Pandit | Pandit Online
top of page

श्री कृष्ण जन्माष्टमी

पुजा सामग्री-तेकुशा(कुश),तिल,जल,अक्षत(वासमती चावल),श्रीखण्ड चंदन(उजला चंदन),रक्त चंदन (लाल चंदन), चन्द्रौटा(छोटा-प्लेट),

अर्घा(छोटा-कप), पंचपात(छोटा-चम्मच),घण्टी,सराई(थाली),लाल सिन्दूर,फूल,फूल माला तुलसी माला, बेलपत्र, दूर्वा(दूबि), धूप, दीप, पान, सुपाड़ी(कसेैली), नैवेद्य,केला पत्ता,अनामिका(कुश/ताँबा)का अँगुठी,पिला वस्त्र,अगरबती,कर्पूर,जनेऊ,पंचामृत(गाय का दुध,दही,घी,शहद,चीनी,दक्षिणा-द्रव्य,आम का पल्लव

तत्र कृतनित्यक्रियो व्रती मृन्मयीं कृष्णादिप्रतिमां प्रकल्प्य- सर्वप्रथम नित्यक्रिया करने के बाद पवित्रिकरण के बाद सूर्यादि पंचदेवता विष्णु पूजा के बाद संकल्प करें।

 

त्र कृतनित्यक्रियो व्रती मृन्मयीं कृष्णादिप्रतिमां प्रकल्प्य-

सर्वप्रथम नित्यक्रिया करने के बाद पवित्रिकरण के बाद सूर्यादि पंचदेवता विष्णु पूजा के बाद संकल्प करें।

पञ्चदेवतापूजाः- दिन में सूर्यादिपञ्चदेवता की पूजा का विधान है। रात्री में गणपत्यादि पूजा

 ​

त्रिकुशहस्तः अक्षतान्यादायः- ऊँ भूर्भुवः स्वः सूर्यादिपञ्चदेवताः इहागच्छत इह तिष्ठत

दाहिने हाथ में तेकुशा तथा अक्षत  लेकर ये मंत्र पढेगें - ऊँ भूर्भुवः स्वः सूर्यादिपञ्चदेवताः इहागच्छत इह तिष्ठत इसे केले के पत्ते पर उपर से बाएं तरफ से रखेंगे

इत्यावाह्य एतानि पाद्यार्घाचमनीय-स्नानीय पुनराचमनीयानि ऊँ सूर्यादि पञ्चदेवताभ्यो नमः ।

अर्घा में जल  लेकर  ये मंत्र पढेगें - एतानि पाद्यार्घाचमनीय-स्नानीय पुनराचमनीयानि ऊँ सूर्यादि पञ्चदेवताभ्यो नमः ।

चन्दन  - इदमनुलेपनम्   ऊँ सूर्यादि पञ्चदेवताभ्यो नमः ।

दाहिने हाथ से फूल में चन्दन  लगाकर ये मंत्र  पढेंगे - इदमनुलेपनम्  ऊँ सूर्यादि पञ्चदेवताभ्यो नमः

अक्षत -इदमक्षतम्   ऊँ  सूर्यादि पञ्चदेवताभ्यो नमः

दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे- इदमक्षतम् ऊँ सूर्यादि पञ्चदेवताभ्यो नमः

फूल – इदं पुष्पं/ एतानि पुष्पाणि ऊँ सूर्यादि पञ्चदेवताभ्यो नमः

दोनों हाथों को जोड़ते हुए फूल/फूलों को   लेकर  भगवान् का ध्यान करते हुए ये मंत्र  पढेंगें-  इदं पुष्पं/ एतानि पुष्पाणि ऊँ सूर्यादि पञ्चदेवताभ्यो नमः

बिल्वपत्र – इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ऊँ सूर्यादि पञ्चदेवताभ्यो नमः

एक बेलपत्र/बेलपत्रों को  लेकर ये मंत्र  पढेंगे- इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ऊँ सूर्यादि पञ्चदेवताभ्यो नमः

तुलसीपत्र - इदं तुलसीपत्रं / एतानि तुलसीपत्राणि ऊँ सूर्यादि पञ्चदेवताभ्यो नमः

एक तुलसीपत्र/तुलसीपत्रों को  लेकर ये मंत्र  पढेंगे - इदं तुलसीपत्रं / एतानि तुलसीपत्राणि ऊँ सूर्यादि पञ्चदेवताभ्यो नमः

 

दूर्वा ( दूबि) - इदं दूर्वादलं  / एतानि दूर्वादलानि ऊँ सूर्यादि पञ्चदेवताभ्यो नमः

एक दूर्वा/ अनेक दूर्वा को लेकर ये मंत्र पढेंगे - इदं दूर्वादलं  / एतानि दूर्वादलानि ऊँ सूर्यादि पञ्चदेवताभ्यो नमः

एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ऊँ सूर्यादि पञ्चदेवताभ्यो नमः ।

अर्घा में जल लेकर  ये मंत्र पढेंगे - एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ऊँ सूर्यादि पञ्चदेवताभ्यो नमः ।

जल – इदमाचमनीयम्   ऊँ सूर्यादि पञ्चदेवताभ्यो नमः ।

अर्घा में जल को लेकर  ये मंत्र  पढेंगे - इदमाचमनीयम्   ऊँ सूर्यादि पञ्चदेवताभ्यो नमः ।

पुष्प - एष पुष्पाञ्जलिः ऊँ सूर्यादि पञ्चदेवताभ्यो नमः ।

फूल  हाथ में लेकर भगवान् का ध्यान करते हुए ये मंत्र  पढेंगे - एष पुष्पाञ्जलिः  ऊँ सूर्यादि पञ्चदेवताभ्यो नमः ।

   

विष्णुपूजा –

  

यव-तिलान्यादाय - ऊँ भूर्भुवः स्वः भगवन् श्रीविष्णो इहागच्छ इह तिष्ठ।

दाहिने हाथ में तिल लेकर ये मंत्र  पढेंगे -  ऊँ भूर्भुवः स्वः भगवन् श्रीविष्णो इहागच्छ इह तिष्ठ।   इसे  केले के  पत्ते पर ऊपर से बाएं तरफ से दूसरे  स्थान पर रखेंगे।

जल - एतानि पाद्यार्घाचमनीय स्नानीय पुनराचमनीयानि ऊँ भगवते श्रीविष्णवे नमः

अर्घा में जल  लेकर  ये मंत्र  पढेंगे - एतानि पाद्यार्घाचमनीय स्नानीय पुनराचमनीयानि ऊँ भगवते श्रीविष्णवे नमः

चन्दन -इदमनुलेपनम्  ऊँ भगवते श्रीविष्णवे नमः

दाहिने हाथ से फूल में चन्दन  लगाकर ये मंत्र  पढेंगे - इदमनुलेपनम्  ऊँ भगवते श्रीविष्णवे नमः

तिल - एते तिलाः  ऊँ भगवते श्रीविष्णवे नमः

दाहिने हाथ में तिल लेकर ये मंत्र  पढेंगे - एते तिलाः  ऊँ भगवते श्रीविष्णवे नमः

पुष्प - इदं पुष्पं/ एतानि पुष्पाणि ऊँ भगवते श्रीविष्णवे नमः ।

दोनों हाथों को जोड़ते हुए फूल/फूलों को   लेकर  भगवान् का ध्यान करते हुए ये मंत्र  पढेंगे -  इदं पुष्पं/ एतानि पुष्पाणि ऊँ भगवते श्रीविष्णवे नमः ।

तुलसीपत्र - इदं तुलसीपत्रं / एतानि तुलसीपत्राणि ऊँ भगवते श्रीविष्णवे नमः ।

एक तुलसीपत्र/तुलसीपत्रों को  लेकर ये मंत्र  पढेंगे - इदं तुलसीपत्रं / एतानि तुलसीपत्राणि ऊँ भगवते श्रीविष्णवे नमः ।

दूर्वा ( दूबि) - इदं दूर्वादलं  / एतानि दूर्वादलानि ऊँ भगवते श्रीविष्णवे नमः ।

एक दूर्वा/ अनेक दूर्वा को लेकर ये मंत्र पढेंगे - इदं दूर्वादलं  / एतानि दूर्वादलानि ऊँ भगवते श्रीविष्णवे नमः ।

दूर्वा ( दूबि) - इदं दूर्वादलं  / एतानि दूर्वादलानि ऊँ भगवते श्रीविष्णवे नमः ।

एक दूर्वा/ अनेक दूर्वा को लेकर ये मंत्र पढेंगे - इदं दूर्वादलं  / एतानि दूर्वादलानि ऊँ भगवते श्रीविष्णवे नमः ।

जल - एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ऊँ भगवते श्रीविष्णवे नमः ।

अर्घा में जल लेकर  ये मंत्र  पढेंगे - एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ऊँ भगवते श्रीविष्णवे नमः ।

जल – इदमाचमनीयम्   ऊँ भगवते श्रीविष्णवे नमः ।

अर्घा में जल को लेकर  ये मंत्र  पढेंगे - इदमाचमनीयम्   ऊँ भगवते श्रीविष्णवे नमः ।

पुष्प - एष पुष्पाञ्जलिः ऊँ भगवते श्रीविष्णवे नमः ।

फूल  हाथ में लेकर भगवान् का ध्यान करते हुए ये मंत्र  पढेंगे - एष पुष्पाञ्जलिः  ऊँ भगवते श्रीविष्णवे नमः ।

संकल्पः

कुशत्रयतिलजलान्यादाय- ओं  अद्य भाद्रे मासि कृष्णे पक्षेऽष्टम्यां तिथौ अमुक-गोत्रस्य अमुक- शर्मणः सप्तजन्मा-वच्छिन्नबाल्य-कौमार-यौवन-वार्धक्य-पापक्षय-मानेप्सित-लाभमहा-पातक-नाशकामः श्रीकृष्ण-पूजनोपवास-व्रतमहं करिष्ये।

सर्वप्रथम नित्यक्रिया करने के बाद पवित्रिकरण के बाद सूर्यादि पंचदेवता विष्णु पूजा के बाद संकल्प करें। यहाँ संकल्प के बाद कृष्णादि की प्रतिमा होने पर प्रतिमा की पूजा विधिवत् करें।

                       

ग्राम पूजा का संकल्प-

ओम् अद्य भाद्रे मासि कृष्णे पक्षेऽष्टम्यां तिथौ एतद्-ग्रामवासीनां नानागोत्राणां सकलजनानाम्(एतत्पूजोपकारकाणामन्यद्-ग्राम-वासिनां च) सप्तजन्मा-वच्छिन्नबाल्य-कौमार-यौवन-वार्धक्य-पापक्षय-मानसेप्सित-लाभमहापातक-नाशकामः श्रीकृष्ण-पूजनमहं करिष्यामि। 

तेकुशा लेकर प्रत्येक प्रतिमा को स्पर्श करें-

ओं भगवान् श्रीकृष्णोऽसि

ओं बलभद्रोऽसि

ओं वसुदेवोऽसि

ओं नन्दोऽ

ओं यशोदाऽसि

ओं देवक्यसि

ओं रोहिण्यसि

ओं सुभद्रासि

ओं दुर्गाऽसि

ओं रुक्मिण्यसि

ओं सत्यभामासि

इति प्रतिमूर्ति स्पृशन् नामकरणं कुर्यात् प्रत्येक मूर्ति को स्पर्श मंत्र के साथ करें।

 

पुष्प लेकर- ओं नीलोत्पलदलश्यामं सर्वालङ्कारभूषितम्। देवक्यङ्कस्थितं बालं स्तनपायिनमीश्वरम्।।

चतुर्भुजं शङ्खचक्र-गदापद्मान्वितं प्रभुम्। ध्यायेत्तं पद्मपत्राक्षं श्रीवत्सं  दधतं हरिम्।।

फूल लेकर भगवान का ध्यान करें। ओं नीलोत्पलदलश्यामं सर्वालङ्कारभूषितम्। देवक्यङ्कस्थितं बालं स्तनपायिनमीश्वरम्।।

चतुर्भुजं शङ्खचक्र-गदापद्मान्वितं प्रभुम्। ध्यायेत्तं पद्मपत्राक्षं श्रीवत्सं  दधतं हरिम्।।

 

तिलानादाय- ओं यज्ञाय यज्ञेश्वराय यज्ञपतये यज्ञसम्भवाय गोविन्दाय नमो नमः।। ओं भूर्भुवः स्वः भगवन् श्रीकृष्ण इहागच्छ इह तिष्ठ।

ओं मनोजूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमन्तनोत्वरिष्टं यज्ञँ स मिमन्दधातु विश्वेदेवास इह मादयन्तामोम् प्रतिष्ठ।।ओं भगवन् श्रीकृष्ण इह सुप्रतिष्ठितो भव।

तिल लेकर प्राण प्रतिष्ठा करें। ओं मनोजूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमन्तनोत्वरिष्टं यज्ञँ स मिमन्दधातु विश्वेदेवास इह मादयन्तामोम् प्रतिष्ठ।।ओं भगवन् श्रीकृष्ण इह सुप्रतिष्ठितो भव।

 

शंख मे जल लेकर- ओं योगाय योगेश्वराय योगपतये योगसम्भवाय गोविन्दाय नमो नमः। इदं स्नानीयम् ओं भगवते श्रीकृष्णाय नमः।

शंख मे जल लेकर मन्त्र पढें। ओं योगाय योगेश्वराय योगपतये योगसम्भवाय गोविन्दाय नमो नमः। इदं स्नानीयम् ओं भगवते श्रीकृष्णाय नमः।

सचन्दन-पुष्प-दूर्वा-तुलसीपत्रयुत-जलमादाय- ओं ज्ञानाय ज्ञानेश्वराय ज्ञानपतये ज्ञानसम्भवाय गोविन्दाय नमो नमः। इति स्नपनं कुर्यात्।

सचन्दन तुलसी दुवि युक्त जल लेकर मन्त्र पढें।पुष्प-दूर्वा-तुलसीपत्रयुत-जलमादाय- ओं ज्ञानाय ज्ञानेश्वराय ज्ञानपतये ज्ञानसम्भवाय गोविन्दाय नमो नमः। इति स्नपनं कुर्यात्।

अर्घ- ओं विश्वाय विश्वेश्वराय विश्वपतये विश्वसम्भवाय गोविन्दाय नमो नमः।एषोऽर्घः ओं भगवते श्रीकृष्णाय नमः

शंख मे जल सचन्दन तुलसी पुष्प तिल लेकर अर्घ दें। ओं विश्वाय विश्वेश्वराय विश्वपतये विश्वसम्भवाय गोविन्दाय नमो नमः।एषोऽर्घः ओं भगवते श्रीकृष्णाय नमः

चन्दनम्- ओं सर्वाय सर्वेश्वराय सर्वपतये सर्वसम्भवाय गोविन्दाय नमो नमः। इदं चन्दनम् ओं भगवते श्रीकृष्णाय नमः

चन्दन चढावें। ओं सर्वाय सर्वेश्वराय सर्वपतये सर्वसम्भवाय गोविन्दाय नमो नमः। इदं चन्दनम् ओं भगवते श्रीकृष्णाय नमः

तिल यव- एते यव तिलाः ओं भगवते श्रीकृष्णाय नमः

यव तिल चढावें। एते यव तिलाः ओं भगवते श्रीकृष्णाय नमः

यज्ञोपवीतम्- ओं सत्याय सत्येश्वराय सत्यपतये सत्यसम्भवाय गोविन्दाय नमो नमः। इमे यज्ञोपवीते बृहस्पतिदैवते भगवते श्रीकृष्णाय नमः।

यज्ञोपवित चढाएं। ओं सत्याय सत्येश्वराय सत्यपतये सत्यसम्भवाय गोविन्दाय नमो नमः। इमे यज्ञोपवीते बृहस्पतिदैवते भगवते श्रीकृष्णाय नमः।

पीतवस्त्रम्-ओं नारायण नमोस्तेऽस्तु नमो गरुडवाहन । त्रैलोक्यव्यापकं देव वस्त्रं मे प्रतिगृह्यताम्।।इदं पीतवस्त्रं बृहस्पतिदैवतं भगवते श्रीकृष्णाय नमः।

वस्त्र चढावें।ओं नारायण नमोस्तेऽस्तु नमो गरुडवाहन । त्रैलोक्यव्यापकं देव वस्त्रं मे प्रतिगृह्यताम्।।इदं पीतवस्त्रं बृहस्पतिदैवतं भगवते श्रीकृष्णाय नमः।

जलम्- ओं सुरासुराणामीशाय क्षीराब्धिशयनाय च। दद्यादाचमनं तस्मै कृष्णाय च नमो नमः।। इदमाचमनीयं ओं भगवते श्रीकृष्णाय नमः

जल से आचमन करावें। ओं सुरासुराणामीशाय क्षीराब्धिशयनाय च। दद्यादाचमनं तस्मै कृष्णाय च नमो नमः।। इदमाचमनीयं ओं भगवते श्रीकृष्णाय नमः

आभूषणं , वा द्रव्यं- ओं सर्वेश्वराय सर्वाय विश्वरूपधराय च। दद्यात् सर्वमलङ्कारं कृष्णाय च नमो नमः।। इदं भूषणार्थं द्रव्यं भगवते श्रीकृष्णाय नमः

आभूषण या उसके अभाव में द्रव्य चढावें। ओं सर्वेश्वराय सर्वाय विश्वरूपधराय च। दद्यात् सर्वमलङ्कारं कृष्णाय च नमो नमः।। इदं भूषणार्थं द्रव्यं भगवते श्रीकृष्णाय नमः

पुष्पम्- ओं योगेश्वराय देवाय योगानां पतये नमः। योगोद्भवाय नित्याय गोविन्दाय नमो नमः।।एतानि पुष्पानि ओं भगवते श्रीकृष्णाय नमः

भगवान् पर फूल चढावें। ओं योगेश्वराय देवाय योगानां पतये नमः। योगोद्भवाय नित्याय गोविन्दाय नमो नमः।।एतानि पुष्पानि ओं भगवते श्रीकृष्णाय नमः

माला- ओं नानापुष्पविचित्राढ्यां पुष्पमालां सुशोभनाम्। वासुदेव जगन्नाथ प्रीत्यर्थं स्वीकुरु प्रभो।।इदं पुष्पमाल्यम् ओं भगवते श्रीकृष्णाय नमः

फूल की माला चढावें- ओं नानापुष्पविचित्राढ्यां पुष्पमालां सुशोभनाम्। वासुदेव जगन्नाथ प्रीत्यर्थं स्वीकुरु प्रभो।।इदं पुष्पमाल्यम् ओं भगवते श्रीकृष्णाय नमः

तुलसीपत्रम्- ओं तुलसीं हेमरूपां च रत्नरूपां च मञ्जरीम् । भवमोक्षप्रदां तुभ्यमर्पयामि हरिप्रियाम्।। इदं तुलसीपत्रं ओं भगवते श्रीकृषणाय नमः

तुलसी पत्र चढावें- ओं तुलसीं हेमरूपां च रत्नरूपां च मञ्जरीम् । भवमोक्षप्रदां तुभ्यमर्पयामि हरिप्रियाम्।। इदं तुलसीपत्रं ओं भगवते श्रीकृषणाय नमः

दूर्वा- एतानि तुलसीपत्राणि ओं भगवते श्रीकृष्णाय नमः

तुलसीपत्र चढावें- एतानि तुलसीपत्राणि ओं भगवते श्रीकृष्णाय नमः

जलम्- इदमाचमनीयम् ओं भगवते श्रीकृष्णाय नमः

जल लेकर आचमन करावें- इदमाचमनीयम् ओं भगवते श्रीकृष्णाय नमः

1.ओ गोविन्दाय  नमः, पादौ पूजयामि

2.ओं माधवाय नमः,जंघा पूजयामि

3.ओं मधुसूदनाय  नमः, कटिं पूजयामि

4.ओं पद्मनाभाय नमः, नाभिं पूजयामि

5.ओं हृषिकेशाय नमः, हृदिं पूजयामि

6.ओं सङ्कर्षणाय नमः, स्तनमं पूजयामि

7.ओं वामनाय नमः,बाहूं पूजयामि

8.ओं दैत्यसूदनाय नमः, हस्तं पूजयामि

9.ओं श्रीकृष्णाय नमः, कण्ठं पूजयामि

10.ओं सुमुखाय नमः, मुखं पूजयामि

11.ओं त्रिविक्रमाय  नमः, नासिकामं पूजयामि

12.ओं पुण्डरीकाक्षाय नमः, चक्षुषी पूजयामि

13.ओं नृसिंहाय नमः, श्रोत्रं पूजयामि

14.ओं उपेन्द्राय नमः, ललाटं पूजयामि

15. ओं हरये नमः , शिरः पूजयामि

16.ओं श्रीकृष्णाय नमः,सर्वाङ्गं पूजयामि

 

धूपः-ओं यज्ञेश्वराय देवाय तथा यज्ञोद्भवाय च। विश्वस्य पतये तुभ्यं गोविन्दाय नमो नमः।।एष धूपः ओं भगवते श्रीकृष्णाय नमः

धूप लेकर भगवान् को दिखावें- ओं यज्ञेश्वराय देवाय तथा यज्ञोद्भवाय च। विश्वस्य पतये तुभ्यं गोविन्दाय नमो नमः।।एष धूपः ओं भगवते श्रीकृष्णाय नमः

दीपः- आज्यं सद्वर्तिसंयुक्तं वह्निना दीपितं मया । दीपं गृहाण देवेश त्रैलोक्यतिमिराहपह।। एष दीपः ओं भगवते श्रीकृष्णाय नमः

प्रज्वलित दीप पर अक्षत चढावें- आज्यं सद्वर्तिसंयुक्तं वह्निना दीपितं मया । दीपं गृहाण देवेश त्रैलोक्यतिमिराहपह।। एष दीपः ओं भगवते श्रीकृष्णाय नमः

नैवेद्यम्- ओं विश्वेशवराय विश्वाय तथा विश्वोद्भवाय च। विश्वस्य पतये तुभ्यं गोविन्दाय नमो नमः।।एतानि नाना –विधि-नैवेद्यानि ओं भगवते श्रीकृष्णाय नमः

नैवेद्य उत्सर्ग करें- ओं विश्वेशवराय विश्वाय तथा विश्वोद्भवाय च। विश्वस्य पतये तुभ्यं गोविन्दाय नमो नमः।।एतानि नाना –विधि-नैवेद्यानि ओं भगवते श्रीकृष्णाय नमः

यहां मूल मन्त्र ( ओं श्रीकृष्णाय नमः)यह 108 या 10 बार जपें- ओं गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम्। सिद्धिर्भवतु मे देव त्वत्प्रसान्महेश्वर।।

 

ताम्बूलम्- ओं पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम्। कर्पूरादिसमायुक्तं ताम्बूलं प्रतिगृह्यताम्।। इदं ताम्बूलं ओं भगवते श्रीकृष्णाय नमः

पान सुपारी चढावें- ओं पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम्। कर्पूरादिसमायुक्तं ताम्बूलं प्रतिगृह्यताम्।। इदं ताम्बूलं ओं भगवते श्रीकृष्णाय नमः

द्रव्यम्- ओं हिरण्यगर्भ-गर्भस्थं हेमबीजं विभावसोः । अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे।। इदं दक्षिणाद्रव्यं ओं भगवते श्रीकृष्णाय नमः

द्रव्य चढावें- ओं हिरण्यगर्भ-गर्भस्थं हेमबीजं विभावसोः । अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे।। इदं दक्षिणाद्रव्यं ओं भगवते श्रीकृष्णाय नमः

पुष्पाञ्जलिः- ओं योगाय योगेश्वराय योगपतये योगसम्भवाय गोविन्दाय नमो नमः।एष पुष्पाञ्जलिः ओं भगवते श्रीकृष्णाय नमः

मन्त्र पढते हुए तीन बार पुष्प चढाएं प्रति मन्त्र के अन्त में- ओं योगाय योगेश्वराय योगपतये योगसम्भवाय गोविन्दाय नमो नमः।एष पुष्पाञ्जलिः ओं भगवते श्रीकृष्णाय नमः

बलभद्र पूजाः-

 ​

तिलानादाय - ऊँ भूर्भूवः  स्वः बलभद्रइहागच्छ इहतिष्ठ ।

दाहिने हाथ में तिल लेकर यह मंत्र  पढेंगे -  ऊँ भूर्भूवः  स्वः बलभद्रायइहागच्छ इहतिष्ठ ।इसे  केले पत्ते पर बाएं तरफ से रखेंगे।

जल - एतानि पाद्यार्घाचमनीय स्नाननीय पुनराचमनीयानि ऊँ बलभद्राय नमः ।

अर्घा में जल  लेकर  यह मंत्र  पढेगें - एतानि पाद्यार्घाचमनीय स्नानीय पुनराचमनीयानि    ऊँ बलभद्राय  नमः ।

चन्दन - इदमनुलेपनम्  ऊँ बलभद्राय नमः ।

दाहिने हाथ से फूल में चन्दन  लगाकर ये मंत्र  पढेंगे - इदमनुलेपनम्  ऊँ बलभद्राय  नमः ।.

 

यवतिलानादाय - एते यवतिलाः   ऊँ बलबद्राय नमः नमः ।

दाहिने हाथ में तिल यव लेकर ये मंत्र  पढेंगे – एते यवतिलाः  ऊँ बलभद्राय नमः ।

पुष्प - इदं पुष्पं/ एतानि पुष्पाणि ऊँ बलभद्राय नमः ।

दोनों हाथों को जोड़ते हुए फूल/फूलों को   लेकर ध्यान करते हुए ये मंत्र  पढेंगे -  इदं पुष्पं/ एतानि पुष्पाणि ऊँ बलभद्राय नमः ।

बिल्वपत्र – इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ऊँ बलभद्राय नमः ।

एक बेलपत्र/बेलपत्रों को  लेकर ये मंत्र  पढेंगे - इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ऊँ बलभद्राय नमः ।

तुलसीपत्र - इदं तुलसीपत्रं / एतानि तुलसीपत्राणि ऊँ बलभद्राय नमः ।

एक तुलसीपत्र/तुलसीपत्रों को  लेकर ये मंत्र  पढेंगे - इदं तुलसीपत्रं / एतानि तुलसीपत्राणि ऊँ बलभद्राय नमः ।

दूर्वा ( दूबि) - इदं दूर्वादलं  / एतानि दूर्वादलानि ऊँ बलभद्राय नमः ।

एक दूर्वा/ अनेक दूर्वा को लेकर ये मंत्र पढेंगे - इदं दूर्वादलं  / एतानि दूर्वादलानि ऊँ बलभद्राय  नमः ।

जल - एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ऊँ बलभद्राय नमः ।

अर्घा में जल लेकर  ये मंत्र  पढेंगे - एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ऊँ बलभद्राय ।

जल – इदमाचमनीयम्  ऊँ बलभद्राय नमः ।

अर्घा में जल को लेकर  ये मंत्र  पढेंगे - इदमाचमनीयम्  ऊँ बलभद्राय ।।

पुष्प – ओं बलभद्रं महात्मानं हलिनं लांगलायुधम्। कादम्बरीमदोन्मत्तं नमामि बलभद्रकम्।। एष पुष्पाञ्जलिः ऊँ बलभद्राय नमः ।

फूल  हाथ में लेकर बलभद्रजी का ध्यान करते हुए ये मंत्र  पढेंगे - एष पुष्पाञ्जलिः ऊँ बलभद्राय नमः ।

वसुदेवपूजा-

जल - एतानि पाद्यार्घाचमनीय स्नाननीय पुनराचमनीयानि ऊँ वसुदेवाय नमः ।

अर्घा में जल  लेकर  यह मंत्र  पढेगें - एतानि पाद्यार्घाचमनीय स्नानीय पुनराचमनीयानि    ऊँ वसुदेवाय   नमः ।

चन्दन - इदमनुलेपनम्  ऊँ वसुदेवाय नमः ।

दाहिने हाथ से फूल में चन्दन  लगाकर ये मंत्र  पढेंगे - इदमनुलेपनम्  ऊँ वसुदेवाय  नमः ।

अक्षतमादाय - इदमक्षतम्   ऊँ वसुदेवाय नमः ।

दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे – इदमक्षतम्  ऊँ वसुदेवाय नमः ।

पुष्प - इदं पुष्पं/ एतानि पुष्पाणि ऊँ वसुदेवाय नमः ।

दोनों हाथों को जोड़ते हुए फूल/फूलों को   लेकर ध्यान करते हुए ये मंत्र  पढेंगे -  इदं पुष्पं/ एतानि पुष्पाणि ऊँ वसुदेवाय नमः ।

बिल्वपत्र – इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ऊँ वसुदेवाय नमः ।

एक बेलपत्र/बेलपत्रों को  लेकर ये मंत्र  पढेंगे - इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ऊँ वसुदेवाय नमः ।

तुलसीपत्र - इदं तुलसीपत्रं / एतानि तुलसीपत्राणि ऊँ वसुदेवाय नमः ।

एक तुलसीपत्र/तुलसीपत्रों को  लेकर ये मंत्र  पढेंगे - इदं तुलसीपत्रं / एतानि तुलसीपत्राणि ऊँ वसुदेवाय नमः ।

दूर्वा ( दूबि) - इदं दूर्वादलं  / एतानि दूर्वादलानि ऊँ वसुदेवाय नमः ।

एक दूर्वा/ अनेक दूर्वा को लेकर ये मंत्र पढेंगे - इदं दूर्वादलं  / एतानि दूर्वादलानि ऊँ वसुदेवाय नमः ।

जल - एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ऊँ वसुदेवाय नमः ।

अर्घा में जल लेकर  ये मंत्र  पढेंगे - एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ऊँ वसुदेवाय नमः ।

जल – इदमाचमनीयम्  ऊँ वसुदेवाय नमः ।

अर्घा में जल को लेकर  ये मंत्र  पढेंगे - इदमाचमनीयम्  ऊँ वसुदेवाय नमः ।।

 

पुष्प – एष पुष्पाञ्जलिः ऊँ वसुदेवाय नमः ।

फूल  हाथ में लेकर सुमन्तजी का ध्यान करते हुए ये मंत्र  पढेंगे - एष पुष्पाञ्जलिः ऊँ वसुदेवाय नमः ।

नन्दपूजा-

 

अक्षतानादाय - ऊँ भूर्भुवः स्वः नन्द इहागच्छ इह तिष्ठ।

दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे -  ऊँ भूर्भुवः स्वः नन्द इहागच्छ इह तिष्ठ।   इसे  केले के  पत्ते पर ऊपर से बाएं तरफ से रखेंगे।

जल - एतानि पाद्यार्घाचमनीय स्नानीय पुनराचमनीयानि ऊँ नन्दाय नमः

अर्घा में जल  लेकर  ये मंत्र  पढेंगे - एतानि पाद्यार्घाचमनीय स्नानीय पुनराचमनीयानि ऊँ नन्दाय नमः

चन्दन - इदमनुलेपनम्  ऊँ नन्दाय नमः

दाहिने हाथ से फूल में चन्दन  लगाकर ये मंत्र  पढेंगे - इदमनुलेपनम्  ऊँ नन्दाय नमः

अक्षत - इदमक्षतम्  ऊँ नन्दाय नमः

दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे - इदमक्षतम्  ऊँ नन्दाय नमः

पुष्प - इदं पुष्पं/ एतानि पुष्पाणि  ऊँ नन्दाय नमः ।

दोनों हाथों को जोड़ते हुए फूल/फूलों को   लेकर  ध्यान करते हुए ये मंत्र  पढेंगे -  इदं पुष्पं/ एतानि पुष्पाणि ऊँ नन्दाय नमः ।

 

दूर्वा ( दूबि) - इदं दूर्वादलं  / एतानि दूर्वादलानि ऊँ नन्दाय नमः ।

एक दूर्वा/ अनेक दूर्वा को लेकर ये मंत्र पढेंगे - इदं दूर्वादलं  / एतानि दूर्वादलानि ऊँ नन्दाय  नमः ।

जल - एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ऊँ नन्दाय नमः

अर्घा में जल लेकर  ये मंत्र  पढेंगे - एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ऊँ नन्दाय नमः ।

 

जल – इदमाचमनीयम्   ऊँ नन्दाय  नमः ।

अर्घा में जल को लेकर  ये मंत्र  पढेंगे - इदमाचमनीयम्   ऊँ नन्दाय  नमः ।

 

पुष्प - एष पुष्पाञ्जलिः ऊँ नन्दाय  नमः ।

फूल  हाथ में लेकर ध्यान करते हुए ये मंत्र  पढेंगे - एष पुष्पाञ्जलिः  ऊँ नन्दाय नमः ।

अक्षत लेकर यशोदा पूजन ओं यशोदे इहागच्छ इह तिष्ठ

 

जल - एतानि पाद्यार्घाचमनीय स्नाननीय पुनराचमनीयानि ऊँ  यशोदायै नमः

अर्घा में जल  लेकर  यह मंत्र  पढेगें - एतानि पाद्यार्घाचमनीय स्नाननीय पुनराचमनीयानि ऊँ  यशोदायै नमः

चन्दन - इदमनुलेपनम्  ऊँ यशोदायै नमः।

दाहिने हाथ से फूल में चन्दन  लगाकर ये मंत्र  पढेंगे - इदमनुलेपनम्  ऊँ यशोदायै नमः।

 

अक्षतमादाय - इदमक्षतम्   ऊँ यशोदायै नमः

दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे – इदमक्षतम्   ऊँ यशोदायै नमः

पुष्प - इदं पुष्पं/ एतानि पुष्पाणि ऊँ यशोदायै नमः ।

दोनों हाथों को जोड़ते हुए फूल/फूलों को लेकर ध्यान करते हुए ये मंत्र  पढेंगे -  इदं पुष्पं/ एतानि पुष्पाणि ऊँ यशोदायै नमः ।

बिल्वपत्र – इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ऊँ यशोदायै नमः।

एक बेलपत्र/बेलपत्रों को  लेकर ये मंत्र  पढेंगे - इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ऊँ यशोदायै नमः।

 

दूर्वा ( दूबि) - इदं दूर्वादलं  / एतानि दूर्वादलानि ऊँ यशोदायै नमः।

एक दूर्वा/ अनेक दूर्वा को लेकर ये मंत्र पढेंगे - इदं दूर्वादलं  / एतानि दूर्वादलानि ऊँ यशोदायै नमः।

जल - एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ऊँ यशोदायै नमः ।

जल – इदमाचमनीयम्  ऊँ यशोदायै नमः।

अर्घा में जल को लेकर  ये मंत्र  पढेंगे - एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ऊँ यशोदायै नमः ।

अर्घा में जल को लेकर  ये मंत्र  पढेंगे - इदमाचमनीयम्  ऊँ यशोदायै नमः

पुष्प – एष पुष्पाञ्जलिः ऊँ यशोदायै नमः।

फूल  हाथ में लेकर ध्यान करते हुए ये मंत्र  पढेंगे - एष पुष्पाञ्जलिः ऊँ यशोदायै नमः।

अक्षत लेकर देवकी इहागच्छ इह तिष्ठ

 

जल - एतानि पाद्यार्घाचमनीय स्नाननीय पुनराचमनीयानि ऊँ देवक्यै नमः ।

अर्घा में जल  लेकर  यह मंत्र  पढेगें - एतानि पाद्यार्घाचमनीय स्नाननीय पुनराचमनीयानि ऊँ देवक्यै नमः ।

 

चन्दन - इदमनुलेपनम्  ऊँ देवक्यै नमः ।

दाहिने हाथ से फूल में चन्दन  लगाकर ये मंत्र  पढेंगे - इदमनुलेपनम्  ऊँ देवक्यै नमः ।

अक्षतमादाय - इदमक्षतम्   ऊँ देवक्यै नमः

दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे – इदमक्षतम्   ऊँ देवक्यै नमः

पुष्प - इदं पुष्पं/ एतानि पुष्पाणि ऊँ देवक्यै नमः ।

दोनों हाथों को जोड़ते हुए फूल/फूलों को   लेकर ध्यान करते हुए ये मंत्र  पढेंगे -  इदं पुष्पं/ एतानि पुष्पाणि ऊँ देवक्यै नमः ।

बिल्वपत्र – इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ऊँ देवक्यै नमः ।

एक बेलपत्र/बेलपत्रों को  लेकर ये मंत्र  पढेंगे - इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ऊँ देवक्यै नमः ।

 

दूर्वा ( दूबि) - इदं दूर्वादलं  / एतानि दूर्वादलानि ऊँ देवक्यै नमः ।

एक दूर्वा/ अनेक दूर्वा को लेकर ये मंत्र पढेंगे - इदं दूर्वादलं  / एतानि दूर्वादलानि ऊँ देवक्यै नमः ।

जल - एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ऊँ देवक्यै नमः

अर्घा में जल लेकर  ये मंत्र  पढेंगे - एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ऊँ देवक्यै नमः

 जल – इदमाचमनीयम्  ऊँ देवक्यै नमः । 

अर्घा में जल को लेकर  ये मंत्र  पढेंगे - इदमाचमनीयम्  ऊँ देवक्यै नमः । 

 

पुष्प – एष पुष्पाञ्जलिः ऊँ देवक्यै नमः

फूल  हाथ में लेकर ध्यान करते हुए ये मंत्र  पढेंगे - एष पुष्पाञ्जलिः ऊँ देवक्यै नमः

 

अक्षत- ओं रोहिणि इहागच्छ इह तिष्ठ

अक्षत लेकर ओं रोहिणि इहागच्छ इह तिष्ठ

 

जल - एतानि पाद्यार्घाचमनीय स्नाननीय पुनराचमनीयानि ऊँ रोहिण्यै नमः ।

अर्घा में जल  लेकर  यह मंत्र  पढेगें - एतानि पाद्यार्घाचमनीय स्नाननीय पुनराचमनीयानि ऊँ रोहिण्यै नमः ।

चन्दन - इदमनुलेपनम्  ऊँ रोहिण्यै नमः

दाहिने हाथ से फूल में चन्दन  लगाकर ये मंत्र  पढेंगे - इदमनुलेपनम्  ऊँ रोहिण्यै नमः

 

अक्षतमादाय - इदमक्षतम्   ऊँ  रोहिण्यै नमः

दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे – इदमक्षतम्   ऊँ  रोहिण्यै नमः

 

पुष्प - इदं पुष्पं/ एतानि पुष्पाणि ऊँ रोहिण्यै नमः ।

दोनों हाथों को जोड़ते हुए फूल/फूलों को   लेकर ध्यान करते हुए ये मंत्र  पढेंगे -  इदं पुष्पं/ एतानि पुष्पाणि ऊँ रोहिण्यै नमः ।

बिल्वपत्र – इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ऊँ  रोहिण्यै नमः ।

एक बेलपत्र/बेलपत्रों को  लेकर ये मंत्र  पढेंगे - इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ऊँ  रोहिण्यै नमः ।

 

दूर्वा ( दूबि) - इदं दूर्वादलं  / एतानि दूर्वादलानि ऊँ रोहिण्यै नमः ।

एक दूर्वा/ अनेक दूर्वा को लेकर ये मंत्र पढेंगे - इदं दूर्वादलं  / एतानि दूर्वादलानि ऊँ रोहिण्यै नमः ।

जल - एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ऊँ रोहिण्यै नमः

अर्घा में जल लेकर  ये मंत्र  पढेंगे - एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ऊँ रोहिण्यै नमः

जल – इदमाचमनीयम्  ऊँ रोहिण्यै नमः

अर्घा में जल को लेकर  ये मंत्र  पढेंगे - इदमाचमनीयम्  ऊँ रोहिण्यै नमः

पुष्प – एष पुष्पाञ्जलिः ऊँ रोहिण्यै नमः

फूल  हाथ में लेकर ध्यान करते हुए ये मंत्र  पढेंगे - एष पुष्पाञ्जलिः ऊँ रोहिण्यै नमः

 

अक्षत - ओं सुभद्रे इहागच्छ इह तिष्ठ

अक्षत लेकर ओं सुभद्रे इहागच्छ इह तिष्ठ

 

जल - एतानि पाद्यार्घाचमनीय स्नाननीय पुनराचमनीयानि ऊँ सुभद्रायै नमः

अर्घा में जल  लेकर  यह मंत्र  पढेगें - एतानि पाद्यार्घाचमनीय स्नाननीय पुनराचमनीयानि ऊँ सुभद्रायै नमः

चन्दन - इदमनुलेपनम्  ऊँ सुभद्रायै नमः ।

दाहिने हाथ से फूल में चन्दन  लगाकर ये मंत्र  पढेंगे - इदमनुलेपनम्  ऊँ सुभद्रायै नमः ।

 

अक्षतमादाय - इदमक्षतम्   ऊँ सुभद्रायै नमः

दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे – इदमक्षतम्   ऊँ सुभद्रायै नमः

पुष्प - इदं पुष्पं/ एतानि पुष्पाणि ऊँ सुभद्रायै नमः ।

दोनों हाथों को जोड़ते हुए फूल/फूलों को   लेकर ध्यान करते हुए ये मंत्र  पढेंगे -  इदं पुष्पं/ एतानि पुष्पाणि ऊँ सुभद्रायै नमः ।

बिल्वपत्र – इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ऊँ सुभद्रायै नमः ।

एक बेलपत्र/बेलपत्रों को  लेकर ये मंत्र  पढेंगे - इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ऊँ सुभद्रायै नमः ।

 

दूर्वा ( दूबि) - इदं दूर्वादलं  / एतानि दूर्वादलानि ऊँ सुभद्रायै नमः ।

एक दूर्वा/ अनेक दूर्वा को लेकर ये मंत्र पढेंगे- इदं दूर्वादलं  / एतानि दूर्वादलानि ऊँ सुभद्रायै नमः ।

जल - एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ऊँ सुभद्रायै नमः

अर्घा में जल लेकर  ये मंत्र  पढेंगे एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ऊँ सुभद्रायै नमः

जल – इदमाचमनीयम्  ऊँ सुभद्रायै नमः

अर्घा में जल को लेकर  ये मंत्र  पढेंगे - इदमाचमनीयम्  ऊँ सुभद्रायै नमः

पुष्प – एष पुष्पाञ्जलिः ऊँ सुभद्रायै नमः

फूल  हाथ में लेकर ध्यान करते हुए ये मंत्र  पढेंगे - एष पुष्पाञ्जलिः ऊँ सुभद्रायै नमः

 

अक्षत - ओं दुर्गे इहागच्छ इह तिष्ठ

अक्षत लेकर ओं दुर्गे इहागच्छ इह तिष्ठ

 

जल - एतानि पाद्यार्घाचमनीय स्नाननीय पुनराचमनीयानि ऊँ दुर्गायै नमः ।

अर्घा में जल  लेकर  यह मंत्र  पढेगें - एतानि पाद्यार्घाचमनीय स्नाननीय पुनराचमनीयानि ऊँ दुर्गायै नमः ।

चन्दन - इदमनुलेपनम्  ऊँ दुर्गायै नमः ।

दाहिने हाथ से फूल में चन्दन  लगाकर ये मंत्र  पढेंगे - इदमनुलेपनम्  ऊँ दुर्गायै नमः ।

 

अक्षतमादाय - इदमक्षतम्   ऊँ दुर्गायै नमः

दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे इदमक्षतम्   ऊँ दुर्गायै नमः

पुष्प - इदं पुष्पं/ एतानि पुष्पाणि ऊँ  दुर्गायै नमः ।

दोनों हाथों को जोड़ते हुए फूल/फूलों को   लेकर ध्यान करते हुए ये मंत्र  पढेंगे -  इदं पुष्पं/ एतानि पुष्पाणि ऊँ  दुर्गायै नमः । 

बिल्वपत्र – इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ऊँ  दुर्गायै नमः

एक बेलपत्र/बेलपत्रों को  लेकर ये मंत्र  पढेंगे - इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ऊँ  दुर्गायै नमः

 

दूर्वा ( दूबि) - इदं दूर्वादलं  / एतानि दूर्वादलानि ऊँ दुर्गायै नमः ।

एक दूर्वा/ अनेक दूर्वा को लेकर ये मंत्र पढेंगे - इदं दूर्वादलं  / एतानि दूर्वादलानि ऊँ दुर्गायै नमः ।

जल - एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ऊँ दुर्गायै  नमः

अर्घा में जल लेकर  ये मंत्र  पढेंगे - एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ऊँ दुर्गायै  नमः

जल – इदमाचमनीयम्  ऊँ दुर्गायै नमः

अर्घा में जल को लेकर  ये मंत्र  पढेंगे - इदमाचमनीयम्  ऊँ दुर्गायै नमः

पुष्प –एष पुष्पाञ्जलिः ऊँ दुर्गायै नमः

फूल  हाथ में लेकर ध्यान करते हुए ये मंत्र  पढेंगे - एष पुष्पाञ्जलिः ऊँ दुर्गायै नमः

 

अक्षत - ओं रुक्मिणि इहागच्छ इह तिष्ठ

अक्षत लेकर ओं रुक्मिणि इहागच्छ इह तिष्ठ

 

जल - एतानि पाद्यार्घाचमनीय स्नाननीय पुनराचमनीयानि ऊँ रुक्मिण्यै नमः ।

अर्घा में जल  लेकर  यह मंत्र  पढेगें - एतानि पाद्यार्घाचमनीय स्नाननीय पुनराचमनीयानि ऊँ रुक्मिण्यै नमः ।

चन्दन - इदमनुलेपनम्  ऊँ रुक्मिण्यै नमः ।

दाहिने हाथ से फूल में चन्दन  लगाकर ये मंत्र  पढेंगे - इदमनुलेपनम्  ऊँ रुक्मिण्यै नमः ।

 

अक्षतमादाय - इदमक्षतम्   ऊँ रुक्मिण्यै नमः

दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे इदमक्षतम्   ऊँ रुक्मिण्यै नमः

पुष्प - इदं पुष्पं/ एतानि पुष्पाणि ऊँ  रुक्मिण्यै नमः ।

दोनों हाथों को जोड़ते हुए फूल/फूलों को   लेकर ध्यान करते हुए ये मंत्र  पढेंगे -  इदं पुष्पं/ एतानि पुष्पाणि ऊँ  रुक्मिण्यै नमः ।

बिल्वपत्र – इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ऊँ रुक्मिण्यै नमः

एक बेलपत्र/बेलपत्रों को  लेकर ये मंत्र  पढेंगे - इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ऊँ रुक्मिण्यै नमः

 

दूर्वा ( दूबि) - इदं दूर्वादलं  / एतानि दूर्वादलानि ऊँ रुक्मिण्यै नमः ।

एक दूर्वा/ अनेक दूर्वा को लेकर ये मंत्र पढेंगे - इदं दूर्वादलं  / एतानि दूर्वादलानि ऊँ रुक्मिण्यै नमः ।

जल - एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ऊँ रुक्मिण्यै नमः

अर्घा में जल लेकर  ये मंत्र  पढेंगे - एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ऊँ रुक्मिण्यै नमः

जल – इदमाचमनीयम्  ऊँ रुक्मिण्यै नमः

अर्घा में जल को लेकर  ये मंत्र  पढेंगे - इदमाचमनीयम्  ऊँ रुक्मिण्यै नमः

पुष्प – एष पुष्पाञ्जलिः  ऊँ रुक्मिण्यै नमः

फूल  हाथ में लेकर ध्यान करते हुए ये मंत्र  पढेंगे - एष पुष्पाञ्जलिः  ऊँ रुक्मिण्यै नमः

 

 

अक्षत -ओं सत्यभामे इहागच्छ इह तिष्ठ 

अक्षत लेकर ओं सत्यभामे इहागच्छ इह तिष्ठ

 

जल - एतानि पाद्यार्घाचमनीय स्नाननीय पुनराचमनीयानि ऊँ सत्यभामायै नमः ।

अर्घा में जल  लेकर  यह मंत्र  पढेगें - एतानि पाद्यार्घाचमनीय स्नाननीय पुनराचमनीयानि ऊँ सत्यभामायै नमः ।

चन्दन - इदमनुलेपनम्  ऊँ सत्यभामायै नमः ।

दाहिने हाथ से फूल में चन्दन  लगाकर ये मंत्र  पढेंगे - इदमनुलेपनम्  ऊँ सत्यभामायै नमः ।

 

अक्षतमादाय - इदमक्षतम्   ऊँ सत्यभामायै नमः

दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे इदमक्षतम्   ऊँ सत्यभामायै नमः

पुष्प - इदं पुष्पं/ एतानि पुष्पाणि ऊँ सत्यभामायै नमः ।

दोनों हाथों को जोड़ते हुए फूल/फूलों को   लेकर ध्यान करते हुए ये मंत्र  पढेंगे -  इदं पुष्पं/ एतानि पुष्पाणि ऊँ सत्यभामायै नमः ।

बिल्वपत्र – इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ऊँ सत्यभामायै नमः

एक बेलपत्र/बेलपत्रों को  लेकर ये मंत्र  पढेंगे - इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ऊँ सत्यभामायै नमः

 

दूर्वा ( दूबि) - इदं दूर्वादलं  / एतानि दूर्वादलानि ऊँ सत्यभामायै नमः ।

एक दूर्वा/ अनेक दूर्वा को लेकर ये मंत्र पढेंगे - इदं दूर्वादलं  / एतानि दूर्वादलानि ऊँ सत्यभामायै नमः ।

जल - एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ऊँ सत्यभामायै  नमः

अर्घा में जल लेकर  ये मंत्र  पढेंगे - एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ऊँ सत्यभामायै  नमः

जल – इदमाचमनीयम्  ऊँ सत्यभामायै नमः

अर्घा में जल को लेकर  ये मंत्र  पढेंगे - इदमाचमनीयम्  ऊँ सत्यभामायै नमः

पुष्प – एष पुष्पाञ्जलिः ऊँ सत्यभामायै नमः

फूल  हाथ में लेकर ध्यान करते हुए ये मंत्र  पढेंगे - एष पुष्पाञ्जलिः ऊँ सत्यभामायै नमः

पुष्पांजली

ओं अनघं वामनं शौरि वैकुण्ठं पुरुषोत्तमम्। वराहं पुण्डरीकाक्षं नृसिहं दैत्यसूदनम्।।

दामोदरं पद्मनाभं केशवं गरुडध्वजम्।  गोविन्दमच्युतं कृष्णमनन्तमपराजितम्।।

अधोक्षजं जगद्वीजं सर्गस्थित्यन्तकारकम्। अनादिनिधनं विष्णुं त्रिलोकेशं त्रिविक्रमम्।।

नारायणं चतुर्बाहुं शंखचक्र-गदाधरम्। पीताम्बरधरं नित्यं वनमालाविभूषितम् ।।

श्रीवत्सांकं जगत्सेतुं श्रीपतिं श्रीधरं हरिम्। प्रणतोऽस्मि सदा देवं देवदेवं जगत्पतिम्।।

नामान्येतानि संकीर्त्य ईप्सितं प्राप्नुयान्नरः। त्राहि मां देव देवेश हरे संसारसागरात् ।।

त्राहि मां दुःखशोकघ्न रोगशोकार्णवाद्धरे ।दुर्गतांस्त्रायसे विष्णो ये स्मरन्ति सकृत् सकृत्।।

सोऽहं देवातिदुर्वृत्तस्त्राहि मां शोकसागरात्।पुष्काराक्ष निमग्नोऽहं महत्यज्ञानसागरे ।।

त्राहि मां देव देवेश त्वदृतेऽन्यो न रक्षकः।।

 

एष पुष्पांजलीः ओं सपरिवाराय श्रीकृष्णाय नमः । इत्येतैर्वारत्रयं पुष्पांजलिं दद्यात्। ततो दण्डवत् प्रणम्य यथाशक्ति स्तोत्रादिकं पठेत् ।ततः कथां श्रृणुयाद्-

तीन बार पुष्पांजली देकर दण्डवत् प्रणाम कर स्तोत्रादि पढकर कथा सुनें।

कथा

नारद उवाच

भगवन् श्रोतुमिच्छामि कृष्णजन्माष्टमीव्रतम्।को विधिः किं फलं चास्य तन्मे ब्रूहि पितामह।।

 

ब्रह्मोवाच-

श्रृणु नारद वक्ष्यामि विष्णोर्जन्मव्रतं शुभम् । कर्तव्यं च सदा विप्र त्रिदशैरपि मानवैः।.

कृष्णपक्षे नभोमासि अष्टमीरोहिणीयुता। विना विष्णुप्रसादेन कर्तुं विप्र न शक्यते ।।

देवकीसहितं कृष्णमर्चयन्ति सुभक्तितः। मन्वन्तरसहस्त्रन्तु प्रीतास्तेषां पितामहाः।।

जयन्ती न कृता यैस्तु जागरेण समन्विता । श्वपचैस्ते समा ज्ञेयाजयन्तीवर्जिता नराः।।

योषितश्च न सन्देहस्तथोक्तं तव सुव्रत । धिग् माता ध्क् पिता विप्र जयन्ती येन वर्जिता ।।

तेन कार्यं न पितृणां परं दुःखाय केवलम्। सन्ति व्रतान्यनेकानि पुण्यकोटिप्रदानि च .।

जयन्तीव्रततुल्यानि न दृष्टानि मुनिश्वर। प्रेतयोनिगतायां न प्रेतत्वं नाशितं च तैः।।

यैः कृता भाद्रकृष्णा वै अष्टमी रोहिणीयुता । किं पुनर्बुधवारेण सोमेन च विशेषतः।।

किं पुनर्नवमीयुक्ता कल्पकोटिस्तु मुक्तिदा । नृणां विना व्रतेनापि तपसा वा तथार्जिता।।

कृतेनैकोपवासेन प्रीतो भवति माधवः। भक्त्या विनोपवासेन रात्रौ जागरणेन च।।

फलं यच्छति दैत्यरिर्जयन्तीव्रतसंभवम्। पुराणे गीयते विप्र स्वयं कृष्णेन कीर्त्तिता ।।

जयन्ती दुर्लभा कृष्णे  पापिनां न च वैष्णवे। एकेनैवोपवासेन पापं जन्मार्जितं हरेत्।।

किं किं छिद्रं न संजातं संसारे वसतां नृणाम्। येषां देहस्थितैः प्राणैर्जयन्ती विफलीकृता।।

उपवाससमर्थेन जयन्तीवासरे द्विज। मृत्युरङ्गीकृतस्तेन यावदाभूतसंप्लवम्।।

न स्नातं न हुतं दत्तं नार्च्चितो देवकीसुतः। जयन्तीवासरे प्राप्ते उपवासो न जागरणम्।।

लिखित्वा चित्रगुप्तेन दत्तं गुप्तपटं मुखे । यमेन यावच्चन्द्रार्कौ दत्ता नरकयातना ।।

मन्वादिदिवसे जातो देवकीनन्दनो हरिः। तेनासावष्टमी पुण्या पुण्यकोटिफलप्रदा।।

अस्यां तिथौ वारिमात्रं पितृणां यः प्रयच्छति । गयाश्राद्धं कृतं तेन शताब्दं नात्र संशयः।।

जयन्तीवासरे प्राप्ते यः कुर्याद् देवकीव्रतम्। कपिलागोयुगं दत्तं यामे यामे तु तद्दिने ।।

नष्टो धर्मो हता कीर्त्तिर्जयन्ती विफलीकृता । पितरः पातिताः स्वर्गाज्जयन्त्यां भोजने कृते।।

सन्ततिर्नैव तस्यास्ते स्वदारेण च शाश्वतम्। न च वृद्धिर्भवेदेव जयन्त्यां भोजने कृते ।।

युगादिवासरे पुण्यं यत्पुण्यं कल्पवासरे । तत्पुण्यं कोटिगुणितं जयन्त्यां  समुपोषणे ।।

कोटिव्रतकृतं पुण्यं यच्छते देवकीसुतः । जयन्त्यां पूजितो भक्त्या रात्रौ जागरणे कृते ।।

हरिहरीति कृतोच्चारे प्राणादपि विमुच्यते ।तथापि प्राप्यते मोक्षः कृते कृष्णाष्टमी ।।

यत्फलं मथुरां गत्वा दृष्टे विश्वान्तसंज्ञके ।तत्फलं प्राप्यते विप्र जयन्त्यां समुपोषणे ।।

रटन्तीह पुराणानि भूयो भूयो हि नारद । न भोक्तव्यं  न भोक्तव्यं जयन्त्यां समुपोषणे।।

अम्बरीषेण शूरेण धुन्धुमारेण धीमता । काकुत्स्थेन दीलीपेन शुकेन च महात्मना।।

वसुना धर्मपुत्रेण नहुषेण ययातिना । गाधिना बिन्दुना चैव नृगेणापि च धीमता।।

इन्द्युम्नेन वीरेण हरिश्चन्द्रेण धीमता । नकुलेन काशिराजेन गांगेयेन महात्मना ।।

धनञ्जयेन बलिना प्रह्लादेन कलिप्रिय। मनुना मानवेन्द्रेण अलर्केण शतायुषा।।

मन्त्रिणा च सुमन्त्रेण जनकेन यशस्विना । शतधन्वना जयन्तेन उत्तरेण सुमन्युना ।।

सागरेण मरुत्तेन कुशलाभेन धीमता । भगीरथेन रघुणा जह्नना भरतेन च ।।

कार्त्तवीर्यार्जुनेनैव गयेन च महात्मना । एतै राजभिरन्यैश्च धर्मज्ञैश्च सुरादिभिः।।

तुष्ट्यार्थं देवकीसूनोर्जयन्ती समुपोषिता । व्रतं कृत्वा महीं भुक्त्वा प्राप्य कीर्तिं च शाश्वतीम्।।

जयन्त्यां तूपवासेन विष्णोर्देहेन संस्थिताः। कृष्णजन्माष्टमी प्राप्य येन भुक्तं द्विजोत्तम।।

 

                            त्रैलोक्यसंभवं पापं तेन भुक्तं न संशयः। ।

 

करोति न च या नारी कृष्णजन्माष्टमीव्रततम्। सा मृता जायते व्यालि राक्षसी च विशेषतः।।

कपिलागोसहस्त्रं च यो ददाति दिने दिने । तत्फलं समवाप्नोति जयन्त्यां समुपोषणे।।

रत्नकोटिसहस्त्राणि यो ददाति द्विजोत्तम। तत्फलं समवाप्नोति जयन्त्यां समुपोषणे।।

मातङ्गानां सहस्त्रं च यो ददाति द्विजातये ।तत्फलं समवाप्नोति जयन्त्यां समुपोषणे।।

हेमभारसहस्त्रं च यो ददाति दिने दिने । कुरुक्षेत्रे प्रयच्छन्ति जयन्त्यां समुपोषणे ।।

वापीकूपतडागानि देवतायतनानि च। तत्फलं समवाप्नोति जयन्त्यां समुपोषणे ।।

कोटिजन्मकृतं पापं ज्ञानतोऽज्ञानतोऽपि वा । प्रसादाद् देवकीसूनोः पापं हरति वै मुने ।।

न कुर्वन्ति न जानन्ति कृष्णजन्माष्टमीव्रतम्।धर्मबाह्यास्तु ते ज्ञेया दैतेयास्ते नराधमाः।।

धर्ममर्थं च कामं च मोक्षं च मुनिपुङ्गव । ददाति वाञ्छितान् कामान् कृता भाद्रेऽसिष्टमी।।

एकेनैवोपवासेन जयन्त्यां च प्रजायते । जन्मनोपार्जितं पापं प्रहरार्द्धेन नश्यति।।

                            रात्रौ जागरणे विप्र कृते नश्यन्ति देहिनाम्। ।

यत्फलं द्वारकायां तु दृष्टे कृष्णमुखे फलम्। प्रत्यहं पठतां पुंसां यच्छते विजयाष्टमी।।

कृष्णाष्टमी महापुण्यं माहात्म्यं पठते तु यः। सर्वतीर्थफलप्राप्ति लभते श्रृणुयादपि ।।

न व्याधिर्न च रोगो वा न दारिद्र्यं न सक्षयम्। जयन्ती यच्छते पुण्यं पुस्तके लिखिते गृहे ।।

यत्र तिष्ठति माहात्म्यं जयन्तीव्रतसंभवम्। लिखितं तस्य विप्रेन्द्र जयन्तीव्रतजं फलम्।।

न सर्पादिभयं तस्य न चौराग्निभयं तथा । न दैवं राक्षसं चैव माहात्म्यं पठते हि यः।।

इह लोके भयं नैव पश्यतां धरंममुत्तम्। यः श्रृणोति नरो भक्त्या कृष्णजन्माष्टमीव्रतम्।।

 

                       जन्माष्टम्यां हरेर्विप्र कृष्णस्तुष्टः सदा भवेत्।।

          इति श्रीब्रह्मपुराणोक्ता श्रीकृष्णजन्माष्टमीव्रतकथा समाप्ता।।

                                          आरती (Click Here)

सायंकृत्यम्

सायङ्काले कृतनित्यक्रियो व्रती कर्पूरदीपेन आरार्तिक्यं विधाय पुष्पाण्यादाय-

सायं काल में नित्यक्रिया के बाद आरती के उपरान्त फूल लेकर मन्त्र पढें 

ओं अनघं वामनं शौरि वैकुण्ठं पुरुषोत्तमम्। वराहं पुण्डरीकाक्षं नृसिहं दैत्यसूदनम्।।

दामोदरं पद्मनाभं केशवं गरुडध्वजम्।  गोविन्दमच्युतं कृष्णमनन्तमपराजितम्।।

अधोक्षजं जगद्वीजं सर्गस्थित्यन्तकारकम्। अनादिनिधनं विष्णुं त्रिलोकेशं त्रिविक्रमम्।।

नारायणं चतुर्बाहुं शंखचक्र-गदाधरम्। पीताम्बरधरं नित्यं वनमालाविभूषितम् ।।

श्रीवत्सांकं जगत्सेतुं श्रीपतिं श्रीधरं हरिम्। प्रणतोऽस्मि सदा देवं देवदेवं जगत्पतिम्।।

नामान्येतानि संकीर्त्य ईप्सितं प्राप्नुयान्नरः। त्राहि मां देव देवेश हरे संसारसागरात् ।।

त्राहि मां दुःखशोकघ्न रोगशोकार्णवाद्धरे ।दुर्गतांस्त्रायसे विष्णो ये स्मरन्ति सकृत् सकृत्।।

सोऽहं देवातिदुर्वृत्तस्त्राहि मां शोकसागरात्।पुष्काराक्ष निमग्नोऽहं महत्यज्ञानसागरे ।।

त्राहि मां देव देवेश त्वदृतेऽन्यो न रक्षकः।।

एष पुष्पाञ्जली ओं सपरिवाराय श्रीकृष्णाय नमः।

त्रिः पुष्पाञ्जलिं दत्वा दण्डवत् प्रणम्य स्तोत्रादि पठेत्।

मन्त्र के साथ तीन बार पुष्प चढाएं।

ततः नृत्यगीतादिना सपादप्रहरद्वय-रात्रिव्यतीतानन्तरं चन्द्रमस्युदिते प्राङ्गणे गोमयोपलिप्तभूभागे पूर्वाभिमुख उपविश्य आचम्य चन्द्रं ध्यात्वा

अक्षतान्यादाय-

नृत्य गीत के साथ समय व्यतीत करने के बाद चन्द्रमा के उदय होने पर प्राङ्गण मे गाय गोबर से नीप कर पूर्वाभिमुख अक्षत लेकर चन्द्रमा की पूजा करें

ओं सोमाय सोमेश्वराय सोमसम्भवाय गोविन्दाय नमो नमः।

ओं रोहिणीसहितसोम इहागच्छ इह तिष्ठ।

अक्षत लेकर केला पात पर पूजन करें।

जल लेकर-

एतानि पाद्यार्घाचमनीय-स्नानीय-पुनराचमनीयानि ओं रोहिणीसहितसोमाय नमः।

जल लेकर यह मन्त्र पढें।

चन्दन-

इदमनुलेपम् ओं रोहिणीसहितसोमाय नमः।

चन्दन लेकर मन्त्र पढें।

अक्षत-

इदमक्षतम् ओं रोहिणीसहितसोमाय नमः।

अक्षत लेकर मन्त्र पढें।

फूल –

एतानि पुष्पाणि ओं  रोहिणीसहितसोमाय नमः।

फूल लेकर मन्त्र पढें।

दूर्वा-

इदं दूर्वादलम् ओं रोहिणीसहितसोमाय नमः।

दूवि लेकर मन्त्र पढें।

वस्त्र-

इदं शुक्लवस्त्रं बृहस्पतिदैवतम् ओं रोहिणीसहितसोमाय नमः।

वस्त्र लेकर मन्त्र पढें।

जनेउ-

इमे यज्ञोपवीते बृहस्पतिदैवते ओं रोहिणीसहितसोमाय नमः।

जनेउ लेकर मन्त्र पढें।

जल लेकर मन्त्र पढें-

एतानि-गन्ध-पुष्प-धूप-दीप-ताम्बूल-नानाविध-नैवेद्यानि- ओं रोहिणीसहितसोमाय नमः।

 

जल लेकर मन्त्र पढें-

इदमाचमनीयम् ओं रोहिणीसहितसोमाय नमः।

फूल लेकर –

ओं यज्ञाय यज्ञेश्वराय यज्ञपतये यज्ञसम्भवाय गोविन्दाय नमो नमः।

एष पुष्पाञ्जलिः ओं रोहिणीसहितसोमाय नमः।

शंख में दूध- अक्षत पुष्प लेकर-

ओं अत्रिनेत्रसमुद्भूत क्षीरोदार्णव-सम्भव।गृहाणार्घं मया दत्तं रोहिण्या सहितः प्रभो।।

एषोऽर्घः ओं रोहिणीसहितसोमाय नमः।

विसर्जन करें-

ओं रोहिणीसहितसोम पूजितोसि प्रसीद क्षमस्व स्वस्थानं गच्छ।

जल लेकर मन्त्र के साथ विसर्जन करें।

विसर्जन

ततो गीतनृत्यादिभिः रात्रि व्यतीत्य अरुणोदयवेलायां शुचिर्भूत्वा यथोपचारैः संपूज्य-

दूसरे दिन नित्य क्रिया आदि समाप्त कर यथा उपचार पूजन कर पुष्पांजलि करें-

ओं अनघं वामनं शौरि वैकुण्ठं पुरुषोत्तमम्। वराहं पुण्डरीकाक्षं नृसिहं दैत्यसूदनम्।।

दामोदरं पद्मनाभं केशवं गरुडध्वजम्।  गोविन्दमच्युतं कृष्णमनन्तमपराजितम्।।

अधोक्षजं जगद्वीजं सर्गस्थित्यन्तकारकम्। अनादिनिधनं विष्णुं त्रिलोकेशं त्रिविक्रमम्।।

नारायणं चतुर्बाहुं शंखचक्र-गदाधरम्। पीताम्बरधरं नित्यं वनमालाविभूषितम् ।।

श्रीवत्सांकं जगत्सेतुं श्रीपतिं श्रीधरं हरिम्। प्रणतोऽस्मि सदा देवं देवदेवं जगत्पतिम्।।

नामान्येतानि संकीर्त्य ईप्सितं प्राप्नुयान्नरः। त्राहि मां देव देवेश हरे संसारसागरात् ।।

त्राहि मां दुःखशोकघ्न रोगशोकार्णवाद्धरे ।दुर्गतांस्त्रायसे विष्णो ये स्मरन्ति सकृत् सकृत्।।

सोऽहं देवातिदुर्वृत्तस्त्राहि मां शोकसागरात्।पुष्काराक्ष निमग्नोऽहं महत्यज्ञानसागरे ।।

त्राहि मां देव देवेश त्वदृतेऽन्यो न रक्षकः।। एष पुष्पाञ्जली ओं सपरिवाराय श्रीकृष्णाय नमः।

इस मन्त्र से तीन बार पुष्पांजलि करें।

पुष्प लेकर पुनः मन्त्र पढें।

ओं मन्त्रहीनं क्रियाहीनं भक्तिहीनं च यद्विभो । पूजितं कृष्ण यत्सर्वं परिपूर्णं तदस्तु मे।।

आयुरारोग्यमैश्वर्यं धनं धान्यं सुतान् बहून् । कलत्रं धर्ममोक्षौ च देहि कृष्ण नमोस्तु ते।।

ओं रूपं देहि यशो देहि भाग्यं भगवन् देहि मे । धर्मान् देहि धनं देहि सर्वान् कामान् प्रदेहि मे।।

इस प्रकार प्रार्थना के बाद विसर्जन करें।

 

ओं यान्तु देवगनाः सर्वे पूजामादाय मामकीम्। इष्टकाम-प्रसिध्यर्थं पुनरागमनाय च।।

अक्षत लेकर सभी देवताओं पर चढाएं।

तेकुशा तील जल लेकर दक्षीणा करें-

ओं अद्य कृतैतत् साङ्ग-सायुध-सवाहन-सपरिवार-श्रीकृष्ण-पूजन-तत्कथा-श्रवणकर्म-प्रतिष्ठार्थ-मेतावद्द्रव्य-मूल्यक-हिरण्य-मग्निदैवतं यथानामगोत्राय ब्राह्मणाय दक्षिणामहन्ददे।

।इति श्रीकृष्णाष्टमीपूजा समाप्ता।

डा.प्रमोद कुमार मिश्र

सहायक प्राचार्य साहित्य

म.अ.रमेश्वरलतासंस्कृतमहाविद्यालय

bottom of page