ओं लं पृथिव्यात्मकं पुष्पं समर्पयामि। ओं यं वाय्यात्मकं धूपं समर्पयामि।

ओं रं वह्न्यात्मकं दीपं समर्पयामि। ओं वं अमृतात्मकं नैवेद्यं समर्पयामि।

अर्घा में जल लेकर ये मंत्र कोपढेंगे । ततः  मानसोपचारैः पूजयेत् –

ओं लं पृथिव्यात्मकं पुष्पं समर्पयामि। ओं यं वाय्यात्मकं धूपं समर्पयामि।

ओं रं वह्न्यात्मकं दीपं समर्पयामि। ओं वं अमृतात्मकं नैवेद्यं समर्पयामि।

 

ततः अघ्यपात्रे –

जल-अक्षत-पुष्प- चन्दनादिकं कृत्वा –

ओं ब्रह्मणे नमः इत्येकदैव (२) सर्व भूमौ निःक्षिपेत्।

अर्घा में जल-अक्षत- फुल-चन्दन को मिलाकर ये मंत्र को पढेंगे । जल-अक्षत-पुष्प- चन्दनादिकं कृत्वा –

ओं ब्रह्मणे नमः इत्येकदैव (२) सर्व भूमौ निःक्षिपेत्।

अथ हवनविधिः

कुशत्रयतिलजलान्यादाय-ॐअद्य अमुके मासि अमुके पक्षे अमुकतिथौ सांगविश्वकर्मपूजासिद्ध्यर्थं श्रीविश्वकर्मप्रीतये अष्टोत्तरशतम् आज्याहुतोः अहं होष्यामि।

दाहिने हाथ में तेकुशा और तिल जल लेकर संकल्प पढें- कुशत्रयतिलजलान्यादाय-ॐअद्य अमुके मासि अमुके पक्षे अमुकतिथौ सांगविश्वकर्मपूजासिद्ध्यर्थं श्रीविश्वकर्मप्रीतये अष्टोत्तरशतम् आज्याहुतोः अहं होष्यामि।

 

इति संकल्प्य हस्तमात्रां भूमिं कुशैः परिसमूह्य तान् कुशान् ऐशान्यां परित्यज्य गोमयेन उपलिप्य  तदुपरि प्रादेशमिताः तिस्रो रेखाः उल्लिख्य ताभ्योमृदमुद्धृत्य जलेन आभ्युक्ष्य कांस्यपात्रेण ओं भूर्भुवः स्वः इत्युचार्य अग्निमुपसमाधाय स्रुवेण आज्याहुतीर्जुहुयात्-

संकल्प के बाद एक हाथ परिमित भूमि को कुश से साफ कर गाय गोबर से नीप कर उस नीपे हुए भूमि पर प्रादेशमाण(छः इंच का )तीन रेखा खींचे, अब तीनों रेखाओं पर से अनामिका और अंगुष्ठा से मिट्टी लेकर बाहर रखें, तीनों रेखाओं को जल से पवित्र करें,अब काँसा के पात्र(फूल की थाली)में पहले से रखे हुवे अग्नि को ओं भूर्भुवः स्वः यह पढकर तीनों रेखाओं के मध्य रखें और स्रुव से हवन प्रारम्भ करें - इति संकल्प्य हस्तमात्रां भूमिं कुशैः परिसमूह्य तान् कुशान् ऐशान्यां परित्यज्य गोमयेन उपलिप्य  तदुपरि प्रादेशमिताः तिस्रो रेखाः उल्लिख्य ताभ्योमृदमुद्धृत्य जलेन आभ्युक्ष्य कांस्यपात्रेण ओं भूर्भुवः स्वः

 

इत्युचार्य अग्निमुपसमाधाय स्रुवेण आज्याहुतीर्जुहुयात्-

ओं भूः स्वाहा , इदं भूः

स्रुव में घृत लेकर अग्नि में आहुति दें तथा स्रुव में अवशिष्ट घृत को प्रोक्षणीपात्र में इदं भुवः इत्यादि मन्त्र पढकर झारें।

ओं भुवः स्वाहा , इदं भुवः

इस  मन्त्र से आहुती दें।

ओं भुवः स्वाहा , इदं भुवः

ओं स्वः स्वाहा, इदं स्वः

 

इस मन्त्र से आहुती दें।

ओं स्वः स्वाहा, इदं स्वः

ततः वह्नौ विश्वकर्माणं ध्यात्वा –ॐश्रीविश्वकर्मणे नमः स्वाहा इति मूल मन्त्रेण अष्टोत्तरशतम् आज्याहुतीर्जुहुयात्।

अब अग्नि में विश्वकर्मा को ध्यान करते हुए ॐश्रीविश्वकर्मणे नमः स्वाहा इस मूल मन्त्र से 108 बार आहुति दें

 

ततः पूर्णाहुतिः-

ताम्बूल –फल-पुष्प-घृतपूर्णस्रुवेण-

ओं मूर्धाणं दिवोऽअरतिं पृथिव्या वैश्वानर मृतमाजातमग्निं कवि ग्वं सम्राज्यमतिथिंजनानामामन्ना पात्रं जनयन्त देवाः स्वाहा, ओं वसुभ्यः स्वाहा ।

पान पत्ता पर स्रुव में घृत भरकर उसपर नारियल गोला में घृत भरकर पुष्प रखकर मन्त्र पढते हुए अग्नि में अर्पित करें

 

ताम्बूल –फल-पुष्प-घृतपूर्णस्रुवेण-

ओं मूर्धाणं दिवोऽअरतिं पृथिव्या वैश्वानर मृतमाजातमग्निं कवि ग्वं सम्राज्यमतिथिंजनानामामन्ना पात्रं जनयन्त देवाः स्वाहा, ओं वसुभ्यः स्वाहा ।

ततः स्रुवेण भस्म आनीय त्र्यायुषं कुर्यात्- ओं त्र्यायुषं जमदग्नेः, इति ललाटे

ओं कश्यपस्य त्र्यायुषम्, इति ग्रीवायाम्

ओं यद्देवेषु त्र्यायुषम्, इति दक्षिणबाहूमूले

ओं यद्देवेषु त्र्यायुषम्, इति हृदि

अब स्रुव में भस्म लेकर जल से सिंचितकर ओं त्र्यायुषं जमदग्नेः ।

ओं कश्यपस्य त्र्यायुषम् इस मन्त्र से गला में लगाए।

ओं यद्देवेषु त्र्यायुषम् इस मन्त्र से दहीना बाह में लगाएं।

ओं यद्देवेषु त्र्यायुषम्,इस मन्त्र से हृदय में लगाएं।

ततो नीराजनम्

ओं कदलीगर्भसम्भूतं कर्पूरं च प्रदीपितम्। आरार्तिक्यमहं कुर्वे पश्य मे वरदो भव।।

इदमारार्तिक्यं सांगाय सपरिवाराय श्रीविश्वकर्मणे नमः

 

इस मन्त्र से आरती करें। ओं कदलीगर्भसम्भूतं कर्पूरं च प्रदीपितम्।

आरार्तिक्यमहं कुर्वे पश्य मे वरदो भव।। इदमारार्तिक्यं सांगाय सपरिवाराय श्रीविश्वकर्मणे नमः

ततः प्रणमेदनेन-

ओं नमस्ते पुण्डरीकाक्ष त्राहि मां भवसागरात्। धनधान्यादिसौख्यं च देहि देव नमोऽस्तु ते।।

पुष्प लेकर ध्यान पूर्वक नमस्कार करते हुए पुष्प चढाएँ। ओं नमस्ते पुण्डरीकाक्ष त्राहि मां भवसागरात्।

धनधान्यादिसौख्यं च देहि देव नमोऽस्तु ते।।

 

ततः प्रदक्षिणा-

ओं यानि कानि च पापानि ब्रह्महत्या समानि च। तानि तानि प्रणश्यन्तु प्रदक्षिण पदे पदे ।।

शंख या अर्घा में जल लेकर प्रदक्षिणा करें और जल भगवान पर चढाएं- ओं यानि कानि च पापानि ब्रह्महत्या समानि च।

तानि तानि प्रणश्यन्तु प्रदक्षिण पदे पदे ।।

 

प्रातः कृतनित्यक्रियः पुष्पाक्षतैः-

ओं सांगसायुध-सवाहन – सपरिवाराय ओं विश्वकर्मणे नमः।

इति पंचोपचारैः सम्पूज्य प्रणमेदनेन-

विश्वकर्मन् महाभाग मम विघ्नान् निवारय। यन्मया चरितं देव व्रतमेतत् सुदुर्लभम्।।

आवाहनं न जानामि न जानामि विसर्जनम्। पूजां चैव न जानामि क्षमस्व परमेश्वर।।

नित्यक्रिया के उपरान्त पुष्प और अक्षत लेकर मन्त्र पढें।

ओं सांगसायुध-सवाहन – सपरिवाराय ओं विश्वकर्मणे नमः।

इति पंचोपचारैः सम्पूज्य प्रणमेदनेन-

विश्वकर्मन् महाभाग मम विघ्नान् निवारय। यन्मया चरितं देव व्रतमेतत् सुदुर्लभम्।।

आवाहनं न जानामि न जानामि विसर्जनम्। पूजां चैव न जानामि क्षमस्व परमेश्वर।।

अथ विसर्जनम्-

ओं यान्तु देवगणाः सर्वे पूजामादाय मामकीम् । इष्टकाम   प्रसिद्धर्थं    पुनरागमनाय च  ।।

ओं पूजितदेवताः पूजितास्थ क्षमध्वं स्वस्थानं गच्छत्। सति सम्भवे प्रत्येकं विसर्जयेत्।

अर्घा में जल लेकर एक साथ विसर्जन करें-

ओं यान्तु देवगणाः सर्वे पूजामादाय मामकीम् । इष्टकाम   प्रसिद्धर्थं    पुनरागमनाय च  ।।

ओं पूजितदेवताः पूजितास्थ क्षमध्वं स्वस्थानं गच्छत्। 

सति सम्भवे प्रत्येकं विसर्जयेत्।

1.ओं गणेश पूजितोऽसि प्रसीद क्षमस्व स्वस्थानं गच्छत्।

2.ओं कलशाधिष्ठितदेवताः पूजितास्थ क्षमध्वं स्वस्थानं गच्छत्।

3.ओं इन्द्रादिदशदिक्पालाः पूजितास्थ क्षमध्वं स्वस्थानं गच्छत्।

4.ओं विश्वकर्मन् पूजितोऽसि प्रसीद क्षमस्व स्वस्थानं गच्छ।

अर्घा में जल लेकर क्रमशः विसर्जन करें।

1.ओं गणेश पूजितोऽसि प्रसीद क्षमस्व स्वस्थानं गच्छत्।

2.ओं कलशाधिष्ठितदेवताः पूजितास्थ क्षमध्वं स्वस्थानं गच्छत्।

3.ओं इन्द्रादिदशदिक्पालाः पूजितास्थ क्षमध्वं स्वस्थानं गच्छत्।

4.ओं विश्वकर्मन् पूजितोऽसि प्रसीद क्षमस्व स्वस्थानं गच्छ।

 

ततः कर्मदक्षिणा-

कुशत्रय –तिलजलान्यादाय-

ओं अद्य कृतैतत्-सांग-सायुध-सपरिवार-श्रीविश्वकर्म-पूजनकर्म-प्रतिष्ठार्थमेतावद्-द्रव्य-मूल्यक-हिरण्यमग्नि-दैवतं यथानाम-गोत्राय ब्राह्मणाय दक्षिणामहं ददे।

ओं स्वस्ति इति प्रतिवचनम्।

हाथ में तेकुशा तिल जल लेकर कर्म दक्षिणा करें।दक्षिणा ग्रहण के बाद ओं स्वस्ति बोलें।

कुशत्रय –तिलजलान्यादाय-

ओं अद्य कृतैतत्-सांग-सायुध-सपरिवार-श्रीविश्वकर्म-पूजनकर्म-प्रतिष्ठार्थमेतावद्-द्रव्य-मूल्यक-हिरण्यमग्नि-दैवतं यथानाम-गोत्राय ब्राह्मणाय दक्षिणामहं ददे।

ओं स्वस्ति इति प्रतिवचनम्।

ततो भूयसीं कुर्यात्-

कुशत्रयतिलजलान्यादाय- 

ओं अद्य कृतैतद् विश्वकर्मपूजनकर्मणि न्यूनाधिक-दोष-परिहारार्थ-मेतावद्-द्रव्यमूल्यक-हिरण्यमग्नि –दैवतं नानानामगोत्रेभ्यो ब्राह्मणेभ्यो भूयसीं दक्षिणां दातुमहमुत्सृज्ये। 

कुछ खुदरा रूपैया लेकर भूयसी दक्षिणाकर ब्राह्मणों मे बाँट दें।

कुशत्रयतिलजलान्यादाय-

ओं अद्य कृतैतद् विश्वकर्मपूजनकर्मणि न्यूनाधिक-दोष-परिहारार्थ-मेतावद्-द्रव्यमूल्यक-हिरण्यमग्नि –दैवतं नानानामगोत्रेभ्यो ब्राह्मणेभ्यो भूयसीं दक्षिणां दातुमहमुत्सृज्ये।

अथ अभिषेकः

कलश के जल में आम का पल्लव डालकर मन्त्र पढते हुए कलशस्थ जल शरीर पर छींटें।

ओं सुरस्त्वामभिषिंचन्तु ह्रह्मविष्णुमहेश्वराः। वासुदेवो जगन्नाथस्तथा संकषणो विभुः।।

प्रद्युम्नश्चानिरुद्धश्च भवन्तु विजयाय ते । आखण्डलोऽग्निर्भगवान् यमो वै निरितिस्तथा।।

वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवः। ब्रह्मणा सहितः शेषो दिक्पालाः पान्तु ते सदा।।

कीर्तिर्लक्ष्मीर्धृतिर्मेधा श्रद्धा पुष्टिः क्रिया मतिः। वुद्धिर्लज्जावपुः शान्तिस्तुष्टिः कान्तिश्च मातरः।।

एतास्त्वामभिषिंचन्तु देवपत्न्यस्समागताः। आदित्यश्चन्द्रमा भौमो बुधजीवसितार्कजाः।।

ग्रहास्त्वामभिषिंचन्तु राहुः केतुश्च तर्पिता। देवदानवगन्धर्वा       यक्षराक्षसपन्नगाः।।

ऋषयो मनवो गावो देवमातर एव च । देवपत्न्यो द्रुमा नागा दैत्याश्चाप्सरसां गणाः।।

अस्त्राणि सर्व शस्त्राणि राजानो वाहनानि च। औषधानि च रत्नानि कालस्यावयवाश्च ये ।।

सरितः सागराः शैलास्तीर्थानि जलदा नदाः । एते त्वामभिषिंचन्तु सर्वकामार्थसिद्धये ।।

ओं शान्तिः शान्तिः शान्तिः।

डॉ०अखिलेशकुमारमिश्रः,

अंशकालिक-सहायक-प्राचार्यः, 
स्नातकोत्तर-वेदविभाग:, 
*कामेश्वरसिंह-दरभङ्गा संस्कृत-विश्वविद्यालयः, कामेश्वरनगरम्, दरभङ्गा।

bottom of page