Pandit | Pandit Online
top of page

Acerca de

हनुमान जी पूजा पद्धति

सामग्रीयों की सूची

नूतन/नया वस्त्र (धोती अथवा कोई अन्य वस्त्र), गाय का गोबर (अगर संभब हो तो),गंगाजल,फूल,रक्त-चंदन/लाल- चंदन,श्रीखण्ड-चंदन/उजला-चंदन, अक्षत (वासमती चावल), तिल, जौ, दूर्वादल(दुर्वा), बेलपत्र, सिन्दुर (लाल), जनेऊ, फूल, धूप, दीप, अगरबती, कर्पुर, पान,सुपाड़ी/कसैली, लाल-वस्त्र (1.5 मीटर अथवा प्रतीमा के आकार से), फल(पाँच प्रकार के), केला पत्ता (केला पत्ता के अभाव में पितल की थाली अथवा नया पात्र), अनामिका (कुश अथवा ताँबा की अँगुठी), पंचामृत(घी,मधु,दुध,दही,एवं गंगाजल), कुश (कुश के अभाव में आम का पल्लव), शंख, अर्घा, मिठाई, पंचमेवा

तत्र पूजास्थानं गोमयेनोपलिप्य सपादहस्तद्वयपरिमितं गर्तं खनित्वा तदासन्ने उपरितनप्रदेशे पूजा कुर्यात्। 

पूजा स्थल पर जाकर गाय गोबर से नीप कर सवा दो हाथ गहरा गर्त खोदकर वहीं उपर वाले भाग पर पूजा प्रारम्भ करें।

पञ्चदेवतापूजाः-

 

दिन में सूर्यादिपञ्चदेवता की पूजा का विधान है।

 

त्रिकुशहस्तः अक्षतान्यादायः-

ऊँ भूर्भुवः स्वः सूर्यादिपञ्चदेवताः इहागच्छत इह तिष्ठत

दाहिने हाथ में तेकुशा तथा अक्षत  लेकर ये मंत्र पढेगें - ऊँ भूर्भुवः स्वः सूर्यादिपञ्चदेवताः इहागच्छत इह तिष्ठत

इसे केले के पत्ते पर उपर से बाएं तरफ से रखेंगे

इत्यावाह्य एतानि पाद्यार्घाचमनीय-स्नानीय पुनराचमनीयानि ऊँ सूर्यादि पञ्चदेवताभ्यो नमः ।

अर्घा में जल  लेकर  ये मंत्र पढेगें - एतानि पाद्यार्घाचमनीय-स्नानीय पुनराचमनीयानि ऊँ सूर्यादि पञ्चदेवताभ्यो नमः ।

चन्दन  - इदमनुलेपनम्   ऊँ सूर्यादि पञ्चदेवताभ्यो नमः ।

दाहिने हाथ से फूल में चन्दन  लगाकर ये मंत्र  पढेंगे - इदमनुलेपनम्   ऊँ सूर्यादि पञ्चदेवताभ्यो नमः

अक्षत - इदमक्षतम्   ऊँ  सूर्यादि पञ्चदेवताभ्यो नमः

दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे- इदमक्षतम् ऊँ सूर्यादि पञ्चदेवताभ्यो नमः

फूल – इदं पुष्पं/ एतानि पुष्पाणि ऊँ सूर्यादि पञ्चदेवताभ्यो नमः

दोनों हाथों को जोड़ते हुए फूल/फूलों को   लेकर  भगवान् का ध्यान करते हुए ये मंत्र  पढेंगें-  इदं पुष्पं/ एतानि पुष्पाणि ऊँ सूर्यादि पञ्चदेवताभ्यो नमः

बिल्वपत्र – इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ऊँ सूर्यादि पञ्चदेवताभ्यो नमः

एक बेलपत्र/बेलपत्रों को  लेकर ये मंत्र  पढेंगे- इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ऊँ सूर्यादि पञ्चदेवताभ्यो नमः

तुलसीपत्र - इदं तुलसीपत्रं / एतानि तुलसीपत्राणि ऊँ सूर्यादि पञ्चदेवताभ्यो नमः

एक तुलसीपत्र/तुलसीपत्रों को  लेकर ये मंत्र  पढेंगे - इदं तुलसीपत्रं / एतानि तुलसीपत्राणि ऊँ सूर्यादि पञ्चदेवताभ्यो नमः

दूर्वा ( दूबि) - इदं दूर्वादलं  / एतानि दूर्वादलानि ऊँ सूर्यादि पञ्चदेवताभ्यो नमः

एक दूर्वा/ अनेक दूर्वा को लेकर ये मंत्र पढेंगे - इदं दूर्वादलं  / एतानि दूर्वादलानि ऊँ सूर्यादि पञ्चदेवताभ्यो नमः

एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ऊँ सूर्यादि पञ्चदेवताभ्यो नमः ।

अर्घा में जल लेकर  ये मंत्र पढेंगे - एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ऊँ सूर्यादि पञ्चदेवताभ्यो नमः ।

जल – इदमाचमनीयम्   ऊँ सूर्यादि पञ्चदेवताभ्यो नमः ।

अर्घा में जल को लेकर  ये मंत्र  पढेंगे - इदमाचमनीयम्   ऊँ सूर्यादि पञ्चदेवताभ्यो नमः ।

पुष्प - एष पुष्पाञ्जलिः  ऊँ सूर्यादि पञ्चदेवताभ्यो नमः ।

फूल  हाथ में लेकर भगवान् का ध्यान करते हुए ये मंत्र  पढेंगे - एष पुष्पाञ्जलिः  ऊँ सूर्यादि पञ्चदेवताभ्यो नमः ।

विष्णुपूजा –

 

यव-तिलान्यादाय - ऊँ भूर्भुवः स्वः भगवन् श्रीविष्णो इहागच्छ इह तिष्ठ।

दाहिने हाथ में तिल लेकर ये मंत्र  पढेंगे -  ऊँ भूर्भुवः स्वः भगवन् श्रीविष्णो इहागच्छ इह तिष्ठ।   इसे  केले के  पत्ते पर ऊपर से बाएं तरफ से दूसरे  स्थान पर रखेंगे।

जल - एतानि पाद्यार्घाचमनीय स्नानीय पुनराचमनीयानि ऊँ भगवते श्रीविष्णवे नमः

अर्घा में जल  लेकर  ये मंत्र  पढेंगे - एतानि पाद्यार्घाचमनीय स्नानीय पुनराचमनीयानि ऊँ भगवते श्रीविष्णवे नमः

चन्दन - इदमनुलेपनम्  ऊँ भगवते श्रीविष्णवे नमः

दाहिने हाथ से फूल में चन्दन  लगाकर ये मंत्र  पढेंगे - इदमनुलेपनम्  ऊँ भगवते श्रीविष्णवे नमः

तिल - एते तिलाः  ऊँ भगवते श्रीविष्णवे नमः

दाहिने हाथ में तिल लेकर ये मंत्र  पढेंगे - एते तिलाः  ऊँ भगवते श्रीविष्णवे नमः

पुष्प - इदं पुष्पं/ एतानि पुष्पाणि  ऊँ भगवते श्रीविष्णवे नमः ।

दोनों हाथों को जोड़ते हुए फूल/फूलों को   लेकर  भगवान् का ध्यान करते हुए ये मंत्र  पढेंगे -  इदं पुष्पं/ एतानि पुष्पाणि ऊँ भगवते श्रीविष्णवे नमः ।

तुलसीपत्र - इदं तुलसीपत्रं / एतानि तुलसीपत्राणि ऊँ भगवते श्रीविष्णवे नमः ।

एक तुलसीपत्र/तुलसीपत्रों को  लेकर ये मंत्र  पढेंगे - इदं तुलसीपत्रं / एतानि तुलसीपत्राणि ऊँ भगवते श्रीविष्णवे नमः ।

दूर्वा ( दूबि) - इदं दूर्वादलं  / एतानि दूर्वादलानि ऊँ भगवते श्रीविष्णवे नमः ।

एक दूर्वा/ अनेक दूर्वा को लेकर ये मंत्र पढेंगे - इदं दूर्वादलं  / एतानि दूर्वादलानि ऊँ भगवते श्रीविष्णवे नमः ।

दूर्वा ( दूबि) - इदं दूर्वादलं  / एतानि दूर्वादलानि ऊँ भगवते श्रीविष्णवे नमः ।

एक दूर्वा/ अनेक दूर्वा को लेकर ये मंत्र पढेंगे - इदं दूर्वादलं  / एतानि दूर्वादलानि ऊँ भगवते श्रीविष्णवे नमः ।

जल - एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ऊँ भगवते श्रीविष्णवे नमः ।

अर्घा में जल लेकर  ये मंत्र  पढेंगे - एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ऊँ भगवते श्रीविष्णवे नमः।

जल – इदमाचमनीयम्   ऊँ भगवते श्रीविष्णवे नमः ।

अर्घा में जल को लेकर  ये मंत्र  पढेंगे - इदमाचमनीयम्   ऊँ भगवते श्रीविष्णवे नमः ।

 पुष्प - एष पुष्पाञ्जलिः  ऊँ भगवते श्रीविष्णवे नमः ।

फूल  हाथ में लेकर भगवान् का ध्यान करते हुए ये मंत्र  पढेंगे - एष पुष्पाञ्जलिः  ऊँ भगवते श्रीविष्णवे नमः ।

संकल्पः-

कुशत्रयतिलजलान्यादाय- ओं अद्य अकुकमासे अमुकपक्षे अमुकतिथौ अमुकगोत्रस्य  सपरिवारस्य मम श्री अमुकशर्मणः उपस्थितशरीराविरोधेन सकलोपद्रव-निवृत्ति-पूर्वक-दीर्घायुष्ट्व – बलपुष्टि-नैरुज्य-धनपरिजन-सुखसौमनस्या-भीष्टसिद्धि-कामः (पूर्वांगीकृतं) हनुमद्ध्वजदानं तदंगदेवता-पूजनंचाहं करिष्ये ।

तेकुशा तिल जल लेकर संकल्प करें।

 

ससीतरामलक्ष्मणपूजन

तिलानादाय - ऊँ भूर्भूवः  स्वः श्रीससीतरामलक्ष्मणा-विहागच्छतम् इह तिष्ठतम् ।

दाहिने हाथ में तिल लेकर यह मंत्र  पढेंगे -  ऊँ भूर्भूवः  स्वः श्रीससीतरामलक्ष्मणा-विहागच्छतम् इह तिष्ठतम् ।इसे  केले पत्ते पर बाएं तरफ से रखेंगे।

जल - एतानि पाद्यार्घाचमनीय स्नाननीय पुनराचमनीयानि ऊँ ससीतरामलक्ष्मणाभ्यां नमः ।

अर्घा में जल  लेकर  यह मंत्र  पढेगें - एतानि पाद्यार्घाचमनीय स्नानीय पुनराचमनीयानि  ओं ससीतरामलक्ष्मणाभ्यां नमः ।

चन्दन - इदमनुलेपनम्  ऊँ ससीतरामलक्ष्मणाभ्यां नमः ।

दाहिने हाथ से फूल में चन्दन  लगाकर ये मंत्र  पढेंगे - इदमनुलेपनम्  ऊँ ससीतरामलक्ष्मणाभ्यां नमः

 

यवतिलानादाय - एते यवतिलाः   ऊँ ससीतरामलक्ष्मणाभ्यां नमः ।

दाहिने हाथ में तिल यव लेकर ये मंत्र  पढेंगे – एते यवतिलाः  ऊँ ससीतरामलक्ष्मणाभ्यां नमः

पुष्प - इदं पुष्पं/ एतानि पुष्पाणि ऊँ ससीतरामलक्ष्मणाभ्यां नमः ।

दोनों हाथों को जोड़ते हुए फूल/फूलों को   लेकर ध्यान करते हुए ये मंत्र  पढेंगे -  इदं पुष्पं/ एतानि पुष्पाणि ऊँ ससीतरामलक्ष्मणाभ्यां नमः ।

बिल्वपत्र – इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ऊँ ससीतरामलक्ष्मणाभ्यां नमः ।

एक बेलपत्र/बेलपत्रों को  लेकर ये मंत्र  पढेंगे - इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ऊँ ससीतरामलक्ष्मणाभ्यां नमः ।

तुलसीपत्र - इदं तुलसीपत्रं / एतानि तुलसीपत्राणि ऊँ ससीतरामलक्ष्मणाभ्यां नमः ।

एक तुलसीपत्र/तुलसीपत्रों को  लेकर ये मंत्र  पढेंगे - इदं तुलसीपत्रं / एतानि तुलसीपत्राणि ऊँ ससीतरामलक्ष्मणाभ्यां नमः ।

दूर्वा ( दूबि) - इदं दूर्वादलं  / एतानि दूर्वादलानि ऊँ ससीतरामलक्ष्मणाभ्यां नमः ।

एक दूर्वा/ अनेक दूर्वा को लेकर ये मं ससीतरामलक्ष्मणाभ्यां नमः त्र पढेंगे - इदं दूर्वादलं  / एतानि दूर्वादलानि ऊँ ससीतरामलक्ष्मणाभ्यां नमः ।

जल - एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ऊँ ससीतरामलक्ष्मणाभ्यां नमः

अर्घा में जल लेकर  ये मंत्र  पढेंगे - एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ऊँ ससीतरामलक्ष्मणाभ्यां नमः ।

जल – इदमाचमनीयम्  ऊँ ससीतरामलक्ष्मणाभ्यां नमः ।

अर्घा में जल को लेकर  ये मंत्र  पढेंगे - इदमाचमनीयम्  ऊँ ससीतरामलक्ष्मणाभ्यां नमः ।

पुष्प – एष पुष्पाञ्जलिः ऊँ ससीतरामलक्ष्मणाभ्यां नमः ।

फूल  हाथ में लेकर  ध्यान करते हुए ये मंत्र  पढेंगे - एष पुष्पाञ्जलिः ऊँ ससीतरामलक्ष्मणाभ्यां नमः ।

वायु पूजन

 

त्रिकुशहस्तः अक्षतान्यादायः- ऊँ भूर्भुवः स्वर्वायो  इहागच्छ इह तिष्ठ

दाहिने हाथ में तेकुशा तथा अक्षत  लेकर ये मंत्र पढेगें - ऊँ भूर्भुवः स्वर्वायो इहागच्छ इह तिष्ठ

इसे केले के पत्ते पर उपर से बाएं तरफ से रखेंगे

इत्यावाह्य एतानि पाद्यार्घाचमनीय-स्नानीय पुनराचमनीयानि ऊँ वायवे नमः ।

अर्घा में जल  लेकर  ये मंत्र पढेगें - एतानि पाद्यार्घाचमनीय-स्नानीय पुनराचमनीयानि ऊँ वायवे नमः

चन्दन  - इदमनुलेपनम्  ऊँ वायवे नमः 

दाहिने हाथ से फूल में चन्दन  लगाकर ये मंत्र  पढेंगे - इदमनुलेपनम् ऊँ वायवे नमः

अक्षत - इदमक्षतम्   ऊँ वायवे नमः

दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे- इदमक्षतम् ऊँ वायवे नमः

फूल – इदं पुष्पं/ एतानि पुष्पाणि ऊँ वायवे नमः

दोनों हाथों को जोड़ते हुए फूल/फूलों को   लेकर  भगवान् का ध्यान करते हुए ये मंत्र  पढेंगें-  इदं पुष्पं/ एतानि पुष्पाणि ऊँ वायवे नमः

बिल्वपत्र – इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ऊँ वायवे नमः

एक बेलपत्र/बेलपत्रों को लेकर ये मंत्र  पढेंगे- इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ऊँ वायवे नमः

तुलसीपत्र - इदं तुलसीपत्रं / एतानि तुलसीपत्राणि ऊँ वायवे नमः

एक तुलसीपत्र/तुलसीपत्रों को  लेकर ये मंत्र  पढेंगे - इदं तुलसीपत्रं / एतानि तुलसीपत्राणि ऊँ वायवे नमः

दूर्वा ( दूबि) - इदं दूर्वादलं  / एतानि दूर्वादलानि ऊँ वायवे नमः

एक दूर्वा/ अनेक दूर्वा को लेकर ये मंत्र पढेंगे - इदं दूर्वादलं  / एतानि दूर्वादलानि ऊँ वायवे नमः

जल - एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ऊँ वायवे नमः ।

अर्घा में जल लेकर  ये मंत्र पढेंगे - एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ऊँ वायवे नमः

 

जल – इदमाचमनीयम्   ऊँ वायवे नमः

अर्घा में जल को लेकर  ये मंत्र  पढेंगे - इदमाचमनीयम्   ऊँ वायवे नमः

 

पुष्प - एष पुष्पाञ्जलिः  ऊँ  वायवे नमः

फूल  हाथ में लेकर ध्यान करते हुए ये मंत्र  पढेंगे - एष पुष्पाञ्जलिः ऊँ वायवे नमः

नवग्रहपूजाः-

 

अक्षतान्यादायः- ऊँ भूर्भुवः स्वः साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहाः इहागच्छत इह तिष्ठत ।

दाहिने हाथ में अक्षत लेकर यह मंत्र  पढेंगे -  ऊँ भूर्भुवः स्वः साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहाः इहागच्छत इह तिष्ठत । इसे  केले पत्ते पर बाएं तरफ से   रखेंगे।

जल - एतानि पाद्यार्घाचमनीय स्नाननीय पुनराचमनीयानि ऊँ साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहेभ्यो नमः।

अर्घा में जल  लेकर  यह मंत्र  पढेंगे - एतानि पाद्यार्घाचमनीय स्नाननीय पुनराचमनीयानि ऊँ साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहेभ्यो नमः।

चन्दन - इदमनुलेपनम्  ऊँ साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहेभ्यो नमः।

दाहिने हाथ से फूल में चन्दन  लगाकर ये मंत्र  पढेंगे - इदमनुलेपनम्  ऊँ साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहेभ्यो नमः।

अक्षत -इदमक्षतम्   ऊँ साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहेभ्यो नमः।

दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे - इदमक्षतम् ऊँ साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहेभ्यो नमः।

पुष्प - इदं पुष्पं/ एतानि पुष्पाणि ऊँ साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहेभ्यो नमः।

दोनों हाथों को जोड़ते हुए फूल/फूलों को लेकर साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहों का ध्यान करते हुए ये मंत्र  पढेंगे -  इदं पुष्पं/ एतानि पुष्पाणि ऊँ साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहेभ्यो नमः।

बिल्वपत्र – इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ऊँ साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहेभ्यो नमः।

एक बेलपत्र/बेलपत्रों को  लेकर ये मंत्र  पढेंगे - इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ऊँ साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहेभ्यो नमः।

तुलसीपत्र - इदं तुलसीपत्रं / एतानि तुलसीपत्राणि ऊँ साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहेभ्यो नमः।

एक तुलसीपत्र/तुलसीपत्रों को  लेकर ये मंत्र  पढेंगे - इदं तुलसीपत्रं / एतानि तुलसीपत्राणि ऊँ साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहेभ्यो नमः।

दूर्वा ( दूबि) - इदं दूर्वादलं  / एतानि दूर्वादलानि ऊँ साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहेभ्यो नमः।

एक दूर्वा/ अनेक दूर्वा को लेकर ये मंत्र पढेंगे - इदं दूर्वादलं  / एतानि दूर्वादलानि ऊँ साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहेभ्यो नमः।

जल - एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि  ऊँ साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहेभ्यो नमः।

अर्घा में जल लेकर  ये मंत्र  पढेंगे - एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ऊँ साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहेभ्यो नमः।

जल – इदमाचमनीयम्   ऊँ साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहेभ्यो नमः।

अर्घा में जल को लेकर  ये मंत्र  पढेंगे - इदमाचमनीयम्   ऊँ साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहेभ्यो नमः।

पुष्प - एष पुष्पाञ्जलिः ऊँ साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहेभ्यो नमः।

फूल  हाथ में लेकर साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहों का ध्यान करते हुए ये मंत्र  पढेंगे - एष पुष्पाञ्जलिः ऊँ साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहेभ्यो नमः।

 

इन्द्रादिदशदिक्पालपूजाः-

 

अक्षतान्यादायः –  ऊँ भूभुर्वः स्वः श्री इन्द्रादिदशदिक्पालाः इहागच्छत इह तिष्ठत  ।

दाहिने हाथ में अक्षत लेकर यह मंत्र  पढेंगे -  ऊँ भूभुर्वः स्वः श्री इन्द्रादिदशदिक्पालाः इहागच्छत इह तिष्ठत  ।

इसे  केले पत्ते पर  बाएं तरफ से रखेंगे।

जल - एतानि पाद्यार्घाचमनीय स्नाननीय पुनराचमनीयानि ऊँ इन्द्रादिदशदिक्पालेभ्यो नमः ।

अर्घा में जल  लेकर  यह मंत्र  पढेंगे - एतानि पाद्यार्घाचमनीय स्नाननीय पुनराचमनीयानि ऊँ इन्द्रादिदशदिक्पालेभ्यो नमः ।

चन्दन - इदमनुलेपनम्  ऊँ इन्द्रादिदशदिक्पालेभ्यो नमः ।

दाहिने हाथ से फूल में चन्दन  लगाकर ये मंत्र  पढेंगे - इदमनुलेपनम्  ऊँ इन्द्रादिदशदिक्पालेभ्यो नमः ।

अक्षत - इदमक्षतम्   ऊँ इन्द्रादिदशदिक्पालेभ्यो नमः ।

दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे - इदमक्षतम् ऊँ इन्द्रादिदशदिक्पालेभ्यो नमः ।

पुष्प - इदं पुष्पं/ एतानि पुष्पाणि ऊँ इन्द्रादिदशदिक्पालेभ्यो नमः ।

दोनों हाथों को जोड़ते हुए फूल/फूलों को   लेकर इन्द्रादिदशदिक्पाल  का ध्यान करते हुए ये मंत्र  पढेंगे -  इदं पुष्पं/ एतानि पुष्पाणि ऊँ इन्द्रादिदशदिक्पालेभ्यो नमः ।

बिल्वपत्र – इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ऊँ इन्द्रादिदशदिक्पालेभ्यो नमः ।

एक बेलपत्र/बेलपत्रों को  लेकर ये मंत्र  पढेंगे - इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ऊँ इन्द्रादिदशदिक्पालेभ्यो नमः ।

तुलसीपत्र - इदं तुलसीपत्रं / एतानि तुलसीपत्राणि ऊँ इन्द्रादिदशदिक्पालेभ्यो नमः ।

एक तुलसीपत्र/तुलसीपत्रों को  लेकर ये मंत्र  पढेंगे - इदं तुलसीपत्रं / एतानि तुलसीपत्राणि ऊँ इन्द्रादिदशदिक्पालेभ्यो नमः ।

दूर्वा ( दूबि) - इदं दूर्वादलं  / एतानि दूर्वादलानि ऊँ इन्द्रादिदशदिक्पालेभ्यो नमः ।

एक दूर्वा/ अनेक दूर्वा को लेकर ये मंत्र पढेंगे - इदं दूर्वादलं  / एतानि दूर्वादलानि ऊँ इन्द्रादिदशदिक्पालेभ्यो नमः ।

जल - एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि  ऊँ इन्द्रादिदशदिक्पालेभ्यो नमः ।

अर्घा में जल लेकर  ये मंत्र  पढेंगे - एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ऊँ इन्द्रादिदशदिक्पालेभ्यो नमः ।

जल – इदमाचमनीयम्   ऊँ इन्द्रादिदशदिक्पालेभ्यो नमः ।

अर्घा में जल को लेकर  ये मंत्र  पढेंगे - इदमाचमनीयम्   ऊँ इन्द्रादिदशदिक्पालेभ्यो नमः ।

पुष्प - एष पुष्पाञ्जलिः ऊँ इन्द्रादिदशदिक्पालेभ्यो नमः ।

फूल  हाथ में लेकर   ध्यान करते हुए ये मंत्र  पढेंगे - एष पुष्पाञ्जलिः ऊँ इन्द्रादिदशदिक्पालेभ्यो नमः ।

तत्र ततस्ताम्रपात्रे सिन्दुरेण रक्तचन्दनेन वा षट्कोणं यन्त्रं विलिख्य तदुपरि हनुमन्तं पूजयेत्।

अब ताम्र पात्र में सिन्दूर से या रक्त चन्दन से षट्कोण यन्त्र बनाकर उसपर हनुमान जी की पूजा करें।

लाल फूल लेकर ध्यान करें-

पुष्पम्- फूल लेकर मन्त्र पढें- ओं तप्तकाञ्चनसंकाशं हृदये विहिताञ्जलिम्। किरीटिनं कुण्डलिनं ध्यायेद्वानरनायकम्।।इदं ध्यानपुष्पम् ओं हनुमते नमः

 

अक्षतम् - अक्षत लेकर आवाहन करें।- ओं हनुमन्निहागच्छ इह तिष्ठ इत्यावाह्य

अर्घ्यम्- अर्घा में जल लेकर  मन्त्र पढें- ओं आञ्जनेय महाबाहो रामकार्यार्थतत्पर। गृहाणार्घ्यं मया दत्तं मम कार्यं च साधय ।। एषोऽर्घ्यः ओं हनुमते नमः

जलम्- अर्घा में जल लेकर मन्त्र पढें- एतानि पाद्यार्घाच-मनीयपुनराच-मनीयानि ओं हनुमते नमः

चन्दनम्- चन्दन लेकर मन्त्र पढें- इदमनुलेपनम् ओं हनुमते नमः

रक्तचन्दनम्- रक्त चन्दन लेकर पढें- इदं रक्तचन्दनम् ओं हनुमते नमः

सिन्दूरम्- सिन्दूर लेकर मन्त्र पढें-  इदं सिन्दूरम् ओं हनुमते नमः

अक्षतम्- अक्षत लेकर पन्त्र पढें- इदमक्षतम् ओं हनुमते नमः

ततः पुष्पाण्यादाय- फूल लेकर मन्त्र पढें- ओं नानागन्धसमायुक्तं देवतानां सुखावहम्। गृहाण कुसुमं देव वायुपुत्रं सुखावहम्।। एतानि पुष्पानि ओं हनुमते नमः

वस्त्रम्- वस्त्र लेकर मन्त्र पढें-  इदं वस्त्रं बृहस्पतिदैवतम् ओं हनुमते नमः

यज्ञोपवीतम्- जनेउ लेकर मन्त्र पढें- इमे यज्ञोपवीते बृहस्पतिदैवते ओं हनुमते नमः

माल्यम् - माला लेकर मन्त्र पढें- इदं माल्यम् ओं हनुमते नमः

धूपः- धूप लेकर मन्त्र पढें- एष धूपः ओं हनुमते नमः

दीपः- मन्त्र को पढते हुए दीप दिखावें- एष दीपः ओं हनुमते नमः

जलम्- जल लेकर मन्त्र पढें- एतानि लड्डुकानि ओं हनुमते नमः

जलम्- जल लेकर पढें- इदमाचमनीयं ओं हनुमते नमः

जलम्- जल लेकर पढें- इदं ताम्बूलं हनुमते नमः

पुष्पम्- फूल लेकर पढें- एष पुष्पाञ्जलिः ओं हनुमते नमः

ततो गर्तं खनित्वा तस्मिन् -

त्रिकुशहस्तः अक्षतान्यादायः- ऊँ भूर्भुवः स्वः पृथिवि इहागच्छ इह तिष्ठ

दाहिने हाथ में तेकुशा तथा अक्षत  लेकर ये मंत्र पढेगें - ऊँ भूर्भुवः स्वः पृथिवि इहागच्छ इह तिष्ठ इसे गर्त में रखेंगे

इत्यावाह्य एतानि पाद्यार्घाचमनीय-स्नानीय पुनराचमनीयानि ऊँ पृथिव्यै नमः ।

अर्घा में जल  लेकर  ये मंत्र पढेगें - एतानि पाद्यार्घाचमनीय-स्नानीय पुनराचमनीयानि ऊँ पृथिव्यै नमः

 ​

चन्दन  - इदमनुलेपनम् ऊँ पृथिव्यै नमः

दाहिने हाथ से फूल में चन्दन  लगाकर ये मंत्र  पढेंगे - इदमनुलेपनम् ऊँ पृथिव्यै नमः

 ​

अक्षत - इदमक्षतम्   ऊँ  पृथिव्यै नमः

दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे- इदमक्षतम् ऊँ पृथिव्यै नमः

 ​

फूल – इदं पुष्पं/ एतानि पुष्पाणि ऊँ पृथिव्यै नमः

दोनों हाथों को जोड़ते हुए फूल/फूलों को   लेकर  भगवान् का ध्यान करते हुए ये मंत्र  पढेंगें-  इदं पुष्पं/ एतानि पुष्पाणि ऊँ पृथिव्यै नमः

 ​

बिल्वपत्र – इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ऊँ पृथिव्यै नमः

एक बेलपत्र/बेलपत्रों को  लेकर ये मंत्र  पढेंगे- इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ऊँ पृथिव्यै नमः

 ​

तुलसीपत्र - इदं तुलसीपत्रं / एतानि तुलसीपत्राणि ऊँ पृथिव्यै नमः

एक तुलसीपत्र/तुलसीपत्रों को  लेकर ये मंत्र  पढेंगे - इदं तुलसीपत्रं / एतानि तुलसीपत्राणि ऊँ पृथिव्यै नमः

 ​

दूर्वा ( दूबि) - इदं दूर्वादलं  / एतानि दूर्वादलानि ऊँ पृथिव्यै नमः

एक दूर्वा/ अनेक दूर्वा को लेकर ये मंत्र पढेंगे - इदं दूर्वादलं  / एतानि दूर्वादलानि ऊँ पृथिव्यै नमः

  

एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ऊँ पृथिव्यै नमः

अर्घा में जल लेकर  ये मंत्र पढेंगे - एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ऊँ पृथिव्यै नमः

जल – इदमाचमनीयम्   ऊँ पृथिव्यै नमः

अर्घा में जल को लेकर  ये मंत्र  पढेंगे - इदमाचमनीयम्   ऊँ पृथिव्यै नमः

पुष्प - एष पुष्पाञ्जलिः  ऊँ पृथिव्यै नमः

फूल  हाथ में लेकर भगवान् का ध्यान करते हुए ये मंत्र  पढेंगे - एष पुष्पाञ्जलिः ऊँ पृथिव्यै नमः

त्रिकुशहस्तः अक्षतान्यादायः-

ऊँ भूर्भुवः स्वः सपताकध्वज इहागच्छ इह तिष्ठ

दाहिने हाथ में तेकुशा तथा अक्षत  लेकर ये मंत्र पढेगें - ऊँ भूर्भुवः स्वः सपताकध्वज इहागच्छ इह तिष्ठ

ध्वजा पर पूजन करें।

 

इत्यावाह्य एतानि पाद्यार्घाचमनीय-स्नानीय पुनराचमनीयानि ऊँ सपताकध्वजाय नमः ।

अर्घा में जल  लेकर  ये मंत्र पढेगें - एतानि पाद्यार्घाचमनीय-स्नानीय पुनराचमनीयानि ऊँ सपताकध्वजाय नमः

  

चन्दन  - इदमनुलेपनम् ऊँ सपताकध्वजाय नमः

दाहिने हाथ से फूल में चन्दन  लगाकर ये मंत्र  पढेंगे - इदमनुलेपनम् ऊँ सपताकध्वजाय नमः

  

अक्षत - इदमक्षतम् ओं  सपताकध्वजाय नमः

दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे- इदमक्षतम् ऊँ सपताकध्वजाय नमः

  

फूल – इदं पुष्पं/ एतानि पुष्पाणि ऊँ सपताकध्वजाय नमः

दोनों हाथों को जोड़ते हुए फूल/फूलों को   लेकर  भगवान् का ध्यान करते हुए ये मंत्र  पढेंगें-  इदं पुष्पं/ एतानि पुष्पाणि ऊँ सपताकध्वजाय नमः

 ​

बिल्वपत्र – इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ऊँ सपताकध्वजाय नमः

एक बेलपत्र/बेलपत्रों को  लेकर ये मंत्र  पढेंगे- इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ऊँ सपताकध्वजाय नमः

  

तुलसीपत्र - इदं तुलसीपत्रं / एतानि तुलसीपत्राणि ऊँ सपताकध्वजाय नमः

एक तुलसीपत्र/तुलसीपत्रों को  लेकर ये मंत्र  पढेंगे - इदं तुलसीपत्रं / एतानि तुलसीपत्राणि ओं सपताकध्वजाय नमः

  

दूर्वा ( दूबि) - इदं दूर्वादलं  / एतानि दूर्वादलानि ऊँ सपताकध्वजाय नमः

एक दूर्वा/ अनेक दूर्वा को लेकर ये मंत्र पढेंगे - इदं दूर्वादलं  / एतानि दूर्वादलानि ओं सपताकध्वजाय नमः

  

एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ऊँ सपताकध्वजाय नमः एतानि मोदकसहितानि ल़ड्डुकानि सपातकधवजाय नमः

अर्घा में जल लेकर  ये मंत्र पढेंगे - एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ऊँ सपताकध्वजाय नमः

  

जल – इदमाचमनीयम्   ऊँ सपताकध्वजाय नमः

अर्घा में जल को लेकर  ये मंत्र  पढेंगे - इदमाचमनीयम्   ऊँ सपताकध्वजाय नमः

 ​

पुष्प - एष पुष्पाञ्जलिः ओं सपताकध्वजाय नमः

फूल  हाथ में लेकर भगवान् का ध्यान करते हुए ये मंत्र  पढेंगे - एष पुष्पाञ्जलिः ओं सपताकध्वजाय नमः

अमुं सपताकध्वजं विष्णुदैवतं हनुमतेऽहं ददे।

तेकुशा और तिल जल लेकर यह मंत्र पढें।

(सम्भव हो तो घृत से 108 बार ओं हनुमते नमः स्वाहा इस मन्त्र से हवन करें)

 

पुष्पं गृहीत्वा -0

ओं देवासुराणां सर्वेषां मंगलोऽयं महाध्वजः।

गृह्यतां सुखहेतोर्मे ध्वज श्रीपवनात्मज।। अमुं सपताकध्वजं श्रीहनुमते नमः।

पुष्प ध्वजा पर चढा कर प्रणाम करें।

पुनः पुष्पमादाय-

ओं अञ्जनीगर्भसम्भूतं वायुपुत्रं महाबलम्। सीताशोकविनाशाय सुग्रीवस्य सदा प्रियम्।।

प्रणमामि सदा भक्या सर्वविघ्नविनाशनम्। रक्षोघ्नं वरदं शीघ्रं गदितं सर्वकामदम्।।

रामेष्टफाल्गुनसखं रसिनः सुखकारकम्। समुद्रलंघनं देवं कार्यसिद्ध्यै नमाम्यहम्।।

एष पुष्पाञ्जली ओं हनुमते नमः एभिर्मन्त्रैर्दण्डवत्प्रणम्य- इस मन्त्र से दण्डवत् प्रणाम करें।

ओं रूपं देहि जयं देहि भाग्यं वायुज देहि मे। पुत्रान् देहि धनं देहि सर्वान् कामान् प्रदेहि मे।।

इति वरं सम्प्रार्थ्य पूजनक्रमेण पूजितदेवताः विसृज्य दक्षिणां कुर्यात्।

इस प्रकार से प्रार्थना करने के बाद पूजन क्रम से अर्घा में जल लेकर  विसर्जन करें।

ओं सूर्यादिपंचदेवताः पूजितास्थः क्षमध्वं स्वस्थानं गच्छत। ओं भगवन् बिष्णु पूजितोसि प्रसीद क्षमस्व स्वस्थानं गच्छ।

ओं ससीतरामलक्ष्मणौ पूजितास्थ क्षमेयाथां स्वस्थानं गच्छतम्। ओं वायु पूजितोसि प्रसीद क्षमस्व स्वस्थानं गच्छ।

ओं भगवन् बिष्णु पूजितोसि प्रसीद क्षमस्व स्वस्थानं गच्छ। ओं सूर्यादिनवग्रहाः पूजितास्थः क्षमध्वं स्वस्थानं गच्छत।

ओं इन्द्रादिदशदिक्कपालाः पूजितास्थः क्षमध्वं स्वस्थानं गच्छत। ओं पृथ्वी -पूजितोसि प्रसीद क्षमस्व ।

ओं हनुमत्पूजितोसि प्रसीद क्षमस्व । ओं सपताकध्वज पूजितोसि प्रसीद क्षमस्व ।

दक्षिणा-

कुशत्रयतिलजलान्यादाय- ओं अद्य कृतैत-द्धनुमत्पूजन-तद्ध्वजा-रोपण-कर्म- प्रतिष्ठार्थमेता-वद्द्रव्य-मूल्यक-हिरण्य-मग्नि-दैवतं यथानामगोत्राय ब्राह्मणाय दक्षिणामहं ददे।

तेकुशा तिल जल लेकर दक्षिणा करें।

इति दक्षिणां दत्वा यथाशक्ति ब्राह्मणान् भोजयेत्।

इस प्रकार से दक्षिणा करने के बाद अपनी शक्ति के अनुसार ब्राह्मण भोजन करावें।

                                             ।।इति हनुमद्ध्वजदानविधिः।।

डा.प्रमोद कुमार मिश्र

सहायक प्राचार्य साहित्य

म.अ.रमेश्वरलतासंस्कृतमहाविद्यालय

दरभंगा

Scan_20220821 (6).jpg

Let’s Work Together

Get in touch so we can start working together.

Thanks for submitting!
bottom of page