Pandit | Pandit Online
top of page

दिवाली-महालक्ष्मीपूजा

पूजन सामग्री

  • शुद्ध मिट्टी (महादेव का स्वरुप बनावें)     

  •  कुश (तेकुशा),अनामिका(कुश,ताँबा) अँगुली में धारण करने वाला

  • गंगाजल

  • अक्षत (वासमती चावल)

  • श्रीखण्ड चंदन (उजला चंदन)

  • रक्त चंदन (लाल चंदन)

  • चन्द्रौटा (छोटा प्लेट)

  • अर्घा (छोटा ग्लास)

  • पञ्चपात

  • आचमनि

  • घण्टी

  • सराई

  • लाल सिन्दूर

  • फूलक माला

  • तुलसी माला

  • बेलपत्र

  • दुर्वा(दुइव)

  • धूप

  • दीप

  • पान

  • सुपाड़ी(कसैली)

  • पंचमेवा (मिठाई)

  • पाकल केरा

  • पंचामृत(दुध,दही,घी,मधु, शक्कर)

  • जनेऊ

  • कर्पूर  

  • घी  

  • दक्षिणा-द्रव्य 

  • केला पत्ता

  • शंख

  • नया वस्त्र

सपत्नीक यजमान नित्यक्रिया सम्पन्न कर शुभमुहूर्त में पूर्वाभिमुख या उत्तराभिमुख होकर आसन पर बैठें तथा पत्नी को अपने दाहिनी ओर बैठाएँ।

रक्षादीपं प्रज्वाल्य ग्रन्धिबन्धनं तिलकं च कृत्वा कर्मपात्रपूजनं कुर्यात् ।

 

अथ कर्मपात्रपूजनम्-

अङ्कुशमुद्रया तीर्थम्  आवाहयेत् ।

ॐ गङ्गे च यमुने चैव गोदावरि सरस्वती । नर्मदे सिन्धु कावेरी जलेऽस्मिन् सन्निधिं कुरु ॥

ॐ अपांपतये वरुणाय नमः । सर्वोपचारार्थे गन्धाक्षतपुष्पाणि समर्पयामि पूजयामि नमस्करोमि । धेनुमुद्रया अमृतीकृत्य मत्स्यमुद्रया आच्छाद्य लेलिहान्मुद्रया अवगुण्ठ्य ॐ वं वमित्यष्टधा जपेत् ॥

शरीरशुद्धिः

ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा । यः स्मरेत् पुण्डरीकाक्षं स वाह्याभ्यन्तरः शुचिः ।।

ॐ पुण्डरीकाक्षः पुनातु-३ आत्मानं पूजासामग्रीं च सम्प्रोक्ष्य आचमनं कुर्यात् ।

आचमनम्

ॐ केशवाय नमः । ॐ नारायणाय नमः । ॐ माधवाय नमः । इति मन्त्रेण त्रिराचम्य

ॐ गोविन्दाय नमः । इस मन्त्र से अंगूठे के द्वारा ओष्ठ को पोछें।

पवित्रीधारणम्

ॐ पवित्रे स्थो वैष्णव्यौ सवितुर्व: प्रसवऽउत्पुनाम्यच्छिद्रेण पवित्रेण सूर्यस्य रश्मिभिः । तस्यते पवित्रपते पवित्र पूतस्य यत्कामः पुनेतच्छकेयम् ।

आसनशुद्धिः

ॐ पृथ्वीति मन्त्रस्य मेरुपृष्ठ ऋषिः सुतलं छन्द:

कूर्मो देवता आसनोपवेशने विनियोगः । ॐ ह्रीं आधारशक्तये नमः । ॐ कं कम्बलासनाय नमः।ॐ विं विमलासनाय नमः । ॐ पं परमसुखासनाय नमः । ॐ कूर्माय नमः । ॐ अनन्ताय नमः ।

 

आसनं स्पृष्ट्वा पठेत् -

ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता । त्वं च धारय मां देवि पवित्रं कुरु चासनम् ॥

शिखाबन्धनम्

ॐ चिद्रूपिणि महामाये दिव्यतेजः समन्विते । तिष्ठ देवि शिखामध्ये चामुण्डे चापराजिते ॥

मंगलतिलकम्

स्वस्ति नऽइन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ॥

स्वस्ति नस्तार्क्ष्योऽ अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु।।

घण्टापूजनम्

ॐ सर्ववाद्यमयी घण्टायै नमः । सर्वोपचारार्थे गन्धाक्षतपुष्पाणि समर्पयामि पूजयामि ।

ॐ आगमार्थन्तु देवानां गमनार्थं तु रक्षसाम् । घण्टानादं प्रकुर्वीत् पश्चाद् घण्टां प्रपूजयेत् ।। ॐ भूर्भुवः स्वः घण्टास्थाय गरुडाय नमः ।।

धूपपूजनम्

ॐ गन्धर्वदैवत्याय धूपपात्राय नमः । सर्वोपचारार्थे गन्धाक्षतपुष्पाणि समर्पयामि ।।

शंखपूजनम्

ॐ शंखादौ चन्द्रदैवत्यं कुक्षौ वरुणदेवता । पृष्ठे प्रजापतिश्चैवमग्रे गंगा सरस्वती ॥ त्रैलोक्ये यानि तीर्थानि वासुदेवस्य चाज्ञया । शंखे तिष्ठन्ति विप्रेन्द्र तस्माच्छंखं प्रपूजयेत् ।। ॐ ह्रीं आधारशक्तये नमः । ॐ शंखस्थ देवतायै नमः । सर्वोपचारार्थे गन्धाक्षतपुष्पाणि समर्पयामि । ॐ नमो भगवते वासुदेवाय इति अष्टवारं जपित्वा शंखमुद्रां प्रदर्शयेत् । ॐ त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे । निर्मितः सर्वदेवैश्च पांचजन्य नमोऽस्तु ते ॥

शंख, गायत्री

ॐ ह्रीं पाञ्चजन्याय विद्महे पावमानाय धीमहि । तन्नो शंखः प्रचोदयात् ॥

दीपपूजनम्

ॐ अग्नि र्ज्योति र्ज्योतिरग्निः स्वाहा सूर्यो ज्योति ज्योतिः सूर्यः स्वाहा । अग्निर्वर्चो ज्योतिर्वचः स्वाहा सूर्यो वर्चो ज्योतिर्वर्चः स्वाहा । ज्योतिः सूर्यः सूर्यो ज्योतिः स्वाहा ।। भो दीप देवरूपस्त्वं कर्मसाक्षी ह्यविघ्नकृत् । यावत् कर्म समाप्तिः स्यात् तावत्त्वं सुस्थिरो भव ।।

स्वस्तिवाचनम्

 दाहिने हाथ में पुष्प लेकर स्वस्तिवाचन करें -

 

स्वस्तिनऽइन्द्रो वृद्धश्रवाः स्वस्तिनः पूषाव्विश्ववेदाः।

स्वस्तिनस्तार्क्ष्योऽअरिष्टनेमिःस्वस्तिनो बृहस्पतिर्द्दधातु।।

पृषदश्वामरुतः पृश्निमातरः शुभंय्यावानोविदथेषुजग्ग्मयः।

अग्निजिह्वामनवः सूरचक्षसोव्विश्वेनोदेवाऽअवसागमन्निह।।

भद्रङ्कर्णेभिः श्रृणुयामदेवाभद्रम्पश्येमाक्षभिर्य्यजत्राः।

स्थिरैरङ्गैस्तुष्टुवाᳪसस्तनूभिर्व्व्यशेमहिदेवहितंय्यदायुः।।

शतमिन्नुशरदोऽअन्तिदेवायत्रानश्चक्राजरसन्तनूनाम्।।

पुत्रासोयत्रपितरोभवन्तिमानोमद्ध्यारीरिषतायुर्गन्तोः।।

अदितिर्द्यौरदितिरन्तरिक्षमदितिर्म्मातासपितासपुत्रः।

व्विश्वेदेवाऽअदितिः पञ्चजनाऽअदितिर्ज्जातमदितिर्ज्जनित्वम्।।

द्यौः शान्तिरन्तरिक्षᳪशान्तिःपृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः।

व्वनस्पतयः शान्तिर्व्विश्वेदेवाः शान्तिर्ब्रह्मशान्तिः सर्व्वᳪशान्तिः शान्तिरेवशान्तिःसामाशान्तिरेधि।।

यतो यतः समीहसेततोनोऽअभयङ्कुरु। शन्नः कुरुप्प्रजाभ्योभयन्नः पशुभ्यः।।

पञ्चदेवता पूजा

1. दाहिने हाथ में तेकुशा (कुश) तथा अक्षत  लेकर ये मंत्र पढेंगे ।    ऊँ श्रीगणपत्यादिपञ्चदेवताः इहागच्छत इह तिष्ठत।

  इसे केले के पत्ते पर उपर से बाएं तरफ से रखेंगे

2.  अर्घा में जल  लेकर  ये मंत्र पढेंगे ।  एतानि पाद्यार्घाचमनीय-स्नानीय पुनराचमनीयानि ऊँ गणपत्यादि पंचदेवताभ्यो नमः।

3. दाहिने हाथ से फूल में चन्दन  लगाकर ये मंत्र  पढेंगे ।   इदमनुलेपनं ऊँ गणपत्यादि पंचदेवताभ्यो नमः

4. दाहिने हाथ से फूल में लाल चन्दन को लगाकर इस मंत्र को पढ़ेंगे । इदं रक्तचन्दनं ऊँ गणपत्यादि पंचदेवताभ्यो नमः ।

5. दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे । इदमक्षतं ऊँ गणपत्यादि पंचदेवताभ्यो नमः।

6. दोनों हाथों को जोड़ते हुए फूल/फूलों को  लेकर  भगवान् का ध्यान करते हुए ये मंत्र  पढेंगे । इदं पुष्पं /एतानि पुष्पाणि ऊँ गणपत्यादि पंचदेवताभ्यो नमः।

7. एक दूर्वा/ अनेक दूर्वा को लेकर ये मंत्र पढेंगे ।  इदं दुर्वादलं / एतानि दुर्वादलानि नमो गणपत्यादि पंचदेवताभ्यो नमः।

8. एक बेलपत्र/बेलपत्रों को  लेकर ये मंत्र  पढेंगे ।  इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ऊँ गणपत्यादि  पञ्चदेवताभ्यो नमः।

9. एक तुलसीपत्र/तुलसीपत्रों को  लेकर ये मंत्र  पढेंगे । इदं तुलसीपत्रं / एतानि तुलसीपत्राणि ऊँ गणपत्यादि  पञ्चदेवताभ्यो नमः।

10. अर्घा में जल लेकर  ये मंत्र पढेंगे ।  एतानि गन्ध-पुष्प-धूप-दीप ताम्बूल यथाभाग नानाविधि नैवेद्यानि ऊँ गणपत्यादि पंचदेवताभ्यो नमः।

11. अर्घा में जल को लेकर  ये मंत्र  पढेंगे । इदमाचमनीयं ऊँ गणपत्यादि पंचदेवताभ्यो नमः।

12. फूल  हाथ में लेकर भगवान् का ध्यान करते हुए ये मंत्र  पढेंगे । एष पुष्पांजलि ऊँ गणपत्यादि पंचदेवताभ्यो नमः।

 

विष्णु पूजा

1.दाहिने हाथ में तिल लेकर ये मंत्र  पढेंगे -  ऊँ भगवन् श्रीविष्णो इहागच्छ इह तिष्ठ।   

इसे  केले के  पत्ते पर ऊपर से बाएं तरफ से दूसरे  स्थान पर रखेंगे।

2. अर्घा में जल  लेकर  ये मंत्र  पढेंगे – एतानि पाद्यार्घाचमनीय स्नानीय पुनराचमनीयानि ऊँ भगवते श्रीविष्णवे नमः

3. दाहिने हाथ से फूल में चन्दन  लगाकर ये मंत्र  पढेंगे –  इदमनुलेपनम्  ऊँ भगवते श्रीविष्णवे नमः

4. दाहिने हाथ में तिल लेकर ये मंत्र  पढेंगे –  एते तिलाः  ऊँ भगवते श्रीविष्णवे नमः

5. दोनों हाथों को जोड़ते हुए फूल/फूलों को   लेकर  भगवान् का ध्यान करते हुए ये मंत्र  पढेंगे -  इदं पुष्पं/ एतानि पुष्पाणि ऊँ भगवते श्रीविष्णवे नमः ।

6. एक तुलसीपत्र/तुलसीपत्रों को  लेकर ये मंत्र  पढेंगे – इदं तुलसीपत्रं / एतानि तुलसीपत्राणि ऊँ भगवते श्रीविष्णवे नमः ।

7. एक दूर्वा/ अनेक दूर्वा को लेकर ये मंत्र पढेंगे – इदं दूर्वादलं  / एतानि   दूर्वादलानि ऊँ भगवते श्रीविष्णवे नमः ।

8. एक बेलपत्र/बेलपत्रों को  लेकर ये मंत्र  पढेंगे – इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ऊँ भगवते श्रीविष्णवे नमः ।

7. अर्घा में जल लेकर  ये मंत्र  पढेंगे – एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ऊँ भगवते श्रीविष्णवे नमः ।

8. अर्घा में जल को लेकर  ये मंत्र  पढेंगे – इदमाचमनीयं   ऊँ भगवते श्रीविष्णवे नमः ।

9. फूल  हाथ में लेकर भगवान् का ध्यान करते हुए ये मंत्र  पढेंगे – एष पुष्पाञ्जलिः ऊँ भगवते श्रीविष्णवे नमः ।

संकल्पं कुर्यात् –

दाहिने हाथ में तेकुशा , तिल,जल लेकर संकल्प करें -

कुशत्रयतिलजलान्यादाय- ओं अद्य अमुके मासि अमुके पक्षे अमुकतिथौ अमुकगोत्रस्य मम श्री अमुक शर्मणः ताम्र-रजत-हिरण्य-मणि-मुक्ता-प्रवाल वस्त्राभरण-पुत्र पौत्र पशु- पन्धु- बान्धव हस्त्यश्वरथ – प्रजामात्यप्रभृतिसमृद्ध्यर्थमणिमादिसिद्धिषडैश्वर्यलक्ष्मीधन-धान्यादिसकलसम्पदासमृद्धिहेतवे धनपार्श्वस्थितचौराग्निराजदण्डादिषोडशोपद्रवनिवारणार्थं यथासम्पादितसम्भारैमहालक्ष्मीपूजनमहं करिष्ये । इति संकल्प्य पठेत् -

ओं गणानान्त्वा गणपति ᳩ हवामहे, प्रियाणान्त्वा प्रियपति ᳩ हवामहे, निधीनान्त्वा निधिपतिᳩ हवामहे, व्वसो मम आहमजानि गर्ब्भधमात्वमजासि गर्भधम् ।।

अथ शान्तिकलशस्थापनम्

कलशस्थापनविधिः

तत्र प्रथमं कुशहस्तो गुरुः अक्षतमादाय – ओम् कलशाधारशक्ते इहागच्छ इह तिष्ठेत्यावाह्य पञ्चोपचारैः कलशाधारभूमिं सम्पूज्य, कुशहस्तः स्पृशे पठेच्च – कलशस्थापन इस विधि से करें – हाथ में कुश अक्षत लेकर – ओं कलशाधारशक्ते इत्यादि से आवाहन कर पंचोपचार विधि से पूजन करें । तदुपरान्त हाथ में कुश लेकर कलशाधार भूमिका स्पर्श कर भूमि परिग्रहण करें  ।

 

कुश के साथ हाथ से भूमि का स्पर्श करें।

ॐ भूरसि भूमिरस्यदितिरसि विश्वधाया विश्वस्य भुवनस्य धर्त्री। पृथिवीं यच्छ पृथिवीं दृᳪह पृथिवीं मा हि ᳪसीः ।।

इतिमन्त्रेण भूमिपरिग्रहणं कृत्वा – इस मन्त्र से स्पर्श कर भूमि परिग्रहण कर के

ॐ मानस्तोके तनये मान आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः। मा नो वीरान् रुद्र भामिनो वधीर्हविष्मन्तः सदमित्त्वा हवामहे ।।

इति मन्त्रेण  गोमयोदकेनोपलिप्य –इस मन्त्र से गाय गोबर और जल से भूमि शुद्ध करें।

ॐ वेद्या वेदिः समाप्यते बर्हिषा बर्हिरिन्द्रियम् । यूपेन यूप आप्यते प्रणीतोऽग्निरग्निना ।।

 इति गङ्गाजलेन भूशुद्धिं कृत्वा तदुपरि यवान् दद्यादनेन – गंगाजल से पवित्र करने के बाद यव दें।

ॐ धान्यमसि धिनुहि देवान् प्राणायत्वोदानाय त्वा व्यानाय त्वा । दीर्घामनुप्रसितिमायुषेधान्देवो वः सविता हिरण्यपाणिः प्रतिगृभ्णात्वाच्छिद्रेण पाणिना चक्षुषे त्वा महीनाम्पयोसि ।।

ततस्तत्र कलशं स्थापयोदनेन – इस मन्त्र को पढते हुए कलश स्थापित करें।

ॐ आजिघ्र कलशम्मह्या त्वा विशन्विन्दवः पुनरुर्ज्जा निवर्तस्व सा नः सहस्रन्धुक्ष्वोरुधारा पयस्वती पुनर्मा विशताद्रयिः ।।

ततः कलशं दध्यक्षतैर्भूषयेदनेन – इस मन्त्र के द्वारा दधि और अक्षत दें।

ॐ दधिक्राब्नोऽअकारिषञ्जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखा करत् प्रण आयूᳪषि तारिषत् ।।

ततः कलशे जलं क्षिपेदनेन –कलश में गंगाजल डालें।

ॐ वरुणस्योत्तम्भनमसि वरुणस्य स्कम्भसर्जनीस्थो वरुणस्य ऋतसदन्यसि वरुणस्य ऋतसनमसि वरुणस्य ऋतसदनमासीद ।।

ततः कलशे गङ्गाजलं प्रक्षिप्य पञ्चरत्न दद्यादनेन – इस मन्त्र से पंचरत्न दें।

ॐ परिवाजपतिः कविरग्निर्हव्यान्यक्रमीत्।दधद्रत्नानि दाशुषे।।

ततः कलशे पञ्चपल्लवं दद्यादनेन –  इस मन्त्र से पंचपल्लव दें।

ॐ अश्वत्थे वो निषदनं पर्णे वो वसतिष्कृता । गोभाज इत्किलासथयत्सनवथ पूरुषम् ।।

इति पञ्चपल्लवं दत्वा सप्तमृत्तिकाः क्षिपेदनेन – इस मन्त्र के द्वारा सप्तमृत्तिका दें।

ॐ स्योना पृथिवि नो भवा नृक्षरा निवेशनी । यच्छा नः शर्म सप्रथाः ।।

इति सप्तमृत्तिकां दत्वा सर्वौषधिर्दद्यादनेन – इस मन्त्र के द्वारा सर्वौषधि दें।

ॐ या ओषधीः पूर्वा जाता देवेभ्यस्त्रियुगं पुरा । मनैनुबभ्रूणामहᳪ शतं धामानि सप्त च ।।

ततः कलशे गन्धोदकंक्षिपेदनेन – इस मन्त्र से गन्धोदक दें।

ॐ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् । ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ।।

ततो नारिकेलमादाय -  इस मन्त्र के द्वारा नारियल दें।

ॐ याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः । बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वᳪ हसः ।।

अनेन कलशे नारिकेलं दत्वा दूर्वामादाय – इस मन्त्र के द्वारा कलश पर दुबि दें।

ॐ काण्डात् काण्डात् प्ररोहन्ती परुषः परुषस्परि । एवा नो दूर्वे प्रतनु सहस्रेण शतेन च ।।

इति दूर्वादलं दत्वा , हस्ते जलमादाय अनेन – हाथ में जल लेकर कलश में दें।

ॐ इमं मे वरुण श्रुधी हवमद्या च मृडय । त्वामवस्युराचके ।।

कलशे जलं दत्वा  ततः कलशे गङ्गाजलप्रक्षेपः – इस मन्त्र के द्वारा गंगाजल दें।

ॐ आपोहिष्ठा मयोभुवः । ॐ तान ऊर्जे दधातन । ॐ महेरमाय चक्षसे । ॐ यो वः शिवतमो रसः ।

ॐ तस्य भाजयते हनः । ॐ उशतीरिव मातरः । ॐ तस्मा अरङ्गमा मवः । ॐ यस्यक्षयाय जिन्वथ ।

ॐ आपोजनयथा च नः ।। इति गङ्गाजलप्रक्षेपः।

                                    

ततस्ताम्बूलमादाय – इस मन्त्र के द्वारा पान दें।

ॐ प्राणाय स्वाहा । ॐ अपानाय स्वाहा । ॐ व्यानाय स्वाहा ।अनेन कलशे ताम्बूलं क्षिपेत् ।

ततो हिरण्यादिकमादाय – इस मन्त्र के द्वारा सुवर्णादि कलश में दें।

ॐ हिरण्यगर्भः समवर्त्तताग्रे भूतस्य जातः पतिरेक आसीत् । सदाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ।।

इति हिरण्यादिकं क्षिपेत् , ततो वस्त्रमादाय – इस मन्त्र को पढते हुए वस्त्र दें।

ॐ युवा सुवासाः परिवीत आगात् स उ श्रेयान् भवति जायमानः । तन्धारास कवय उन्नयन्ति स्वाध्यो मनसा देवयन्तः ।।

अनेन कलशे वस्त्रं वेष्टयित्वा कलशाधिकरणकैस्मिन् पात्रे धान्यमसीति धान्यं तण्डुलं च दत्वा तदुपरि दीपं दद्यादनेन – इस मन्त्र को पढते हुए कलश पर दीप दें।

ॐ अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा सूर्योज्योतिर्ज्योतिः सूर्यः स्वाहा।अग्निर्वर्च्चो ज्योतिर्वर्चः स्वाहा,सूर्योवर्चो ज्योतिर्वर्चः स्वाहा । ज्योतिः सूर्यः सूर्यो ज्योतिः स्वाहा।।

अनेन प्रज्वलितं दीपं निधाय प्राणप्रतिष्ठां कुर्यादनेन – इस मन्त्र के द्वारा कलश की प्राणप्रतिष्ठा करें।

ॐ मनोजूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमन्तनोत्वरिष्टं यज्ञᳪ समिमन्दधातु। विश्वेदेवास इह मादयन्तामो३प्रतिष्ठ।।

ॐ कलशाधिष्ठितगणेशादिदेवता इह सुप्रतिष्ठिता भवत। इति प्रतिष्ठाप्य पञ्चोपचारैः पूजयेत्।इस प्रकार से स्थापनोपरान्त पंचोपचार विधि से पूजन करें।

अथ पञ्चोपचारैः इन्द्रादिदशदिक्पालान् नवग्रहांश्च पूजनम् – अब क्रम से इन्द्रादिदशदिक्पाल एवं नवग्रह का पूजन करें -

इन्द्रादिदशदिक्पालपूजाः-

 ​

अक्षतान्यादायः – ऊँ भूभुर्वः स्वः श्री इन्द्रादिदशदिक्पालाः इहागच्छत इह तिष्ठत  ।

 

दाहिने हाथ में अक्षत लेकर यह मंत्र  पढेंगे -  ऊँ भूभुर्वः स्वः श्री इन्द्रादिदशदिक्पालाः इहागच्छत इह तिष्ठत  ।  इसे  केले पत्ते पर ऊपर से बाएं तरफ से रखेंगे।

जल - एतानि पाद्यार्घाचमनीय स्नाननीय पुनराचमनीयानि ऊँ इन्द्रादिदशदिक्पालेभ्यो नमः ।

अर्घा में जल  लेकर  यह मंत्र  पढेंगे - एतानि पाद्यार्घाचमनीय स्नाननीय पुनराचमनीयानि ऊँ इन्द्रादिदशदिक्पालेभ्यो नमः ।

चन्दन - इदमनुलेपनम्  ऊँ इन्द्रादिदशदिक्पालेभ्यो नमः ।

दाहिने हाथ से फूल में चन्दन  लगाकर ये मंत्र  पढेंगे - इदमनुलेपनम्  ऊँ इन्द्रादिदशदिक्पालेभ्यो नमः ।

अक्षत - इदमक्षतम्   ऊँ इन्द्रादिदशदिक्पालेभ्यो नमः ।

दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे - इदमक्षतम् ऊँ इन्द्रादिदशदिक्पालेभ्यो नमः ।

पुष्प - इदं पुष्पं/ एतानि पुष्पाणि  ऊँ इन्द्रादिदशदिक्पालेभ्यो नमः ।

दोनों हाथों को जोड़ते हुए फूल/फूलों को  लेकर इन्द्रादिदशदिक्पाल  का ध्यान करते हुए ये मंत्र  पढेंगे -  इदं पुष्पं/ एतानि पुष्पाणि ऊँ इन्द्रादिदशदिक्पालेभ्यो नमः ।

बिल्वपत्र – इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ऊँ इन्द्रादिदशदिक्पालेभ्यो नमः ।

एक बेलपत्र/बेलपत्रों को  लेकर ये मंत्र  पढेंगे - इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ऊँ इन्द्रादिदशदिक्पालेभ्यो नमः ।

तुलसीपत्र - इदं तुलसीपत्रं / एतानि तुलसीपत्राणि ऊँ इन्द्रादिदशदिक्पालेभ्यो नमः ।

एक तुलसीपत्र/तुलसीपत्रों को  लेकर ये मंत्र  पढेंगे - इदं तुलसीपत्रं / एतानि तुलसीपत्राणि ऊँ इन्द्रादिदशदिक्पालेभ्यो नमः ।

दूर्वा ( दूबि) - इदं दूर्वादलं  / एतानि दूर्वादलानि ऊँ इन्द्रादिदशदिक्पालेभ्यो नमः ।

एक दूर्वा/ अनेक दूर्वा को लेकर ये मंत्र पढेंगे - इदं दूर्वादलं  / एतानि दूर्वादलानि ऊँ इन्द्रादिदशदिक्पालेभ्यो नमः ।

 जल - एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि  ऊँ इन्द्रादिदशदिक्पालेभ्यो नमः ।

अर्घा में जल लेकर  ये मंत्र  पढेंगे - एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ऊँ इन्द्रादिदशदिक्पालेभ्यो नमः ।

 जल – इदमाचमनीयम्   ऊँ इन्द्रादिदशदिक्पालेभ्यो नमः ।

अर्घा में जल को लेकर  ये मंत्र  पढेंगे - इदमाचमनीयम्   ऊँ इन्द्रादिदशदिक्पालेभ्यो नमः ।

पुष्प - एष पुष्पाञ्जलिः ऊँ इन्द्रादिदशदिक्पालेभ्यो नमः ।

फूल  हाथ में लेकर लक्ष्मी का ध्यान करते हुए ये मंत्र  पढेंगे - एष पुष्पाञ्जलिः ऊँ इन्द्रादिदशदिक्पालेभ्यो नमः ।

 

  

नवग्रहपूजाः-

  

अक्षतान्यादायः-  ऊँ भूर्भुवः स्वः साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहाः इहागच्छत इह तिष्ठत ।

दाहिने हाथ में अक्षत लेकर यह मंत्र  पढेंगे -  ऊँ भूर्भुवः स्वः साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहाः इहागच्छत इह तिष्ठत । इसे  केले पत्ते पर ऊपर से बाएं तरफ से रखेंगे।

जल - एतानि पाद्यार्घाचमनीय स्नाननीय पुनराचमनीयानि ऊँ साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहेभ्यो नमः।

अर्घा में जल  लेकर  यह मंत्र  पढेंगे - एतानि पाद्यार्घाचमनीय स्नाननीय पुनराचमनीयानि ऊँ साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहेभ्यो नमः।

चन्दन - इदमनुलेपनम्  ऊँ साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहेभ्यो नमः।

दाहिने हाथ से फूल में चन्दन  लगाकर ये मंत्र  पढेंगे - इदमनुलेपनम्  ऊँ साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहेभ्यो नमः।

अक्षत -इदमक्षतम्   ऊँ साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहेभ्यो नमः।

दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे - इदमक्षतम् ऊँ साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहेभ्यो नमः।

पुष्प - इदं पुष्पं/ एतानि पुष्पाणि ऊँ साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहेभ्यो नमः।

दोनों हाथों को जोड़ते हुए फूल/फूलों को  लेकर साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहों का ध्यान करते हुए ये मंत्र  पढेंगे -  इदं पुष्पं/ एतानि पुष्पाणि ऊँ साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहेभ्यो नमः।

बिल्वपत्र – इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ऊँ साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहेभ्यो नमः।

एक बेलपत्र/बेलपत्रों को  लेकर ये मंत्र  पढेंगे - इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ऊँ साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहेभ्यो नमः।

तुलसीपत्र - इदं तुलसीपत्रं / एतानि तुलसीपत्राणि ऊँ साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहेभ्यो नमः।

एक तुलसीपत्र/तुलसीपत्रों को  लेकर ये मंत्र  पढेंगे - इदं तुलसीपत्रं / एतानि तुलसीपत्राणि ऊँ साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहेभ्यो नमः।

दूर्वा ( दूबि) - इदं दूर्वादलं  / एतानि दूर्वादलानि ऊँ साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहेभ्यो नमः।

एक दूर्वा/ अनेक दूर्वा को लेकर ये मंत्र पढेंगे - इदं दूर्वादलं  / एतानि दूर्वादलानि ऊँ साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहेभ्यो नमः।

जल - एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि  ऊँ साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहेभ्यो नमः।

अर्घा में जल लेकर  ये मंत्र  पढेंगे - एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ऊँ साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहेभ्यो नमः।

 जल – इदमाचमनीयम्   ऊँ साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहेभ्यो नमः।

अर्घा में जल को लेकर  ये मंत्र  पढेंगे - इदमाचमनीयम्   ऊँ साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहेभ्यो नमः।

पुष्प - एष पुष्पाञ्जलिः ऊँ साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहेभ्यो नमः।

फूल  हाथ में लेकर साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहों का ध्यान करते हुए ये मंत्र  पढेंगे - एष पुष्पाञ्जलिः ऊँ साधिदैवत-सप्रत्यधिदैवत-विनायकादिपञ्चकसहित नवग्रहेभ्यो नमः।

अथ महालक्ष्मीपूजनम्

तत्र यजमानः (प्रतिमाऽभावे ) पीतवस्त्रोपरि पीताक्षतानास्तीर्य तत्र यथाशक्ति द्रव्यं संस्थाप्य तदुपरि

महालक्ष्मीम् आवाहयेत् । ( प्रतिमासत्त्वे प्रतिमायां पीतवस्त्रपोटलिकां कृत्वा पटसूत्रेण संवेष्ट्य अष्टदले पद्मपत्रे वा तां स्थापयेत् ।)

 

(1) रत्नानामभावे स्वर्णं कर्षार्धमेव च । सुवर्णस्याप्यभावे तु आज्यं देयं विचक्षणै: ॥ इति स्मृतिः ।

 

आवाहनम् - रक्त (१) पुष्पाण्यादाय-

ओं समुद्रतनयां देवीं सर्वाभरणभूषिताम् । पद्मनेत्रां विशालाक्षीं लक्ष्मीमावाहयाम्यहम् ।।

लक्ष्मीं विष्णुप्रीतिकरां देवीं देवकार्यार्थसाधिनीम् । कुबेरधनदात्रीं च लक्ष्मीमावाहयाम्यहम् ।।

क्षीरसागरसम्भूतां विष्णुदेहसमाश्रिताम् । सर्वाभीष्टप्रदां देवीं लक्ष्मीमावाहयाम्यहम् ॥

ध्यानम्- ओं या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी गम्भीरावर्तनाभि: स्तनभरनमिता शुभ्रवस्त्रोत्तरीया । लक्ष्मीदिव्यैर्गजेन्द्रैर्मणिगणखचितैः स्नापिता हेमकुम्भैर्नित्यं सा पद्महस्ता वसतु मम गृहे सर्वमाङ्गल्ययुक्ता ।। इति ध्यात्वा- ओं भूर्भुवः स्वर्लक्ष्मि इहागच्छ इह तिष्ठ इत्यावाहाह्य,

दाहिने हाथ में चन्द पुष्प एवम् अक्षत को लेकर ये मंत्र को पढेंगे।

ओं मनोजूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमन्तनोत्वरिष्ठं यज्ञ समिमं दधातु । विश्वेदेवा स इह मादयं तामों प्रतिष्ठ ।

ओं भूर्भुवः स्वर्लक्ष्मि इहागच्छ इह तिष्ठ, इह सुप्रतिष्ठतो भव ।। लक्ष्मी की प्रतिमा पर दें

पाद्यम्-  अर्घा में जल लेकर प्रतिमा पर चढावें।

ओं श्रीश्च ते लक्ष्मीश्च पत्न्यावहोरात्रे पार्श्वे नक्षत्राणि रूपमश्विनौ व्यात्तम् | इष्णन्निषाणा मुम्म इषाण सर्वलोकम्म इषाण ॥ इदं पाद्यं भगवत्यै श्रीलक्ष्म्यै नमः ।

वस्त्रम् –  ओं दिव्याम्बरं नूतनं हि क्षौमं त्वतिमनोहरम्। दीयमानं मया देवि गृहाण जगदम्बिके।।  इदं रक्तवस्त्रं वृहस्पतिदैवतम् श्रीलक्ष्म्यै नमः । वस्त्राङ्गमाचमनीयम् । दाहिने हाथ में रक्त(लाल) वस्त्र (शुद्ध –वस्त्र) को लेकर मंत्र को पढते हुए लक्ष्मी को समर्पित करेगें

गन्धम् - ओं गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् । ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ।॥ इदं श्रीखण्डचन्दनं भगवत्यै श्रीलक्ष्म्यै नमः ।

सिन्दूरम- ओं सिन्दूरं सर्वसाध्वीनां भूषणाय विनिर्मितम् । गृहाण वरदे लक्ष्मि, भूषणानि प्रयच्छ मे ॥ इदं सिन्दूराभरणं भगवत्यै श्रीलक्ष्म्यै नमः ।

अक्षताः - ओं अक्षताश्च सुरश्रेष्ठ कुंकुमाक्ताः सुशोभनाः । मया निवेदिता भक्त्या गृहाण कमलालये ॥ एते पीताक्षताः भगवत्यै श्रीलक्ष्म्यै नमः ।

पुष्पम्- ओं मालती-बकुलादीनि मल्लिका गन्धसंयुता । मया हृतानि पुष्पाणि प्रगृह्य कमलालये ॥ एतानि पुष्पाणि भगवत्यै श्रीलक्ष्म्यै नमः ।

महालचिमपूजने शतपत्रं ( कमलपुष्पम् ) अतिप्रशस्तमिति न विस्मर्तव्यम् ।

दूर्वा काण्डात् काण्डात् प्ररोहन्ति परुषः परुषस्परि । एवानो दूर्वे प्रतनु सहस्रेण शतेन च ॥ एतानि दूर्वादलानि भगवत्यै श्रीलक्ष्म्यै नमः ।

विल्वपत्रम् -ओं त्रिदलान्यखण्डानि बिल्वपत्राणि सुन्दरि । पूजयेत् परया भक्त्या महालक्ष्मी सुखप्रदाम्  एतानि बिल्वपत्राणि भगवत्यै श्रीलक्ष्म्यै नमः ।

 

धूपः - ओं वनस्पति-रसो दिव्यो गन्धाढ्यः सुमनोहरः । आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ।। एष धूपः भगवत्यै श्रीलक्ष्म्यै नमः ।

दीपः - ओं घृतवर्तिसमायुक्तं वह्निना दीपितं मया । दीपं गृहाण देवेशि त्रैलोक्यतिमिरापहम् ।। |एष दीपः भगवत्यै श्रीलक्ष्म्यै नमः ।

फलम् - ओं याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः। बृहस्तपिप्रसूतास्तानो मुञ्चत्वᳩ  हसः।। एतानि फलानि भगवत्यै श्रीलक्ष्म्यै नमः ।

नैवेद्यम् - ओं घृतपक्कहविष्यान्नं पायसं वा च शर्करा। नानाविधं च नेवेद्यं लक्ष्मीर्मे प्रगृह्यताम् ॥ एतानि नानाविधनैवेद्यानि भगवत्यै श्रीलक्ष्म्यै नमः ।

आचमनीयम् - ओं सर्वतीर्थसमायुक्तं सुगन्धि निर्मलं जलम् । आचम्यतां मया दत्तं गृहीत्वा परमेश्वरि॥ इदमाचमनीयं भगवत्यै श्रीलक्ष्म्यै नमः ।

 

द्रव्यम् -ओं हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् । सदाधारपृथिवीं द्यामुते मां कस्मै देवाय हविषा विघेम ।। ओं महालक्ष्मीर्मे प्रीयताम् । इति पठित्वा द्रव्यमर्पयेत् ।

इन्द्र पूजा -

1. दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे - ॐ इन्द्र इहागच्छ इह तिष्ठ।   इसे केले के पत्ते पर उपर से बाएं तरफ से रखेंगे ।

2. अर्घा में जल  लेकर  ये मंत्र  पढेंगे – एतानि पाद्यार्घाचमनीय स्नानीय पुनराचमनीयानि ॐ इन्द्राय नमः

3. दाहिने हाथ से फूल में चन्दन  लगाकर ये मंत्र  पढेंगे – इदमनुलेपनम्  ॐ इन्द्राय नमः

4. दाहिने हाथ से फूल में सिन्दूर  लगाकर ये मंत्र  पढेंगे –  इदं सिन्दूराभरणम्   ॐ इन्द्राय नमः

5. दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे – इदमक्षतम्   ॐ इन्द्राय नमः

6. दोनों हाथों को जोड़ते हुए फूल/फूलों को   लेकर  इन्द्र का ध्यान करते हुए ये मंत्र  पढेंगे - ओं विचित्रैरावतस्थाय भारवत्कुलिशपाणये। पौलग्यालिङ्गिताङ्गाय सहस्राक्षाय ते नमः। इदं पुष्पं/ एतानि पुष्पाणि ॐ इन्द्राय नमः

7. एक दूर्वा/ अनेक दूर्वा को लेकर ये मंत्र पढेंगे – इदं दूर्वादलं  / एतानि   दूर्वादलानि ॐ इन्द्राय नमः

8. एक बेलपत्र/बेलपत्रों को  लेकर ये मंत्र  पढेंगे – इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ॐ इन्द्राय नमः

9. अर्घा में जल लेकर  ये मंत्र  पढेंगे – एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ॐ इन्द्राय नमः

10. अर्घा में जल को लेकर  ये मंत्र  पढेंगे – इदमाचमनीयं   ॐ इन्द्राय नमः ।

11. फूल  हाथ में लेकर इन्द्र का ध्यान करते हुए ये मंत्र  पढेंगे – एष पुष्पाञ्जलिः ॐ इन्द्राय नमः।

कुबेर पूजा –

1.दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे - ॐ कुबेर इहागच्छ इह तिष्ठ।   इसे केले के पत्ते पर उपर से बाएं तरफ से रखेंगे ।

2. अर्घा में जल  लेकर  ये मंत्र  पढेंगे –  एतानि पाद्यार्घाचमनीय स्नानीय पुनराचमनीयानि ॐ कुबेराय नमः

3. दाहिने हाथ से फूल में चन्दन  लगाकर ये मंत्र  पढेंगे – इदमनुलेपनम्  ॐ कुबेराय नमः

4. दाहिने हाथ से फूल में सिन्दूर  लगाकर ये मंत्र  पढेंगे –   इदं सिन्दूराभरणम्   ॐ कुबेराय नमः

5. दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे – इदमक्षतम्   ॐ कुबेराय नमः

6. दोनों हाथों को जोड़ते हुए फूल/फूलों को   लेकर  कुबेर का ध्यान करते हुए ये मंत्र  पढेंगे -  ओं धनदाय नमस्तुभ्यं निधिपद्माधिपाय च। भवन्तु त्वत्प्रसादान्मे धनधान्यादिसम्पदः।। इदं पुष्पं/ एतानि पुष्पाणि ॐ कुबेराय नमः

7. एक दूर्वा/ अनेक दूर्वा को लेकर ये मंत्र पढेंगे – इदं दूर्वादलं  / एतानि   दूर्वादलानि ॐ कुबेराय नमः

8. एक बेलपत्र/बेलपत्रों को  लेकर ये मंत्र  पढेंगे – इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ॐ कुबेराय नमः

9. अर्घा में जल लेकर  ये मंत्र  पढेंगे – एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ॐ कुबेराय नमः

10. अर्घा में जल को लेकर  ये मंत्र  पढेंगे – इदमाचमनीयं   ॐ कुबेराय नमः ।

11. फूल  हाथ में लेकर कुबेर का ध्यान करते हुए ये मंत्र  पढेंगे – एष पुष्पाञ्जलिः ॐ कुबेराय नमः।

 

अणिमादि अष्टसिद्धि पूजा

महालक्ष्म्याः दक्षिणे (1-4) वामे ( 5-8 ) च पार्श्वे अणिमाद्यष्टसिद्धि-पूजनं कुर्यात्।तद्यथा –

अणिमा पूजा –

 1. दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे - ॐ अणिमा इहागच्छ इह तिष्ठ।   इसे केले के पत्ते पर उपर से बाएं तरफ से रखेंगे ।

2. अर्घा में जल  लेकर  ये मंत्र  पढेंगे – एतानि पाद्यार्घाचमनीय स्नानीय पुनराचमनीयानि ॐ अणिमायै नमः

3. दाहिने हाथ से फूल में चन्दन  लगाकर ये मंत्र  पढेंगे –    इदमनुलेपनम्  ॐ अणिमायै नमः

4. दाहिने हाथ से फूल में सिन्दूर  लगाकर ये मंत्र  पढेंगे –   इदं सिन्दूराभरणम्   ॐ अणिमायै नमः

5. दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे – इदमक्षतम्   ॐ अणिमायै नमः

6. दोनों हाथों को जोड़ते हुए फूल/फूलों को   लेकर  अणिमा का ध्यान करते हुए ये मंत्र  पढेंगे -  इदं पुष्पं/ एतानि पुष्पाणि ॐ अणिमायै नमः

7. एक दूर्वा/ अनेक दूर्वा को लेकर ये मंत्र पढेंगे – इदं दूर्वादलं  / एतानि   दूर्वादलानि ॐ अणिमायै नमः

8. एक बेलपत्र/बेलपत्रों को  लेकर ये मंत्र  पढेंगे – इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ॐ अणिमायै नमः

9. अर्घा में जल लेकर  ये मंत्र  पढेंगे – एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ॐ अणिमायै नमः

10. अर्घा में जल को लेकर  ये मंत्र  पढेंगे – इदमाचमनीयं   ॐ अणिमायै नमः ।

11. फूल  हाथ में लेकर अणिमा का ध्यान करते हुए ये मंत्र  पढेंगे – ओ सिन्दूरस्थाणिमा पूज्या पीतवर्णा चतुर्भुजा । वरवज्रधरा दक्षे वामेऽभयनिधानभृत्।।

एष पुष्पाञ्जलिः ॐ अणिमायै नमः।

महिमा पूजा -

1. दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे - ॐ महिमा इहागच्छ इह तिष्ठ।   इसे केले के पत्ते पर उपर से बाएं तरफ से रखेंगे ।

2. अर्घा में जल  लेकर  ये मंत्र  पढेंगे –    एतानि पाद्यार्घाचमनीय स्नानीय पुनराचमनीयानि ॐ महिमायै नमः

3. दाहिने हाथ से फूल में चन्दन  लगाकर ये मंत्र  पढेंगे –    इदमनुलेपनम्  ॐ महिमायै नमः

4. दाहिने हाथ से फूल में सिन्दूर  लगाकर ये मंत्र  पढेंगे –   इदं सिन्दूराभरणम्   ॐ महिमायै नमः

5. दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे – इदमक्षतम्   ॐ महिमायै नमः

6. दोनों हाथों को जोड़ते हुए फूल/फूलों को   लेकर  महिमा का ध्यान करते हुए ये मंत्र  पढेंगे -  इदं पुष्पं/ एतानि पुष्पाणि ॐ महिमायै नमः

7. एक दूर्वा/ अनेक दूर्वा को लेकर ये मंत्र पढेंगे – इदं दूर्वादलं  / एतानि   दूर्वादलानि ॐ महिमायै नमः

8. एक बेलपत्र/बेलपत्रों को  लेकर ये मंत्र  पढेंगे – इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ॐ महिमायै नमः

9. अर्घा में जल लेकर  ये मंत्र  पढेंगे – एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ॐ महिमायै नमः

10. अर्घा में जल को लेकर  ये मंत्र  पढेंगे – इदमाचमनीयं   ॐ महिमायै नमः ।

11. फूल  हाथ में लेकर महिमा का ध्यान करते हुए ये मंत्र  पढेंगे – ओं महिमां महिषारूढां पूजयेत् कनकप्रभाम् । अङ्गाभयधरा वामे दक्षे शक्त्याक्षमालिनीम्।। एष पुष्पाञ्जलिः ॐ महिमायै नमः।

गरिमा पूजा -

1.दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे - ॐ गरिमा इहागच्छ इह तिष्ठ।   इसे केले के पत्ते पर उपर से बाएं तरफ से रखेंगे ।

2. अर्घा में जल  लेकर  ये मंत्र  पढेंगे –    एतानि पाद्यार्घाचमनीय स्नानीय पुनराचमनीयानि ॐ गरिमायै नमः

3. दाहिने हाथ से फूल में चन्दन  लगाकर ये मंत्र  पढेंगे –    इदमनुलेपनम्  ॐ गरिमायै नमः

4. दाहिने हाथ से फूल में सिन्दूर  लगाकर ये मंत्र  पढेंगे –   इदं सिन्दूराभरणम्   ॐ गरिमायै नमः

5. दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे – इदमक्षतम्   ॐ गरिमायै नमः

6. दोनों हाथों को जोड़ते हुए फूल/फूलों को   लेकर  गरिमा का ध्यान करते हुए ये मंत्र  पढेंगे -  इदं पुष्पं/ एतानि पुष्पाणि ॐ गरिमायै नमः

7. एक दूर्वा/ अनेक दूर्वा को लेकर ये मंत्र पढेंगे –इदं दूर्वादलं  / एतानि   दूर्वादलानि ॐ गरिमायै नमः

8. एक बेलपत्र/बेलपत्रों को  लेकर ये मंत्र  पढेंगे – इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ॐ गरिमायै नमः

9. अर्घा में जल लेकर  ये मंत्र  पढेंगे – एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ॐ गरिमायै नमः

10. अर्घा में जल को लेकर  ये मंत्र  पढेंगे – इदमाचमनीयं   ॐ गरिमायै नमः ।

11. फूल  हाथ में लेकर गरिमा का ध्यान करते हुए ये मंत्र  पढेंगे –ओं कनकादिनिधिः पूज्यः कर्मस्था गरिमा तथा। गदाम्बरधरा दक्षे वामेऽभयनिधानभृत् ॥

एष पुष्पाञ्जलिः ॐ गरिमायै नमः।

लघिमा पूजा -

1.  दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे - ॐ लघिमा इहागच्छ इह तिष्ठ।   इसे केले के पत्ते पर उपर से बाएं तरफ से रखेंगे ।

2. अर्घा में जल  लेकर  ये मंत्र  पढेंगे –    एतानि पाद्यार्घाचमनीय स्नानीय पुनराचमनीयानि ॐ लघिमायै नमः

3. दाहिने हाथ से फूल में चन्दन  लगाकर ये मंत्र  पढेंगे –    इदमनुलेपनम्  ॐ लघिमायै नमः

4. दाहिने हाथ से फूल में सिन्दूर  लगाकर ये मंत्र  पढेंगे –   इदं सिन्दूराभरणम्   ॐ लघिमायै नमः

5. दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे – इदमक्षतम्   ॐ लघिमायै नमः

6. दोनों हाथों को जोड़ते हुए फूल/फूलों को   लेकर  गरिमा का ध्यान करते हुए ये मंत्र  पढेंगे -  इदं पुष्पं/ एतानि पुष्पाणि ॐ लघिमायै नमः

7. एक दूर्वा/ अनेक दूर्वा को लेकर ये मंत्र पढेंगे – इदं दूर्वादलं  / एतानि   दूर्वादलानि ॐ लघिमायै नमः

8. एक बेलपत्र/बेलपत्रों को  लेकर ये मंत्र  पढेंगे – इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ॐ लघिमायै नमः

9. अर्घा में जल लेकर  ये मंत्र  पढेंगे – एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ॐ लघिमायै नमः

10. अर्घा में जल को लेकर  ये मंत्र  पढेंगे – इदमाचमनीयं   ॐ लघिमायै नमः ।

11. फूल  हाथ में लेकर लघिमा का ध्यान करते हुए ये मंत्र  पढेंगे – ओं नक्रस्था लघिमा श्यामा पूजनीया चतुर्भुजा । नागपाशधरा दक्षे वामेऽभयवारिता ।।

एष पुष्पाञ्जलिः ॐ लघिमायै नमः।

प्राप्ति पूजा -

1.  दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे - ॐ प्राप्ति इहागच्छ इह तिष्ठ।   इसे केले के पत्ते पर उपर से बाएं तरफ से रखेंगे ।

2. अर्घा में जल  लेकर  ये मंत्र  पढेंगे –    एतानि पाद्यार्घाचमनीय स्नानीय पुनराचमनीयानि ॐ प्राप्त्यै नमः

3. दाहिने हाथ से फूल में चन्दन  लगाकर ये मंत्र  पढेंगे –    इदमनुलेपनम्  ॐ प्राप्त्यै नमः 

4. दाहिने हाथ से फूल में सिन्दूर  लगाकर ये मंत्र  पढेंगे –   इदं सिन्दूराभरणम्   ॐ प्राप्त्यै नमः

5. दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे – इदमक्षतम्   ॐ प्राप्त्यै नमः

6. दोनों हाथों को जोड़ते हुए फूल/फूलों को   लेकर  प्राप्ति का ध्यान करते हुए ये मंत्र  पढेंगे -  इदं पुष्पं/ एतानि पुष्पाणि ॐ प्राप्त्यै नमः

7. एक दूर्वा/ अनेक दूर्वा को लेकर ये मंत्र पढेंगे – इदं दूर्वादलं  / एतानि   दूर्वादलानि ॐ प्राप्त्यै नमः

8. एक बेलपत्र/बेलपत्रों को  लेकर ये मंत्र  पढेंगे – इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ॐ प्राप्त्यै नमः

9. अर्घा में जल लेकर  ये मंत्र  पढेंगे – एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ॐ प्राप्त्यै नमः

10. अर्घा में जल को लेकर  ये मंत्र  पढेंगे – इदमाचमनीयं   ॐ प्राप्त्यै नमः ।

11. फूल  हाथ में लेकर प्राप्ति का ध्यान करते हुए ये मंत्र  पढेंगे – ओं पूजनीया वृषारूढा प्राप्तिस्तुहिनसन्निभा शक्तिशूलधरा दक्षे वामे सपरिवारजा॥

एष पुष्पाञ्जलिः ॐ प्राप्त्यै नमः।

प्रकाम्या पूजा - 

1.  दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे - ॐ प्रकाम्या इहागच्छ इह तिष्ठ।   इसे केले के पत्ते पर उपर से बाएं तरफ से रखेंगे ।

2. अर्घा में जल  लेकर  ये मंत्र  पढेंगे –    एतानि पाद्यार्घाचमनीय स्नानीय पुनराचमनीयानि ॐ प्राकाम्यै नमः

3. दाहिने हाथ से फूल में चन्दन  लगाकर ये मंत्र  पढेंगे –    इदमनुलेपनम्  ॐ प्राकाम्यै नमः

4. दाहिने हाथ से फूल में सिन्दूर  लगाकर ये मंत्र  पढेंगे –   इदं सिन्दूराभरणम्   ॐ प्राकाम्यै नमः

5. दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे – इदमक्षतम्   ॐ प्राकाम्यै नमः

6. दोनों हाथों को जोड़ते हुए फूल/फूलों को   लेकर  प्रकाम्या का ध्यान करते हुए ये मंत्र  पढेंगे -  इदं पुष्पं/ एतानि पुष्पाणि ॐ प्राकाम्यै नमः

7. एक दूर्वा/ अनेक दूर्वा को लेकर ये मंत्र पढेंगे – इदं दूर्वादलं  / एतानि   दूर्वादलानि ॐ प्राकाम्यै नमः

8. एक बेलपत्र/बेलपत्रों को  लेकर ये मंत्र  पढेंगे – इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ॐ प्राकाम्यै नमः

9. अर्घा में जल लेकर  ये मंत्र  पढेंगे – एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ॐ प्राकाम्यै नमः

10. अर्घा में जल को लेकर  ये मंत्र  पढेंगे – इदमाचमनीयं   ॐ प्राकाम्यै नमः ।

11. फूल  हाथ में लेकर प्रकाम्या का ध्यान करते हुए ये मंत्र  पढेंगे – ओं छागलस्थातिरक्ताङ्गी स्यात् पूज्या प्रतिकामतः। शक्त्यक्षमालिनी दक्षे वामे मन्दिरकुण्डिका ॥ एष पुष्पाञ्जलिः ॐ प्राकाम्यै नमः।

ईशिता पूजा -

1. दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे - ॐ ईशिता इहागच्छ इह तिष्ठ।   इसे केले के पत्ते पर उपर से बाएं तरफ से रखेंगे ।

2. अर्घा में जल  लेकर  ये मंत्र  पढेंगे – एतानि पाद्यार्घाचमनीय स्नानीय पुनराचमनीयानि ॐ ईशितायै नमः

3. दाहिने हाथ से फूल में चन्दन  लगाकर ये मंत्र  पढेंगे –    इदमनुलेपनम्  ॐ ईशितायै नमः

4. दाहिने हाथ से फूल में सिन्दूर  लगाकर ये मंत्र  पढेंगे –   इदं सिन्दूराभरणम्   ॐ ईशितायै नमः

5. दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे – इदमक्षतम्   ॐ ईशितायै नमः

6. दोनों हाथों को जोड़ते हुए फूल/फूलों को   लेकर  ईशिता का ध्यान करते हुए ये मंत्र  पढेंगे -  इदं पुष्पं/ एतानि पुष्पाणि ॐ ईशितायै नमः

7. एक दूर्वा/ अनेक दूर्वा को लेकर ये मंत्र पढेंगे – इदं दूर्वादलं  / एतानि   दूर्वादलानि ॐ ईशितायै नमः

8. एक बेलपत्र/बेलपत्रों को  लेकर ये मंत्र  पढेंगे – इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ॐ ईशितायै नमः

9. अर्घा में जल लेकर  ये मंत्र  पढेंगे – एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ॐ ईशितायै नमः

10. अर्घा में जल को लेकर  ये मंत्र  पढेंगे – इदमाचमनीयं   ॐ ईशितायै नमः ।

11. फूल  हाथ में लेकर ईशिता का ध्यान करते हुए ये मंत्र  पढेंगे – ओं पूज्या प्रेतगता नीला विद्युत्पुञ्जनिभेशिता । वरशंकुधरा दक्षे वामे साभयकर्णिका ।

एष पुष्पाञ्जलिः ॐ ईशितायै नमः। 

 

वशिता पूजा -

1.  दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे -  ॐ वशिता इहागच्छ इह तिष्ठ।   इसे केले के पत्ते पर उपर से बाएं तरफ से रखेंगे ।

2. अर्घा में जल  लेकर  ये मंत्र  पढेंगे –    एतानि पाद्यार्घाचमनीय स्नानीय पुनराचमनीयानि ॐ वशितायै नमः

3. दाहिने हाथ से फूल में चन्दन  लगाकर ये मंत्र  पढेंगे –    इदमनुलेपनम्  ॐ वशितायै नमः
 

4. दाहिने हाथ से फूल में सिन्दूर  लगाकर ये मंत्र  पढेंगे –   इदं सिन्दूराभरणम्   ॐ वशितायै नमः

5. दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे – इदमक्षतम्   ॐ वशितायै नमः

6. दोनों हाथों को जोड़ते हुए फूल/फूलों को   लेकर  वशिता का ध्यान करते हुए ये मंत्र  पढेंगे -  इदं पुष्पं/ एतानि पुष्पाणि ॐ वशितायै नमः

7. एक दूर्वा/ अनेक दूर्वा को लेकर ये मंत्र पढेंगे – इदं दूर्वादलं  / एतानि   दूर्वादलानि ॐ वशितायै नमः

8. एक बेलपत्र/बेलपत्रों को  लेकर ये मंत्र  पढेंगे – इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ॐ वशितायै नमः

9. अर्घा में जल लेकर  ये मंत्र  पढेंगे – एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ॐ वशितायै नमः

10. अर्घा में जल को लेकर  ये मंत्र  पढेंगे – इदमाचमनीयं   ॐ वशितायै नमः ।

11. फूल  हाथ में लेकर वशिता का ध्यान करते हुए ये मंत्र  पढेंगे – ओं पूज्या हि वशिता धूम्रा मृगस्था सा चतुर्भुजा । सारबिन्दुधरा दक्षे वामे वरसरोजिनी ॥

एष पुष्पाञ्जलिः ॐ वशितायै नमः।

अथांग पूजा

दाहिने हाथ में पुष्पचन्दन से युक्त अक्षत लेकर ये क्रम से मंत्र  पढेंगे

ॐ चपलायै नमः' । पादौ पूजयामि ।॥ १ ॥ ॐ चंचलायै नमः' । जानुनी पूजयामि ॥२॥ ॐ कमलायै नमः' । कटिं पूजयामि ॥३॥ 'ॐ कात्यायिन्यै नमः ' । नाभिं पूजयामि ॥४ ॥ ॐ जगन्मात्रे नमः ' । जठरं पूजयामि ॥५॥ 'ॐ विश्वबल्लभायै नमः । वक्षःस्थल पूजयामि ।६। 'ॐ कमलवासिन्यै नमः । भुजौ पूजयामि ॥७॥ ॐ पद्मकमलायै नमः' । मुखं पूजयामि ॥८॥ 'ॐ कमलपत्राक्ष्यै नमः' । नेत्रत्रयं पूजयामि ॥९॥ ॐ श्रियै नमः' । शिरः पूजयामि ॥१०॥ इत्यंगपूजा ॥

तथैव पूर्वादि-क्रमेण अष्टलक्ष्मी-पूजनम्

दाहिने हाथ में अक्षत एवं चन्दनयुक्त पुष्प लेकर क्रम से मंत्र  पढेंगे

ॐ आद्यलक्ष्म्यै नमः ॥ १॥ ॐ विद्यालक्ष्म्यै नमः ।२॥ सौभाग्यलक्ष्म्यै नमः ।। ३ ॥ ॐ अमृतलक्ष्म्यै नमः ॥४। ॥ ॐ काम लक्ष्म्यै नमः ।॥५॥ ॐ सत्यलक्ष्म्यै नमः ॥६॥ ॐ भोगलक्ष्म्यै नमः ॥७ ॥ ॐ योगलक्ष्म्यै नमः ।।८॥ इति अष्टलक्ष्मी-पूजनम् ।

 

श्री महाकाली(दावात) पूजन

दवात में मोली बांधकर तथा स्वस्तिक करके नीचे लिखा ध्यान करें।

ॐ मषि त्वं लेखनोयुक्ता चित्रगुप्ताशयस्थिता। सदक्षराणां पत्त्रे च लेख्यं कुरु सदा मम ।।

या माया प्रकृति: शक्तिश्चण्डमुण्डविमर्दिनी सा पूज्या सर्वदेवैश्च ह्यस्माकं वरदा भव ॥

ॐ श्री महाकाल्यै नमः ॥

1. पुनः दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे - ॐ महाकालि इहागच्छ इह तिष्ठ।   इसे दावात पर रखेंगे ।

2. अर्घा में जल  लेकर  ये मंत्र  पढेंगे –    एतानि पाद्यार्घाचमनीय स्नानीय पुनराचमनीयानि ॐ महाकाल्यै नमः

3. दाहिने हाथ से फूल में चन्दन  लगाकर ये मंत्र  पढेंगे –    इदमनुलेपनम्  ॐ महिमायै नमः

4. दाहिने हाथ से फूल में सिन्दूर  लगाकर ये मंत्र  पढेंगे –   इदं सिन्दूराभरणम्   ॐ महाकाल्यै नमः

5. दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे – इदमक्षतम्   ॐ महाकाल्यै नमः

6. दोनों हाथों को जोड़ते हुए फूल/फूलों को   लेकर  महाकाली का ध्यान करते हुए ये मंत्र  पढेंगे -  इदं पुष्पं/ एतानि पुष्पाणि ॐ महाकाल्यै नमः

 

7. एक दूर्वा/ अनेक दूर्वा को लेकर ये मंत्र पढेंगे – इदं दूर्वादलं  / एतानि   दूर्वादलानि ॐ महाकाल्यै नमः

8. एक बेलपत्र/बेलपत्रों को  लेकर ये मंत्र  पढेंगे – इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ॐ महाकाल्यै नमः

9. अर्घा में जल लेकर  ये मंत्र  पढेंगे – एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ॐ महाकाल्यै नमः

10. अर्घा में जल को लेकर  ये मंत्र  पढेंगे – इदमाचमनीयं   ॐ महाकाल्यै नमः ।

11. फूल  हाथ में लेकर महाकाली का ध्यान करते हुए ये मंत्र  पढेंगे – ओं या कालिका रोगहरा सुवंद्या वैश्यैः समस्तैर्व्यवहारदक्षैः ।

जनैर्जनानां भयहारिणी च सा देवमाता मयि सौख्यदात्री। एष पुष्पाञ्जलिः ॐ महाकाल्यै नमः।

लेखनी-पूजन

कलम के मोली बांधकर नीचे लिखा ध्यान करें।

ॐ शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीम्। वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम् ।। हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थिताम् । वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां  शारदाम् ॥ ॐ लेखिन्यै नमः ॥

1. पुनः दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे - ॐ लेखिनी इहागच्छ इह तिष्ठ।   इसे लेखिनी पर रखेंगे ।

2. अर्घा में जल  लेकर  ये मंत्र  पढेंगे –    एतानि पाद्यार्घाचमनीय स्नानीय पुनराचमनीयानि ॐ लेखिन्यै नमः

3. दाहिने हाथ से फूल में चन्दन  लगाकर ये मंत्र  पढेंगे –    इदमनुलेपनम्  ॐ लेखिन्यै नमः

4. दाहिने हाथ से फूल में सिन्दूर  लगाकर ये मंत्र  पढेंगे –   इदं सिन्दूराभरणम्   ॐ लेखिन्यै नमः

5. दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे – इदमक्षतम्   ॐ लेखिन्यै नमः

6. दोनों हाथों को जोड़ते हुए फूल/फूलों को   लेकर  महिमा का ध्यान करते हुए ये मंत्र  पढेंगे -  इदं पुष्पं/ एतानि पुष्पाणि ॐ लेखिन्यै नमः

7. एक दूर्वा/ अनेक दूर्वा को लेकर ये मंत्र पढेंगे – इदं दूर्वादलं  / एतानि   दूर्वादलानि ॐ लेखिन्यै नमः

8. एक बेलपत्र/बेलपत्रों को  लेकर ये मंत्र  पढेंगे – इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ॐ लेखिन्यै नमः

9. अर्घा में जल लेकर  ये मंत्र  पढेंगे – एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ॐ लेखिन्यै नमः

10. अर्घा में जल को लेकर  ये मंत्र  पढेंगे – इदमाचमनीयं   ॐ लेखिन्यै नमः ।

11. फूल  हाथ में लेकर लेखनी का ध्यान करते हुए ये मंत्र  पढेंगे – ॐ कृष्णानने द्विजिह्वे च चित्रगुप्त करस्थिते। सदक्षराणां पत्त्रे च लेख्यं कुरु सदा मम ।

एष पुष्पाञ्जलिः ॐ लेखिन्यै नमः।

 

वही वसना पूजन

वही, वसना आदि में केसर या रोली से स्वस्तिक कर नीचे लिखा ध्यान करें।

ॐ या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता या वीणावर दण्डमण्डितकरा या श्वेत पद्मासना । या ब्रह्माच्युतशंकर प्रभृतिभिर्देवैः सदा वन्दिता सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥ ॐ वीणापुस्तक धारिण्यै नमः ॥

1. पुनः दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे - ॐ वीणापुस्तकधारिणी इहागच्छ इह तिष्ठ।   इसे वही खाता वसना पर रखेंगे ।

2. अर्घा में जल  लेकर  ये मंत्र  पढेंगे –    एतानि पाद्यार्घाचमनीय स्नानीय पुनराचमनीयानि ॐ वीणापुस्तकधारिण्यै नमः

3. दाहिने हाथ से फूल में चन्दन  लगाकर ये मंत्र  पढेंगे –    इदमनुलेपनम्  ॐ वीणापुस्तकधारिण्यै नमः

4. दाहिने हाथ से फूल में सिन्दूर  लगाकर ये मंत्र  पढेंगे –   इदं सिन्दूराभरणम्   ॐ वीणापुस्तकधारिण्यै नमः

5. दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे – इदमक्षतम्   ॐ वीणापुस्तकधारिण्यै नमः

6. दोनों हाथों को जोड़ते हुए फूल/फूलों को   लेकर  विणापुस्तकधारिणीका ध्यान करते हुए ये मंत्र  पढेंगे -  इदं पुष्पं/ एतानि पुष्पाणि ॐ वीणापुस्तकधारिण्यै नमः

7. एक दूर्वा/ अनेक दूर्वा को लेकर ये मंत्र पढेंगे – इदं दूर्वादलं  / एतानि   दूर्वादलानि ॐ वीणापुस्तकधारिण्यै नमः

8. एक बेलपत्र/बेलपत्रों को  लेकर ये मंत्र  पढेंगे – इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ॐ वीणापुस्तकधारिण्यै नमः

9. अर्घा में जल लेकर  ये मंत्र  पढेंगे – एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ॐ वीणापुस्तकधारिण्यै नमः

10. अर्घा में जल को लेकर  ये मंत्र  पढेंगे – इदमाचमनीयं   ॐ वीणापुस्तकधारिण्यै नमः ।

11. फूल  हाथ में लेकर विणापुस्तकधारिणी का ध्यान करते हुए ये मंत्र  पढेंगे – ॐ शारदा शारदाम्भोजवदना वदनाम्बुजे ।  

सर्वदा सर्वदाऽस्माकं सन्निधिं सन्निधिं क्रियात् ।। एष पुष्पाञ्जलिः ॐ वीणापुस्तकधारिण्यै नमः।

कुबेर पूजन

सन्दूक(तिजोरी) आदि में सिन्दूर से स्वस्तिक कर आवाहन करें।

आवाहयामि देव त्वमिहायाहि कृपां कुरु । कोशंवर्द्धय नित्यं त्वं परिरक्ष सुरेश्वर ! ॥

1.दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे - ॐ कुबेर इहागच्छ इह तिष्ठ।   इसे सन्दूक (तिजोरी) पर रखेंगे ।

2. अर्घा में जल  लेकर  ये मंत्र  पढेंगे –    एतानि पाद्यार्घाचमनीय स्नानीय पुनराचमनीयानि ॐ कुबेराय नमः

3. दाहिने हाथ से फूल में चन्दन  लगाकर ये मंत्र  पढेंगे –    इदमनुलेपनम्  ॐ कुबेराय नमः

4. दाहिने हाथ से फूल में सिन्दूर  लगाकर ये मंत्र  पढेंगे –   इदं सिन्दूराभरणम्   ॐ कुबेराय नमः

5. दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे – इदमक्षतम्   ॐ कुबेराय नमः

6. दोनों हाथों को जोड़ते हुए फूल/फूलों को   लेकर  कुबेर का ध्यान करते हुए ये मंत्र  पढेंगे -  ओं धनदाय नमस्तुभ्यं निधिपद्माधिपाय च। भवन्तु त्वत्प्रसादान्मे धनधान्यादिसम्पदः।। इदं पुष्पं/ एतानि पुष्पाणि ॐ कुबेराय नमः

7. एक दूर्वा/ अनेक दूर्वा को लेकर ये मंत्र पढेंगे – इदं दूर्वादलं  / एतानि   दूर्वादलानि ॐ कुबेराय नमः

8. एक बेलपत्र/बेलपत्रों को  लेकर ये मंत्र  पढेंगे – इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ॐ कुबेराय नमः

9. अर्घा में जल लेकर  ये मंत्र  पढेंगे – एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ॐ कुबेराय नमः

10. अर्घा में जल को लेकर  ये मंत्र  पढेंगे – इदमाचमनीयं   ॐ कुबेराय नमः ।

11. फूल  हाथ में लेकर कुबेर का ध्यान करते हुए ये मंत्र  पढेंगे –ॐ धनाध्यक्षाय देवाय नरयानोपवेशिने । नमस्ते राजराजाय कुबेराय महात्मने ॥ एष पुष्पाञ्जलिः ॐ कुबेराय नमः।

तुला तथा मान-पूजन

सिन्दूर से स्वस्तिक करें पश्चात् पंचोपचार से पूजन कर नीचे लिखी प्रार्थन करें

1. दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे - ॐ तुलाधिष्ठातृदेवता इहागच्छ इह तिष्ठ।   इसे तुला (मान) पर रखेंगे ।

2. अर्घा में जल  लेकर  ये मंत्र  पढेंगे –    एतानि पाद्यार्घाचमनीय स्नानीय पुनराचमनीयानि ॐ तुलाधिष्ठातृदेवतायै नमः

3. दाहिने हाथ से फूल में चन्दन  लगाकर ये मंत्र  पढेंगे –    इदमनुलेपनम्  ॐ तुलाधिष्ठातृदेवतायै नमः

4. दाहिने हाथ से फूल में सिन्दूर  लगाकर ये मंत्र  पढेंगे –   इदं सिन्दूराभरणम्   ॐ तुलाधिष्ठातृदेवतायै नमः

5. दाहिने हाथ में अक्षत लेकर ये मंत्र  पढेंगे – इदमक्षतम्   ॐ तुलाधिष्ठातृदेवतायै नमः

6. दोनों हाथों को जोड़ते हुए फूल/फूलों को   लेकर  तुलाधिष्ठातृदेवता का ध्यान करते हुए ये मंत्र  पढेंगे -  इदं पुष्पं/ एतानि पुष्पाणि ॐ तुलाधिष्ठातृदेवतायै नमः

7. एक दूर्वा/ अनेक दूर्वा को लेकर ये मंत्र पढेंगे – इदं दूर्वादलं  / एतानि   दूर्वादलानि ॐ तुलाधिष्ठातृदेवतायै नमः

8. एक बेलपत्र/बेलपत्रों को  लेकर ये मंत्र  पढेंगे – इदं बिल्वपत्रं/ एतानि बिल्वपत्राणि ॐ तुलाधिष्ठातृदेवतायै नमः

9. अर्घा में जल लेकर  ये मंत्र  पढेंगे – एतानि गन्ध-पुष्प-धूप-दीप-ताम्बूल-यथाभाग-नानाविधनैवेद्यानि ॐ तुलाधिष्ठातृदेवतायै नमः

10. अर्घा में जल को लेकर  ये मंत्र  पढेंगे – इदमाचमनीयं   ॐ तुलाधिष्ठातृदेवतायै नमः ।

11. फूल  हाथ में लेकर तुलाधिष्ठातृदेवता का ध्यान करते हुए ये मंत्र  पढेंगे – ॐ नमस्ते सर्व देवानां शक्तित्वे सत्यमाश्रिता ।

साक्षिभूता जगद्धात्री निर्मिता विश्वयोनिना॥  एष पुष्पाञ्जलिः ॐ तुलाधिष्ठातृदेवतायै नमः।

दीपावली पूजन

दीपक जलाकर पात्र में रखकर दाहिने हाथ में पुष्पचन्दन से युक्त अक्षत लेकर ये मंत्र  पढेंगे

भो दप त्वं ब्रह्मरूप अन्धकारनिवारक। इमां मया कृतां पूजां गृह्णस्तेज: प्रवर्धय ॥

ॐ दीपेभ्यो नमः ।।

अथ पुष्पाञ्जलिः

ॐ नन्दे नम्दपुरावासे वसुभिश्चाप्नुहि प्रजा: । जय भार्गवि दायादैः पूर्णकामान् मनोरथान् ॥

पूर्णेङ्गिरसि दायादैः पूर्णकामान् मनोरथान् । भद्रे काश्यपि देवेशि प्रजानीं भद्रमावह ॥

सवबीजसमायुक्ते सर्वगन्धौषधीर्युते। सुव्रते सुमुखे देवि गृहे भार्गवि रम्यताम् ।।

प्रजापतिस्तुते देवि चतुरस्रे महापथे । सुव्रते सुमुखे देवि गृहे भार्गवि रम्यताम् ।।

पूजिते परमाचार्यैर्गन्धमाल्यैरलङ्कृतैः । भवभूतिकरे देवि गृहे भार्गवि रम्यताम् ॥

अव्यङ्गे चाझते पूर्णे पुण्ये चाङ्गिरसंस्तुते । अक्षरे स्वं प्रिये श्रेष्ठे प्रतिज्ञां गृहिणां कुरु ।।

ग्राम्याद् ग्रामपुरश्चापि तथा स्वामिपुरे गृहे । मनुष्यपशुहस्त्यश्वधनवृद्धिकरी भव ॥

सागरस्य च या लक्ष्मीर्या लक्ष्मीर्धनदस्य च। या लक्ष्मीर्लोकपालानां सा लक्ष्मीर्मामवत्विति ।।

एष पुष्पाञ्जलिः ॐ साङ्गाय सपरिवाराय भगवत्यै श्रीलक्ष्म्यै नमः ।

ओं श्रीँ ह्रीँ श्रौँ महालक्ष्म्यै नमः स्वाहा” इति मन्त्रेण अष्टोत्तरशतं हवनञ्च कुर्यात् । अथ संक्षिप्तहवनविधिः

कुशत्रयतिलजलान्यादाय- दाहिने हाथ में तेकुशा और तिल जल लेकर संकल्प पढें- ओं अद्य अमुके मासि अमुके पक्षे अमुकतिथौ साङ्गमहालक्ष्मीपूजासिद्ध्यर्थं श्रीमहालक्ष्मीप्रीतये अष्टोत्तरशतम् आज्याहुतीः अहं होष्यामि ।  

इति संकल्प्य हस्तमात्रां भूमिं कुशैः परिसमूह्य तान् कुशान् ऐशान्यां परित्यज्य गोमयेन उपलिप्य  तदुपरि प्रादेशमिताः तिस्रो रेखाः उल्लिख्य ताभ्योमृदमुद्धृत्य जलेन आभ्युक्ष्य कांस्यपात्रेण ओं भूर्भुवः स्वः इत्युचार्य अग्निमुपसमाधाय स्रुवेण आज्याहुतीर्जुहुयात्-

संकल्प के बाद एक हाथ परिमित भूमि को कुश से साफ कर गाय गोबर से नीप कर उस नीपे हुए भूमि पर प्रादेशमाण(छः इंच का )तीन रेखा खींचे, अब तीनों रेखाओं पर से अनामिका और अंगुष्ठा से मिट्टी लेकर बाहर रखें, तीनों रेखाओं को जल से पवित्र करें,अब काँसा के पात्र(फूल की थाली)में पहले से रखे हुवे अग्नि को ओं भूर्भुवः स्वः यह पढकर तीनों रेखाओं के मध्य रखें और स्रुव से हवन प्रारम्भ करें - इति संकल्प्य हस्तमात्रां भूमिं कुशैः परिसमूह्य तान् कुशान् ऐशान्यां परित्यज्य गोमयेन उपलिप्य  तदुपरि प्रादेशमिताः तिस्रो रेखाः उल्लिख्य ताभ्योमृदमुद्धृत्य जलेन आभ्युक्ष्य कांस्यपात्रेण ओं भूर्भुवः स्वः इत्युचार्य अग्निमुपसमाधाय स्रुवेण आज्याहुतीर्जुहुयात्-

ओं भूः स्वाहा , इदं भूः

स्रुव में घृत लेकर अग्नि में आहुति दें तथा स्रुव में अवशिष्ट घृत को प्रोक्षणीपात्र में इदं भुवः इत्यादि मन्त्र पढकर झारें।

ओं भुवः स्वाहा , इदं भुवः

इस  मन्त्र से आहुती दें।

ओं भुवः स्वाहा , इदं भुवः

ओं स्वः स्वाहा, इदं स्वः

इस मन्त्र से आहुती दें।

ओं स्वः स्वाहा, इदं स्वः

ततः वह्नौ लक्ष्मीं ध्यात्वा – ॐ श्रीं महालक्ष्म्यै नमः स्वाहा इति मूल मन्त्रेण अष्टोत्तरशतम् आज्याहुतीर्जुहुयात्।

अब अग्नि में विश्वकर्मा को ध्यान करते हुए ॐ श्रीं महालक्ष्म्यै नमः स्वाहा इस मूल मन्त्र से 108 बार आहुति दें

ततः पूर्णाहुतिः-

ताम्बूल –फल-पुष्प-घृतपूर्णस्रुवेण-ओं मूर्धाणं दिवोऽअरतिं पृथिव्या वैश्वानर मृतमाजातमग्निं कवि ग्वं सम्राज्यमतिथिंजनानामामन्ना पात्रं जनयन्त देवाः स्वाहा, ओं वसुभ्यः स्वाहा ।

पान पत्ता पर स्रुव में घृत भरकर उसपर नारियल गोला में घृत भरकर पुष्प रखकर मन्त्र पढते हुए अग्नि में अर्पित करें

ताम्बूल –फल-पुष्प-घृतपूर्णस्रुवेण-ओं मूर्धाणं दिवोऽअरतिं पृथिव्या वैश्वानर मृतमाजातमग्निं कवि ग्वं सम्राज्यमतिथिंजनानामामन्ना पात्रं जनयन्त देवाः स्वाहा, ओं वसुभ्यः स्वाहा ।

ततः स्रुवेण भस्म आनीय त्र्यायुषं कुर्यात्-

ओं त्र्यायुषं जमदग्नेः, इति ललाटे

ओं कश्यपस्य त्र्यायुषम्, इति ग्रीवायाम्

ओं यद्देवेषु त्र्यायुषम्, इति दक्षिणबाहूमूले

ओं यद्देवेषु त्र्यायुषम्, इति हृदि

अब स्रुव में भस्म लेकर जल से सिंचितकर ओं त्र्यायुषं जमदग्नेः । ओं कश्यपस्य त्र्यायुषम् इस मन्त्र से गला में लगाए। ओं यद्देवेषु त्र्यायुषम् इस मन्त्र से दहीना बाह में लगाएं। ओं यद्देवेषु त्र्यायुषम्,इस मन्त्र से हृदय में लगाएं।

ततो नीराजनम्

ओं कदलीगर्भसम्भूतं कर्पूरं च प्रदीपितम्।

आरार्तिक्यमहं कुर्वे पश्य मे वरदो भव।।

इदमारार्तिक्यं सांगाय सपरिवाराय श्रीलक्ष्म्यै नमः

इस मन्त्र से आरती करें।

ओं कदलीगर्भसम्भूतं कर्पूरं च प्रदीपितम्।

आरार्तिक्यमहं कुर्वे पश्य मे वरदो भव।।

इदमारार्तिक्यं सांगाय सपरिवाराय श्रीलक्ष्म्यै नमः

श्री लक्ष्मीजी की आरती

कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारम् । सदा वसन्तं हृदयारविन्दे भवं भवानी सहितं नमामि ।।

जय लक्ष्मी माता मैया जय लक्ष्मी माता। तुमको निशि दिन सेवत हर विष्णु धाता । टेर ।।

ब्रह्माणी रुद्राणी कमला तुही है जगमाता । सूर्य चन्द्रमा ध्यावत नारद ऋषि गाता ॥ जय०

दुर्गारूप निरञ्जनि सुख सम्पत्ति दाता । जो कोई तुमको ध्यावत ऋद्धि सिद्धि धन पाता ॥जय०॥

तुही है पाताल वसन्ती तुही है शुभदाता । कमप्रभाव-प्रकाशक जगनिधि से वाता॥ जय० ॥

जिस घर थारो वासो वाहि में गुण आता। कर न सके सोई करले मन नहिं धड़काता ॥ जय ० ॥

तुम बिन यज्ञ न होवे वस्त्र न होय राता। खान पान को विभवै तुम बिन कुण दाता ॥ जय० ॥

शुभ गुण सुन्दरयुक्ता क्षीरनिधि जाता। रत्न चतुर्दश तोकू कोई भी नहिं पाता ॥ जय० ॥

या आरती लक्ष्मीजी की जो कोई नर गाता। उर आनन्द अति उमंगे पाप उतर जाता ॥ जय० ॥

स्थिर चर जगत बचावे कर्म प्रेरल्याता। राम प्रताप मैया की शुभ दृष्टि चाहता ॥ जय० ॥

जय लक्ष्मी माता, मैया जय लक्ष्मी माता। तुमको निशि दिन सेवत हर विष्णु धाता ।॥ टेर ॥

पुष्पांजलि

ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः॥ ॐ राजा धिराजाय प्रसह्य साहिने । नमो वयं वैश्रवणाय कुर्महे ।। स मे कामान् कामकामाय मह्यम् । कामेश्वरो वैश्रवणो ददातु । कुबेराय वैश्रवणाय महाराजाय नमः ॥ ॐ स्वस्ति साम्राज्यं भोज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं महाराज्यमाधिपत्यमयं समन्तपर्यायी स्यात्-सार्वभौमः सार्वायुष आन्तादापरार्धात् पृथिव्यै समुद्रपर्यन्ताया एकराडिति ।॥ तदप्येष श्लोकोऽभिगीतो मरुतः परिवेष्टारो मरुतस्यावसन् गृहे आवीक्षितस्य कामप्रेर्विश्वेदेवा: सभासदः ॥

ॐ महालक्ष्म्यै च विद्महे विष्णुपत्न्यै च धीमहि तन्नो लक्ष्मीः प्रचोदयात्।

सेवन्तिका वकुल चम्पक पाटलाब्जैः पुन्नाग जाति करवीर रसाल पुष्पैः। विल्वप्रवाल तुलसीदल मंजरी- भिस्त्वाम पूजयामि जगदीश्वरि मे प्रसीद ॥ पुष्पांजलि समर्पयामि ॥ कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वानुसृतस्वभावात् । करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पये तत् ॥ आरातिकं पुष्पांजलि च विधाय करकच्छपिकां बध्वा प्रार्थयेत् –

पुष्प लेकर ध्यान पूर्वक नमस्कार करते हुए पुष्प चढाएँ।

ओं रूपं देहि जयं देहि भाग्यं लक्ष्मि प्रदेहि मे। धर्मान् देहि धनं देहि सर्वान् कामान् प्रदेहि मे ॥

ॐ विधिहीनं क्रियाहीनं भक्तिहीनं यदर्चितम् । पूर्णं भवतु तत् सर्वं त्वतप्रसादान्महेश्वरि ॥

शक्नुवन्ति न ते पूजां कर्तुं स्वर्गस्थिताः सुराः । अहं किं वा करिष्यामि मृत्युधर्मा नरोऽल्पधीः ॥

 न जानेऽहं स्वरूपं ते न शरीरं न वा गुणम् । एकामेव हि जानामि भक्तिं त्वच्चरणाब्जयोः ।।

ततः प्रदक्षिणा-

शंख या अर्घा में जल लेकर प्रदक्षिणा करें और जल लक्ष्मी पर चढाएं-

ओं यानि कानि च पापानि ब्रह्महत्या समानि च।

तानि तानि प्रणश्यन्तु प्रदक्षिण पदे पदे ।।

अथ विसर्जनम्

 

ॐ इमां पूजां मया देवि यथाशक्ति निवेदिताम् । महालक्ष्मि जगन्मातः मत्स्थाने तिष्ठ पूजिते ।॥

ओं सांगसपरिवारे भगवति, श्रीमहालक्ष्मि, पूजिताऽसि प्रसीद, मयि रमस्व ।

ॐ अणिमाद्यष्टसिद्धयः पूजिताः स्थ क्षमध्वं स्वस्थानं गच्छत ।

ॐ कलशाधिष्ठितदेवताः पूजिताः स्थ क्षमध्वं स्वस्थानं गच्छत।

ॐ इन्द्र पूजितोऽसि प्रसीद क्षमस्व स्वस्थानं गच्छ।

ॐ कुबेर पूजितोऽसि प्रसीद क्षमस्व स्वस्थानं गच्छ।

 

ततो कर्मदक्षिणा - कुशत्रय-तिलजलान्यादाय- ओं अद्य (अस्यां रात्रौ) कृतैतत्सांगसपरिवारश्रीमहालक्ष्मी-पूजनकर्मप्रतिष्ठार्थम् एतावद्द्रव्यमूल्यकहिरण्यम् अग्निदैवतं यथानामगोत्राय ब्राह्मणाय दक्षिणामहं ददे । ओं स्वस्तीति प्रतिवचनम् ।

अथ शान्तिकलशमुस्थापयेदनेन –

ओं उत्तिष्ठ ब्रह्मणस्पते देवयन्तस्त्वे महे । उपप्रयन्तु मरुतः सुदानव इन्द्र प्राशूर्भवासखा ।।

ततः अभिषेकमन्त्रेण यजमानम् अभिषिञ्चेत् ।

कलश के जल में आम का पल्लव डालकर मन्त्र पढते हुए कलशस्थ जल शरीर पर छींटें।

ओं सुरस्त्वामभिषिंचन्तु ह्रह्मविष्णुमहेश्वराः। वासुदेवो जगन्नाथस्तथा संकषणो विभुः।।

प्रद्युम्नश्चानिरुद्धश्च भवन्तु विजयाय ते । आखण्डलोऽग्निर्भगवान् यमो वै निरितिस्तथा।।

वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवः। ब्रह्मणा सहितः शेषो दिक्पालाः पान्तु ते सदा।।

कीर्तिर्लक्ष्मीर्धृतिर्मेधा श्रद्धा पुष्टिः क्रिया मतिः। वुद्धिर्लज्जावपुः शान्तिस्तुष्टिः कान्तिश्च मातरः।।

एतास्त्वामभिषिंचन्तु देवपत्न्यस्समागताः। आदित्यश्चन्द्रमा भौमो बुधजीवसितार्कजाः।।

ग्रहास्त्वामभिषिंचन्तु राहुः केतुश्च तर्पिता। देवदानवगन्धर्वा    यक्षराक्षसपन्नगाः।।

ऋषयो मनवो गावो देवमातर एव च । देवपत्न्यो द्रुमा नागा दैत्याश्चाप्सरसां गणाः।।

अस्त्राणि सर्व शस्त्राणि राजानो वाहनानि च। औषधानि च रत्नानि कालस्यावयवाश्च ये ।।

सरितः सागराः शैलास्तीर्थानि जलदा नदाः ।एते त्वामभिषिंचन्तु सर्वकामार्थसिद्धये ।।

ओं शान्तिः शान्तिः शान्तिः।

तद्दिने महाक्ष्मीप्रीत्यर्थं नृत्यगीतवाद्यादीपमालिकाद्युत्सवपुरःसरं रात्रिशेषं नयेत् । ब्राह्मणांश्च भोजयेत् । इति श्रीमहालक्ष्मीपूजायिधि: ।

 

अथ कनकधारास्तोत्रम्

अङ्गं हरेः पुलकभूषणमाश्रयन्ती भृङ्गाङ्गनेव मुकुलाभरणं तमालम् ।

 

अङ्गीकृताखिलविभूतिरपाङ्गलीला माङ्गल्यदास्तु मम मङ्गलदेवतायाः ॥ १ ॥

मुग्धां मुहुर्विदधती वदने मुरारेः प्रेमत्रपाप्रणिहितानि गतागतानि ।

मालादृशो मधुकरीव महोत्पले या सा मे श्रियं दिशतु सागरसम्भवा या ॥ २ ॥

विश्वामरेन्द्रपदविभ्रमदानदक्षमानन्दहेतुरधिकं मुरविद्विषोऽपि ।

ईषन्निषीदतु मयि क्षणमीक्षणार्धमिन्दीवरोदरसहोदरमिन्दिराया: ।॥ ३ ॥

आमीलिताक्षमधिगम्य मुदा मुकुन्दमानन्दकन्दमनिमेषमनङ्गतन्त्रम् ।

आकेकरस्थितकनीनिकपक्ष्मनेत्रं भूत्यै भवेन्मम भुजङ्गशयाङ्गनायाः ॥ ४ ॥

बाह्वन्तरे मधुजितः श्रितकौस्तुभे या हारावलीव हरिनीलमयी विभाति ।

कामप्रदा भगवतोऽपि कटाक्षमाला कल्याणमावहूतु मे कमलालयायाः ॥५॥

कालाम्बुदालिललितोरसि कैटभारेर्धाराधरे स्फुरति या तडिदङ्गनेव।

मातुः समस्तजगतां महनीयमूर्तिर्भद्राणि मे दिशतु भार्गवनन्दनाया:॥ ६ ॥

प्राप्तं पदं प्रथमतः किल यत्प्रभावान् -माङ्गल्यभाजि मधुमाथिनि मन्मथेन ।

मय्यापतेत् तदिह मन्थरमीक्षणार्धं मन्दालसं च मकरालयकन्यकायाः ॥ ७॥

दद्याद् दयानुपवनो द्रविणाम्बुधारामस्मिन्नकिञ्चनविहङ्गशिशौ बिषण्णे ।

दुष्कर्मधर्ममपनीय चिराय दूरं नारायणप्रणयिनी नयनाम्बुवाहः ॥। ८ ॥

इष्टातिशिष्टमतयोऽपि यया दयार्द्र दृष्ट्या त्रिविष्टपपदं सुलभं लभन्ते।

इष्टिः प्रहृष्टकमलोदरदीप्तिरिष्टां पुष्टि कृषीष्ट मम पुष्करविष्टराया: ॥ ॥

गीर्देवतेति गरुडध्वजभामिनीति शाकम्भरीति शशिशेखरवल्लभेति ।

सृष्टिस्थितिप्रलयसिद्धिषु संस्थितायै तस्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै ।। १० ।।

श्रुत्यै नमस्त्रिभुवनैकफलप्रसूत्यै रत्यै नमोऽस्तु रमणीयगुणाश्रयायै ।

शक्त्यै नमोऽस्तु शतपत्रनिकेतनायै पुष्ट्यै नमोऽस्तु पुरुषोत्तमवल्लभायै ।। ११ ॥

नमोऽस्तु नालीकनिभेक्षणायै नमोऽस्तु दुग्धोदधि-जन्मभूत्यै ।

नमोऽस्तु सोमामृतसोदरायै नमोऽस्तु नारायण-वल्लभायै ॥ १२ ॥।

सम्पत्कराणि सकलेन्द्रियनन्दनानि साम्राज्यदान-विभवानि सरोरुहाक्षि ।

त्वद्वन्दनानि दुरिताहरणोत्सवानि मामेव मातरनिशं कलयन्तु नान्यत् ॥ १३ ॥ यत्कटाक्षसमुपासनाविधिः सेवकस्य सकलार्थसम्पदः । सन्तनोति वचनाङ्गमानसैस्त्वां मुरारिहृदयेश्वरीं भजे ॥ १४॥ सरसिजनिलये सरोजहस्ते धवलतरांशुकगम्धमाल्यशोभे ।

भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥ १५ ॥

दिग्धस्त्रिभिः कनककुम्भमुखावसृष्ट- स्वर्वाहिनीविमलचारुजलप्लुताङ्गीम् ।

प्रातर्नमामि जगतां जननीमशेष - लोकाधिराजगृहिणीममृताब्धिपुत्रीम् ॥ १६ ॥

कमले कमलाक्षवल्लभे त्वं करुणापूरतरङ्गितैरपाड्गैः।

अवलोकय मामकिञ्चनानां प्रथमं पात्रमकृत्रिमं दयायाः ॥ १७ ॥

स्तुवन्ति ये स्तुतिभिरभूमिरन्वहं त्रयीमयीं त्रिभुवनमातरं रमाम् ।

गुणाधिका गुरुधनभोगभागिनो भवन्ति ते भुवि भाविताशयाः ॥ १८ ॥

इति श्रीमद्भगवत्पूज्यपादाद्यशङ्कराचार्यविरचितं कनकधारास्तोत्रं समाप्तम् ।

डॉ०अखिलेशकुमारमिश्रः,

अंशकालिक-सहायक-प्राचार्यः, 
स्नातकोत्तर-वेदविभाग:, 
*कामेश्वरसिंह-दरभङ्गा संस्कृत-विश्वविद्यालयः, कामेश्वरनगरम्, दरभङ्गा।

bottom of page